TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 76
Previous part

Paragraph: 3 
Verse: 110 
Sentence: 17    <indragʰoṣas tvā vasubʰiḥ purastāt pātu> \ iti purastān
   
<manojavās tvā pitr̥bʰir dakṣiṇataḥ pātu> \ iti dakṣiṇataḥ
Sentence: 18    
<pracetās tvā rudraiḥ paścāt pātu> \ iti paścād
Sentence: 19    
<viśvakarmā tvādityair uttarataḥ pātu> \ ity uttaratas \
   
atʰa yat prokṣaṇīnām uccʰiṣyate tad dakṣiṇata uttaravedyai ninayati
Sentence: 20    
<yad eva tatra krūraṃ tat tena śamayati> \ iti brāhmaṇam

Verse: 111 
Sentence: 1    
atʰainām̐ hiraṇyamantardʰāyākṣṇayā pañcagr̥hītena vyāgʰārayati
Sentence: 2    
<sim̐hīr asi sapatnasāhī svāhā> \ iti dakṣiṇe 'm̐se
Sentence: 3    
<sim̐hīr asi suprajāvaniḥ svāhā> \ ity uttarasyām̐ śroṇyām \
Sentence: 4    
<sim̐hīr asi rāyaspoṣavaniḥ svāhā> \ iti dakṣiṇasyām̐ śroṇyām \
Sentence: 5    
<sim̐hīr asy ādityavaniḥ svāhā> \ ity uttare 'm̐se
Sentence: 6    
<sim̐hīr asy āvaha devān devayate yajamānāya svāhā> \ iti madʰye \
Sentence: 7    
atʰa <bʰūtebʰyas tvā> \ iti srucam udgr̥hṇāti \
   
atʰa pautudravān paridʰīn paridadʰāti
Sentence: 8    
<viśvāyur asi> <pr̥tʰivīṃ dr̥m̐ha> \ iti madʰyamam \
   
<dʰruvakṣid asi> \ <antarikṣaṃ dr̥m̐ha> \ iti dakṣiṇam
Sentence: 9    
<acyutakṣid asi> <divaṃ dr̥m̐ha> \ ity uttaram
   
atʰātiśiṣṭān saṃbʰārān nivapati gulgulu sugandʰitejanam̐ śuklām ūrṇāstukām <agner bʰasmāsi> \ <agneḥ purīṣam asi> \ iti \
Sentence: 11    
atʰainān sam̐srāveṇābʰigʰārayati \
   
atʰa pradakṣiṇam āvr̥tyedʰmaṃ pratiṣṭhāpayati <yajña pratitiṣṭha sumatau {F suśevā}* {TBan suśévā} {TBbi suśávā} {TBbs suśévā} {BI suśevā} ā tvā vasūni purudʰā viśantu /> <dīrgʰam āyur yajamānāya kr̥ṇvann {F atʰāmr̥tena}* {TBan ádʰāmŕ̥tena} {TBbi átʰāmŕ̥tena} {TBbs ádʰāmŕ̥tena} {BI atʰāmr̥tena} jaritāram {F aṅdʰi}* {TBan aṅgdʰi} {TBbi aṅdʰi} {TBbs aṅgdʰi} {BI aṅdʰi} > \ iti \
Sentence: 11Fn50       
{FN @t.2.5.8.12. AnSS, BS: aṅgdʰi. BI: aṅdʰi. }
Sentence: 11Fn49       
{FN @t.2.5.8.12. AnSS, BS: ádʰāmŕ̥tena. BI: átʰāmŕ̥tena. }
Sentence: 11Fn48       
{FN @t.2.5.8.12. AnSS, BS: suśévā. BI: suśávā. }
Sentence: 14    
atʰainaṃ visrasyāhutiṣāhaṃ kr̥tvādʰvarāhutibʰir abʰijuhoti \
Sentence: 15    
<agnir yajñaṃ nayatu prajānan> <mainaṃ yajñahano vidan /> <devebʰyaḥ prabrūtād yajñam> \ <prapra yajñapatiṃ tira svāhā //>
Sentence: 16    
<vāyur yajñaṃ nayatu prajānan> <mainaṃ yajñahano vidan /> <devebʰyaḥ prabrūtād yajñam> \ <prapra yajñapatiṃ tira svāhā //>
Sentence: 18    
<sūryo yajñaṃ nayatu prajānan> <mainaṃ yajñahano vidan /> <devebʰyaḥ prabrūtād yajñam> \ <prapra yajñapatiṃ tira svāhā //>
Sentence: 19    
<yajño yajñaṃ nayatu prajānan> <mainaṃ yajñahano vidan /> <devebʰyaḥ prabrūtād yajñam> \ <prapra yajñapatiṃ tira svāhā> \ iti \

Verse: 112 
Sentence: 2    
atʰaitā yajamāna eva svayaṃ juhoti \ <agnir annādo 'nnapatir annasyeśe> <sa me 'nnaṃ dadātu svāhā /> <vāyuḥ prāṇadāḥ prāṇasyeśe> <sa me prāṇaṃ dadātu svāhā /> <ādityo bʰūridā bʰūyiṣṭhānāṃ paśūnām īśe> <sa me bʰūyiṣṭhān paśūn dadātu svāhā> \ iti \
Sentence: 5    
agnivatyuttaraṃ parigrāhaṃ parigr̥hya yoyupitvā tiryañcam̐ spʰyam̐ stabdʰvā saṃpraiṣam āha <prokṣaṇīr āsādaya> \ <idʰmābarhir upasādaya> <sruvam̐ svadʰitim̐ srucaś ca saṃmr̥ḍḍhi tūṣṇīṃ pr̥ṣadājyagrahaṇīm> \ <patnīm̐ saṃnahya> \ <ājyena ca dadʰnā codehi> \ iti \
Sentence: 9    
āhr̥tāsu prokṣaṇīṣūdasya spʰyaṃ mārjayitvedʰmābarhir upasādya pradkṣiṇam āvr̥tya pratyaṅṅ ādrutya sruvam̐ svadʰitim̐ srucaś ca saṃmārṣṭi tūṣṇīṃ pr̥ṣadājyagrahaṇīm \
Sentence: 11    
patnīm̐ saṃnahyājyena ca dadʰnā codetyājyaṃ ca prokṣaṇīś cotpūya prasiddʰam ājyāni gr̥hītvā pr̥ṣadājyagrahaṇyām upastr̥ṇīte <mahīnāṃ payo 'si> \ iti
Sentence: 13    
<viśveṣāṃ devānāṃ tanūs> iti dvitīyam \
Sentence: 14    
barhiṣī antardʰāya dadʰy ānayati \ <r̥dʰyāsam adya pr̥ṣatīnāṃ grahaṃ pr̥ṣatīnāṃ graho 'si> \ iti \
Sentence: 15    
apoddʰr̥tya barhiṣī atʰābʰigʰārayati <viṣṇor hr̥dayam asi> \ iti \
Sentence: 16    
<ekam iṣa viṣṇus tvānu vicakrame> \ iti dvitīyam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.