TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 72
Paragraph: 30
Verse: 104
Sentence: 4
<yena
tvaṃ
deva
veda
devebʰyo
vedo
'bʰavas
tenāsmabʰyaṃ
veda
edʰi
/>
<vedo
'si
vittir
asi
videyāhaṃ
prajāṃ
paśūn
svargaṃ
lokam
/>
<karmāsi
karuṇam
asi
kriyāsam
ahaṃ
puṇyaṃ
karma
/>
<sanir
asi
sanitāsi
saneyam
aham
ado
gʰr̥tavantaṃ
kulāyinam̐
rāyaas
poṣam̐
sahasriṇaṃ
vedo
dadātu
vājinam>
iti
Sentence: 8
patnīsaṃyājān
iṣṭvā
pʰalīkarahome
hute
vede
patnīṃ
vācayati
<vedo
'si
vittir
asi
videyāham
adaḥ
/>
<karmāsi
karuṇam
asi
kriyāsam
aham
adaḥ
sanir
asi
sanitāsi
saneyam
aham
ado
gʰr̥tavantaṃ
kulāyinam̐
rāyas
poṣam̐
sahasriṇaṃ
vedo
dadātu
vājinam>
iti
Sentence: 12
visrasya
vedamardʰāni
patnyai
prayaccʰati
Sentence: 13
tāni
patny
antarorū
vā
nyasyati
dakṣiṇena
voruṇopanigr̥hṇīte
\
Verse: 105
Sentence: 1
atʰetarāṇi
prāṅ
āvr̥tta
str̥ṇann
eti
<tantuṃ
tanvan
rajaso
bʰānum
anvihi
jyotiṣmataḥ
patʰo
rakṣa
dʰiyā
kr̥tān>
<anulbaṇaṃ
vayata
joguvām
apo
manur
bʰava
janayā
daivyaṃ
janam>
iti
\
Sentence: 3
atʰa
yāny
atiśiṣyante
tāni
barhiṣi
saṃnyasyati
\
<āpr̥ṇo
'si
saṃpr̥ṇa
prajayā
mā
paśubʰir
āpr̥ṇa>
\
iti
\
Sentence: 5
atʰa
yatʰāprapannaṃ
niṣkramyāgreṇāhavanīyaṃ
parītya
dakṣiṇata
udaṅmukʰas
tiṣṭhann
āhavanīyam
upatiṣṭhate
\
<ayāḍ
yajñam̐
haviṣo
jātavedā
adabdʰo
antataḥ
pūrvo
asmin
niṣadya
/>
<sanvan
sanim̐
suvimucā
no
vimuñca
dʰehy
asmāsu
draviṇaṃ
jātavedo
yac
ca
bʰadram
//>
<etenāgne
brahmaṇā
vāvr̥dʰasva>
<śaktī
vā
yat
te
cakr̥mā
vidā
vā
/>
<uta
praṇeṣy
abʰi
vasyo
asmān>
<saṃ
naḥ
sr̥ja
sumatyā
vājavatyā
//>
<ye
te
śataṃ
varuṇa
ye
sahasram>
\
<yajñiyāḥ
pāśā
vitatā
mahāntaḥ
/>
<tebʰir
no
agnir
indro
br̥haspatis>
\
<viśve
muñcantu
marutaḥ
svarkās>
\
iti
\
Sentence: 13
ete
nv
eva
japā
darśapūrṇamāsayor
iṣṭīnāṃ
cāturmāsyānāṃ
paśubandʰasya
sautrāmaṇyā
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.