TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 72
Previous part

Paragraph: 30 
Verse: 104 
Sentence: 4    <yena tvaṃ deva veda devebʰyo vedo 'bʰavas tenāsmabʰyaṃ veda edʰi /> <vedo 'si vittir asi videyāhaṃ prajāṃ paśūn svargaṃ lokam /> <karmāsi karuṇam asi kriyāsam ahaṃ puṇyaṃ karma /> <sanir asi sanitāsi saneyam aham ado gʰr̥tavantaṃ kulāyinam̐ rāyaas poṣam̐ sahasriṇaṃ vedo dadātu vājinam> iti
Sentence: 8    
patnīsaṃyājān iṣṭvā pʰalīkarahome hute vede patnīṃ vācayati <vedo 'si vittir asi videyāham adaḥ /> <karmāsi karuṇam asi kriyāsam aham adaḥ sanir asi sanitāsi saneyam aham ado gʰr̥tavantaṃ kulāyinam̐ rāyas poṣam̐ sahasriṇaṃ vedo dadātu vājinam> iti
Sentence: 12    
visrasya vedamardʰāni patnyai prayaccʰati
Sentence: 13    
tāni patny antarorū nyasyati dakṣiṇena voruṇopanigr̥hṇīte \

Verse: 105 
Sentence: 1    
atʰetarāṇi prāṅ āvr̥tta str̥ṇann eti <tantuṃ tanvan rajaso bʰānum anvihi jyotiṣmataḥ patʰo rakṣa dʰiyā kr̥tān> <anulbaṇaṃ vayata joguvām apo manur bʰava janayā daivyaṃ janam> iti \
Sentence: 3    
atʰa yāny atiśiṣyante tāni barhiṣi saṃnyasyati \ <āpr̥ṇo 'si saṃpr̥ṇa prajayā paśubʰir āpr̥ṇa> \ iti \
Sentence: 5    
atʰa yatʰāprapannaṃ niṣkramyāgreṇāhavanīyaṃ parītya dakṣiṇata udaṅmukʰas tiṣṭhann āhavanīyam upatiṣṭhate \ <ayāḍ yajñam̐ haviṣo jātavedā adabdʰo antataḥ pūrvo asmin niṣadya /> <sanvan sanim̐ suvimucā no vimuñca dʰehy asmāsu draviṇaṃ jātavedo yac ca bʰadram //> <etenāgne brahmaṇā vāvr̥dʰasva> <śaktī yat te cakr̥mā vidā /> <uta praṇeṣy abʰi vasyo asmān> <saṃ naḥ sr̥ja sumatyā vājavatyā //> <ye te śataṃ varuṇa ye sahasram> \ <yajñiyāḥ pāśā vitatā mahāntaḥ /> <tebʰir no agnir indro br̥haspatis> \ <viśve muñcantu marutaḥ svarkās> \ iti \
Sentence: 13    
ete nv eva japā darśapūrṇamāsayor iṣṭīnāṃ cāturmāsyānāṃ paśubandʰasya sautrāmaṇyā iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.