TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 74
Previous part

Chapter: 4 

Paragraph: 1 
Verse: 107 
Sentence: 1    paśunā yakṣyamāṇo bʰavati
   
sa upakalpayate pautudravān paridʰīn gulgulu sugandʰitejanam̐ śuklām ūrṇāstukāṃ petvasyāntarā śr̥ṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākʰāṃ cāviśākʰāṃ ca hr̥dayaśūlaṃ kārṣmaryamayān paridʰīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukʰena saṃmitam idʰmābarhir idʰmaṃ praṇayanīyaṃ plakṣaśākʰām iḍasūnaṃ yavān yavamatībʰyaḥ saktūn saktuhomāya pr̥ṣadājyāya dadʰi hiraṇyam iti \
Sentence: 7    
atʰāmāvāsyena haviṣeṣṭvā nakṣatre gārhapatya ājyaṃ vilāpyotpūya sruci caturgr̥hītaṃ gr̥hītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdʰe yajamāne svāheti \
Sentence: 9    
aparaṃ caturgr̥hītaṃ gr̥hītvā yūpāhutiṃ juhoti \ <uru viṣṇo vikramasvoru kṣayāya naḥ kr̥dʰi /> <gʰr̥taṃ gʰr̥tayone piba prapra yajñapatiṃ tira svāhā> \ iti \
Sentence: 12    
aparaṃ caturgr̥hītaṃ gr̥hītvātʰa yācaty ājyastʰālīm̐ sasruvāṃ barhir hiraṇyam udapātram \
Sentence: 13    
hvayanti takṣāṇam̐ saparaśum āha \ <ehi yajamāna> \ iti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bʰavati yatra vetsyan manyate
Sentence: 15    
sa yaḥ same bʰūmyai svād yone rūḍho bahuparṇo bahuśākʰo 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate \ <aty anyān agāṃ nānyān upāgām> <arvāk tvā parair avidaṃ paro 'varais> \ <taṃ tvā juṣe vaiṣṇavaṃ devayajyāyai> \ iti \
Sentence: 18    
atʰainam ājyenānakti <devas tvā savitā madʰvānaktu> \ iti \
Sentence: 19    
ūrdʰvāgraṃ barhir anūccʰrayati \ <oṣadʰe trāyasvainam> iti
   
svadʰitinā tiryañcaṃ praharati <svadʰite mainam̐ him̐sīs> \ iti

Verse: 108 
Sentence: 1    
yaḥ pratʰamaḥ śakalaḥ parāpatati taṃ prajñātaṃ nidadʰāti
Sentence: 2    
tam aparibʰindann anakṣamaṅgaṃ vr̥ścati
Sentence: 3    
prāñcaṃ vodañcaṃ prayāntam anumantrayate <divam agreṇa lekʰīr antarikṣaṃ madʰyena him̐sīḥ pr̥tʰivyā saṃbʰava> \ iti \
Sentence: 4    
atʰāvraścane hiraṇyaṃ nidʰāya saṃparistīryābʰijuhoti <vanaspate śatavalśo viroha svāhā> \ iti
Sentence: 6    
<sahasravalśā vi vayam̐ ruhema> \ ity ātmānaṃ pratyabʰimr̥śate \
Sentence: 7    
anvagram̐ śākʰāḥ prasūdayati <yaṃ tvāyam̐ svadʰitis tetijānaḥ praṇināya mahate saubʰagāya> \ iti
Sentence: 8    
<pañcāratniṃ tasmai vr̥ścet> \ iti \
Sentence: 9    
eṣa brāhmaṇavatām avamas
   
taṃ pariṣvaṅgaparamaṃ prādeśāvamaṃ caṣālasya kāle parivāsayati \ <accʰinno rāyaḥ suvīras> \ iti
Sentence: 10    
yat paraṃ bʰavati tasya caturaṅgulaṃ caṣālāya praccʰedayati
Sentence: 11    
taṃ caturaśriṃ vāṣṭāśriṃ kr̥tvā haratyā hārayati \
Sentence: 12    
ohya nistiṣṭhati \
   
avatakṣaṇānām eva svaruṃ kurute \
Sentence: 13    
atʰāsyaiṣā pūrvedyur eva paśubandʰikī vedir vimitā bʰavati daśapadā paścāttiraścī dvādaśapadā prācy aṣṭāpadā purastāttiraścī
Sentence: 15    
tāṃ paristīrya stambayajur harati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.