TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 75
Paragraph: 2
Verse: 108
Sentence: 16
idam
eva
prasiddʰaṃ
pauroḍāśikam
\
triryajuṣā
tūṣṇīṃ
caturtʰam
\
Sentence: 17
pūrvaṃ
parigrāhaṃ
parigr̥hṇāti
karaṇaṃ
japati
\
uddʰanti
\
uddʰatād
āgnīdʰras
trir
harati
Sentence: 18
yad
āgnīdʰras
trir
haraty
atʰa
yācati
spʰyam
udapātraṃ
barhiḥ
śamyām
iti
\
Verse: 109
Sentence: 1
etat
samādāyāha
\
<ehi
yajamāna>
\
iti
\
uttareṇa
vediṃ
dvayorvā
triṣu
vā
prakrameṣu
spʰyenoddʰatyāvokṣya
śamyayā
cātvālaṃ
parimimīte
Sentence: 3
<vittāyanī
me
'si>
\
iti
purastād
ucīcīnakumbayāntarata
spʰyenālikʰati
Sentence: 4
<tiktāyanī
me
'si>
\
iti
dakṣiṇataḥ
prācīnakumbayāntarata
spʰyenālikʰati
\
Sentence: 5
<avatān
mā
nātʰitam>
iti
paścād
udīcīnakumbayāntarata
spʰyenālikʰati
\
Sentence: 6
<avatān
mā
vyatʰitam>
ity
uttarataḥ
prācīnakumbayāntarata
spʰyenālikʰati
\
Sentence: 7
atʰa
cātvāle
barhir
nidʰāya
tasmin
spʰyena
praharati
<vider
agnir
nabʰo
nāma>
\
<agne
aṅgiro
yo
'syāṃ
pr̥tʰivyām
asi>
\
iti
\
Sentence: 9
ādatte
\
<āyuṣā
nāmnehi>
\
iti
hr̥tvottaravedyāṃ
nivapati
<yat
te
'nādʰr̥ṣṭaṃ
nāma
yajñiyaṃ
tena
tvādadʰe>
\
iti
Sentence: 10
dvitīyaṃ
praharati
<vider
agnir
nabʰo
nāma>
\
<agne
aṅgiro
yo
dvitīyasyāṃ
pr̥tʰivyām
asi>
\
iti
\
Sentence: 12
ādatte
\
<āyuṣā
nāmnehi>
\
iti
hr̥tvottaravedyāṃ
nivapati
<yat
te
'nādʰr̥ṣṭaṃ
nāma
yajñiyaṃ
tena
tvādadʰe>
\
iti
Sentence: 13
tr̥tīyaṃ
praharati
<vider
agnir
nabʰo
nāma>
\
<agne
aṅgiro
yas
tr̥tīyasyāṃ
pr̥tʰivyām
asi>
\
iti
\
Sentence: 14
ādatte
\
<āyuṣā
nāmnehi>
\
iti
Sentence: 15
hr̥tvottaravedyāṃ
nivapati
<yat
te
'nādʰr̥ṣṭaṃ
nāma
yajñiyaṃ
tena
tvādadʰe>
\
iti
Sentence: 16
tūṣṇīṃ
caturtʰam̐
harati
saha
barhiṣātʰādʰvaryu
spʰyena
cātvālāt
{
F
purīṣam}
*
{
BI
pūrīṣam}
uddʰanti
\
Sentence: 16Fn45
{FN
emended
.
Ed
:
pūrīṣam
. }
Sentence: 17
atʰāgnīdʰram
āhāgnīd
itas
trir
hareti
Sentence: 18
tatas
trir
āgnīdʰro
harati
yad
āgnīdʰras
trir
haraty
atʰādʰvaryur
uttaravedyai
purīṣam̐
{
F
saṃprayauti}
*
{
BI
saprayauti}
<sim̐hīr
asi
mahiṣīr
asi>
\
iti
Sentence: 18Fn46
{FN
emended
.
Ed
:
saprayauti
. }
Sentence: 20
pratʰayati
\
<uru
pratʰasvoru
te
yajñapatiḥ
pratʰatām>
iti
spʰyena
sam̐hanti
<dʰruvāsi>
\
iti
\
Sentence: 21
atʰainām
adbʰir
avokṣati
Sentence: 22
<devebʰyaḥ
śundʰasva>
\
iti
<devebʰyaḥ
śumbʰasva>
\
iti
sikatābʰir
anuprakirati
tāṃ
prādeśamātrīṃ
caturaśrāṃ
niṣṭhāya
śamyayā
parimimīta
Verse: 110
Sentence: 1
uttaranābʰim
utsādyātʰaināṃ
praticcʰādyābʰrim
ādatte
<devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
ādade>
\
iti
\
Sentence: 3
ādāyābʰimantrayate
\
<abʰrir
asi>
<nārir
asi>
\
iti
Sentence: 4
tayā
yūpāvaṭaṃ
parilikʰati
yatʰāntarvedy
ardʰam̐
syād
bahirvedy
ardʰam
\
<parilikʰitam̐
rakṣaḥ
parilikʰitā
arātaya
idam
aham̐
rakṣaso
grīvā
api
kr̥ntāmi>
<yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣma
idam
asya
grīvā
api
kr̥ntāmi>
\
iti
\
Sentence: 7
atʰāgnīdʰram
āha
\
<agnīd
ehi>
\
<imaṃ
yūpāvaṭaṃ
kʰana>
\
<uparasaṃmitaṃ
prāk
purīṣam
udvapatāt>
\
<caturaṅgulenoparam
atikʰanatāt>
\
iti
Sentence: 9
tam̐
sa
kʰanati
vā
kʰānayati
vā
yāvad
evātrādʰvaryuś
ceṣṭati
tāvad
eṣa
pratiprastʰātābʰyādadʰātīdʰmaṃ
praṇayanīyam
Sentence: 11
upopayamanīḥ
kalpayanti
cātvālād
ātmanendragʰoṣavatīḥ
prokṣaṇīr
adʰvaryur
ādatte
Sentence: 12
parikarmiṇe
pañcagr̥hītam
ājyaṃ
prayaccʰati
brahmaṇi
saṃbʰārā
bʰavanti
\
Sentence: 13
atʰa
saṃpraiṣam
āha
\
<agnaye
praṇīyamānāyānubrūhi>
\
<agnīd
ekaspʰyayānusaṃdʰehi>
\
iti
Sentence: 14
triruktāyām
udyaccʰante
hoturvaśaṃ
yanti
\
uttareṇa
vediṃ
pratipadyante
Sentence: 15
{F
dʰārayanty}
*
{
BI
dʰārayaranty}
etam
agnim
Sentence: 15Fn47
{FN
emended
.
Ed
:
dʰārayaranty
. }
atʰādʰvaryur
indragʰoṣavatībʰiḥ
prokṣaṇībʰir
uttaravediṃ
prokṣati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.