TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 73
Previous part

Paragraph: 31 
Verse: 105 
Sentence: 15    atʰa paśāv upadʰīyante
   
yadā jānāti \ <agnaye matʰyamānāyānubrūhi> \ iti tad ete r̥cau japati <yad vo vayaṃ pramināma vratāni //> <yat pākatrā manasā dīnadakṣās> \ <na yajñasya manvate martyāsaḥ* /> <agniṣ ṭad dʰotā kratuvid vijānan> <yajiṣṭho devām̐ r̥tuśo yajāti> \ iti
Sentence: 15Fn44       
{FN RV 10.2.5b. @t.3.7.11.5: mártāsaḥ. }
Sentence: 19    
maitrāvaruṇadaṇḍe 'dʰvaryur yajamānaṃ vācayati <tvāṃ gāvo 'vr̥ṇata rājyāya> <tvām̐ havanta marutaḥ svarkāḥ /> <varṣman kṣatrasya kakubʰi śiśriyāṇas> <tato na ugro vibʰajā vasūni> \ iti

Verse: 106 
Sentence: 2    
tam agre gr̥hītvā maitrāvruṇāya prayaccʰati <mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayaccʰāmi> \ iti
Sentence: 3    
tam̐ sa stʰūrataḥ pratigr̥hṇāti <mitrāvaruṇayos tvā praśāstroḥ praśiṣā pratigr̥hṇāmi> \ iti dakṣiṇottary atʰainam ūrdʰvam unmārṣṭi \ <avakro 'vidʰuro bʰūyāsam> iti
Sentence: 6    
tam ādāya saṃpreṣyati <hotā yakṣad agnim̐ samidʰā suṣamidʰā samiddʰam> itīdʰmāntaṃ paśoḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.