TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 75
Previous part

Paragraph: 2 
Verse: 108 
Sentence: 16    idam eva prasiddʰaṃ pauroḍāśikam \
   
triryajuṣā tūṣṇīṃ caturtʰam \
Sentence: 17    
pūrvaṃ parigrāhaṃ parigr̥hṇāti
   
karaṇaṃ japati \
   
uddʰanti \
   
uddʰatād āgnīdʰras trir harati
Sentence: 18    
yad āgnīdʰras trir haraty atʰa yācati spʰyam udapātraṃ barhiḥ śamyām iti \

Verse: 109 
Sentence: 1    
etat samādāyāha \ <ehi yajamāna> \ iti \
   
uttareṇa vediṃ dvayorvā triṣu prakrameṣu spʰyenoddʰatyāvokṣya śamyayā cātvālaṃ parimimīte
Sentence: 3    
<vittāyanī me 'si> \ iti purastād ucīcīnakumbayāntarata spʰyenālikʰati
Sentence: 4    
<tiktāyanī me 'si> \ iti dakṣiṇataḥ prācīnakumbayāntarata spʰyenālikʰati \
Sentence: 5    
<avatān nātʰitam> iti paścād udīcīnakumbayāntarata spʰyenālikʰati \
Sentence: 6    
<avatān vyatʰitam> ity uttarataḥ prācīnakumbayāntarata spʰyenālikʰati \
Sentence: 7    
atʰa cātvāle barhir nidʰāya tasmin spʰyena praharati <vider agnir nabʰo nāma> \ <agne aṅgiro yo 'syāṃ pr̥tʰivyām asi> \ iti \
Sentence: 9    
ādatte \ <āyuṣā nāmnehi> \ iti
   
hr̥tvottaravedyāṃ nivapati <yat te 'nādʰr̥ṣṭaṃ nāma yajñiyaṃ tena tvādadʰe> \ iti
Sentence: 10    
dvitīyaṃ praharati <vider agnir nabʰo nāma> \ <agne aṅgiro yo dvitīyasyāṃ pr̥tʰivyām asi> \ iti \
Sentence: 12    
ādatte \ <āyuṣā nāmnehi> \ iti
   
hr̥tvottaravedyāṃ nivapati <yat te 'nādʰr̥ṣṭaṃ nāma yajñiyaṃ tena tvādadʰe> \ iti
Sentence: 13    
tr̥tīyaṃ praharati <vider agnir nabʰo nāma> \ <agne aṅgiro yas tr̥tīyasyāṃ pr̥tʰivyām asi> \ iti \
Sentence: 14    
ādatte \ <āyuṣā nāmnehi> \ iti
Sentence: 15    
hr̥tvottaravedyāṃ nivapati <yat te 'nādʰr̥ṣṭaṃ nāma yajñiyaṃ tena tvādadʰe> \ iti
Sentence: 16    
tūṣṇīṃ caturtʰam̐ harati saha barhiṣātʰādʰvaryu spʰyena cātvālāt {F purīṣam}* {BI pūrīṣam} uddʰanti \
Sentence: 16Fn45       
{FN emended. Ed: pūrīṣam. }
Sentence: 17    
atʰāgnīdʰram āhāgnīd itas trir hareti
Sentence: 18    
tatas trir āgnīdʰro harati
   
yad āgnīdʰras trir haraty atʰādʰvaryur uttaravedyai purīṣam̐ {F saṃprayauti}* {BI saprayauti} <sim̐hīr asi mahiṣīr asi> \ iti
Sentence: 18Fn46       
{FN emended. Ed: saprayauti. }
Sentence: 20    
pratʰayati \ <uru pratʰasvoru te yajñapatiḥ pratʰatām> iti
   
spʰyena sam̐hanti <dʰruvāsi> \ iti \
Sentence: 21    
atʰainām adbʰir avokṣati
Sentence: 22    
<devebʰyaḥ śundʰasva> \ iti <devebʰyaḥ śumbʰasva> \ iti sikatābʰir anuprakirati
   
tāṃ prādeśamātrīṃ caturaśrāṃ niṣṭhāya śamyayā parimimīta

Verse: 110 
Sentence: 1    
uttaranābʰim utsādyātʰaināṃ praticcʰādyābʰrim ādatte <devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade> \ iti \
Sentence: 3    
ādāyābʰimantrayate \ <abʰrir asi> <nārir asi> \ iti
Sentence: 4    
tayā yūpāvaṭaṃ parilikʰati yatʰāntarvedy ardʰam̐ syād bahirvedy ardʰam \ <parilikʰitam̐ rakṣaḥ parilikʰitā arātaya idam aham̐ rakṣaso grīvā api kr̥ntāmi> <yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā api kr̥ntāmi> \ iti \
Sentence: 7    
atʰāgnīdʰram āha \ <agnīd ehi> \ <imaṃ yūpāvaṭaṃ kʰana> \ <uparasaṃmitaṃ prāk purīṣam udvapatāt> \ <caturaṅgulenoparam atikʰanatāt> \ iti
Sentence: 9    
tam̐ sa kʰanati kʰānayati
   
yāvad evātrādʰvaryuś ceṣṭati tāvad eṣa pratiprastʰātābʰyādadʰātīdʰmaṃ praṇayanīyam
Sentence: 11    
upopayamanīḥ kalpayanti cātvālād
   
ātmanendragʰoṣavatīḥ prokṣaṇīr adʰvaryur ādatte
Sentence: 12    
parikarmiṇe pañcagr̥hītam ājyaṃ prayaccʰati
   
brahmaṇi saṃbʰārā bʰavanti \
Sentence: 13    
atʰa saṃpraiṣam āha \ <agnaye praṇīyamānāyānubrūhi> \ <agnīd ekaspʰyayānusaṃdʰehi> \ iti
Sentence: 14    
triruktāyām udyaccʰante
   
hoturvaśaṃ yanti \
   
uttareṇa vediṃ pratipadyante
Sentence: 15    
{F dʰārayanty}* {BI dʰārayaranty} etam agnim
Sentence: 15Fn47       
{FN emended. Ed: dʰārayaranty. }
   
atʰādʰvaryur indragʰoṣavatībʰiḥ prokṣaṇībʰir uttaravediṃ prokṣati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.