TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 73
Paragraph: 31
Verse: 105
Sentence: 15
atʰa
paśāv
upadʰīyante
yadā
jānāti
\
<agnaye
matʰyamānāyānubrūhi>
\
iti
tad
ete
r̥cau
japati
<yad
vo
vayaṃ
pramināma
vratāni
//>
<yat
pākatrā
manasā
dīnadakṣās>
\
<na
yajñasya
manvate
martyāsaḥ
*
/>
<agniṣ
ṭad
dʰotā
kratuvid
vijānan>
<yajiṣṭho
devām̐
r̥tuśo
yajāti>
\
iti
Sentence: 15Fn44
{FN
RV
10.2.5b
.
@t.3.7.
11.5:
mártāsaḥ
. }
Sentence: 19
maitrāvaruṇadaṇḍe
'dʰvaryur
yajamānaṃ
vācayati
<tvāṃ
gāvo
'vr̥ṇata
rājyāya>
<tvām̐
havanta
marutaḥ
svarkāḥ
/>
<varṣman
kṣatrasya
kakubʰi
śiśriyāṇas>
<tato
na
ugro
vibʰajā
vasūni>
\
iti
Verse: 106
Sentence: 2
tam
agre
gr̥hītvā
maitrāvruṇāya
prayaccʰati
<mitrāvaruṇayos
tvā
praśāstroḥ
praśiṣā
prayaccʰāmi>
\
iti
Sentence: 3
tam̐
sa
stʰūrataḥ
pratigr̥hṇāti
<mitrāvaruṇayos
tvā
praśāstroḥ
praśiṣā
pratigr̥hṇāmi>
\
iti
dakṣiṇottary
atʰainam
ūrdʰvam
unmārṣṭi
\
<avakro
'vidʰuro
bʰūyāsam>
iti
Sentence: 6
tam
ādāya
saṃpreṣyati
<hotā
yakṣad
agnim̐
samidʰā
suṣamidʰā
samiddʰam>
itīdʰmāntaṃ
paśoḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.