TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 74
Chapter: 4
Paragraph: 1
Verse: 107
Sentence: 1
paśunā
yakṣyamāṇo
bʰavati
sa
upakalpayate
pautudravān
paridʰīn
gulgulu
sugandʰitejanam̐
śuklām
ūrṇāstukāṃ
yā
petvasyāntarā
śr̥ṅge
dve
raśane
dviguṇāṃ
ca
triguṇāṃ
ca
dve
vapāśrapaṇī
viśākʰāṃ
cāviśākʰāṃ
ca
hr̥dayaśūlaṃ
kārṣmaryamayān
paridʰīn
audumbaraṃ
maitrāvaruṇadaṇḍaṃ
mukʰena
saṃmitam
idʰmābarhir
idʰmaṃ
praṇayanīyaṃ
plakṣaśākʰām
iḍasūnaṃ
yavān
yavamatībʰyaḥ
saktūn
saktuhomāya
pr̥ṣadājyāya
dadʰi
hiraṇyam
iti
\
Sentence: 7
atʰāmāvāsyena
vā
haviṣeṣṭvā
nakṣatre
vā
gārhapatya
ājyaṃ
vilāpyotpūya
sruci
caturgr̥hītaṃ
gr̥hītvā
ṣaḍḍhotāraṃ
manasānudrutyāhavanīye
juhoty
anvārabdʰe
yajamāne
svāheti
\
Sentence: 9
aparaṃ
caturgr̥hītaṃ
gr̥hītvā
yūpāhutiṃ
juhoti
\
<uru
viṣṇo
vikramasvoru
kṣayāya
naḥ
kr̥dʰi
/>
<gʰr̥taṃ
gʰr̥tayone
piba
prapra
yajñapatiṃ
tira
svāhā>
\
iti
\
Sentence: 12
aparaṃ
caturgr̥hītaṃ
gr̥hītvātʰa
yācaty
ājyastʰālīm̐
sasruvāṃ
barhir
hiraṇyam
udapātram
\
Sentence: 13
hvayanti
takṣāṇam̐
saparaśum
āha
\
<ehi
yajamāna>
\
iti
pūrvayā
dvāropaniṣkramya
tāṃ
diśaṃ
yanti
yatrāsya
yūpa
spaṣṭo
bʰavati
yatra
vā
vetsyan
manyate
Sentence: 15
sa
yaḥ
same
bʰūmyai
svād
yone
rūḍho
bahuparṇo
bahuśākʰo
'pratiśuṣkāgraḥ
pratyaṅṅ
upanatas
tam
upatiṣṭhate
\
<aty
anyān
agāṃ
nānyān
upāgām>
<arvāk
tvā
parair
avidaṃ
paro
'varais>
\
<taṃ
tvā
juṣe
vaiṣṇavaṃ
devayajyāyai>
\
iti
\
Sentence: 18
atʰainam
ājyenānakti
<devas
tvā
savitā
madʰvānaktu>
\
iti
\
Sentence: 19
ūrdʰvāgraṃ
barhir
anūccʰrayati
\
<oṣadʰe
trāyasvainam>
iti
svadʰitinā
tiryañcaṃ
praharati
<svadʰite
mainam̐
him̐sīs>
\
iti
Verse: 108
Sentence: 1
yaḥ
pratʰamaḥ
śakalaḥ
parāpatati
taṃ
prajñātaṃ
nidadʰāti
Sentence: 2
tam
aparibʰindann
anakṣamaṅgaṃ
vr̥ścati
Sentence: 3
prāñcaṃ
vodañcaṃ
vā
prayāntam
anumantrayate
<divam
agreṇa
mā
lekʰīr
antarikṣaṃ
madʰyena
mā
him̐sīḥ
pr̥tʰivyā
saṃbʰava>
\
iti
\
Sentence: 4
atʰāvraścane
hiraṇyaṃ
nidʰāya
saṃparistīryābʰijuhoti
<vanaspate
śatavalśo
viroha
svāhā>
\
iti
Sentence: 6
<sahasravalśā
vi
vayam̐
ruhema>
\
ity
ātmānaṃ
pratyabʰimr̥śate
\
Sentence: 7
anvagram̐
śākʰāḥ
prasūdayati
<yaṃ
tvāyam̐
svadʰitis
tetijānaḥ
praṇināya
mahate
saubʰagāya>
\
iti
Sentence: 8
<pañcāratniṃ
tasmai
vr̥ścet>
\
iti
\
Sentence: 9
eṣa
brāhmaṇavatām
avamas
taṃ
pariṣvaṅgaparamaṃ
prādeśāvamaṃ
caṣālasya
kāle
parivāsayati
\
<accʰinno
rāyaḥ
suvīras>
\
iti
Sentence: 10
yat
paraṃ
bʰavati
tasya
caturaṅgulaṃ
caṣālāya
praccʰedayati
Sentence: 11
taṃ
caturaśriṃ
vāṣṭāśriṃ
vā
kr̥tvā
vā
haratyā
vā
hārayati
\
Sentence: 12
ohya
nistiṣṭhati
\
avatakṣaṇānām
eva
svaruṃ
kurute
\
Sentence: 13
atʰāsyaiṣā
pūrvedyur
eva
paśubandʰikī
vedir
vimitā
bʰavati
daśapadā
paścāttiraścī
dvādaśapadā
prācy
aṣṭāpadā
purastāttiraścī
Sentence: 15
tāṃ
paristīrya
stambayajur
harati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.