TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 76
Paragraph: 3
Verse: 110
Sentence: 17
<indragʰoṣas
tvā
vasubʰiḥ
purastāt
pātu>
\
iti
purastān
<manojavās
tvā
pitr̥bʰir
dakṣiṇataḥ
pātu>
\
iti
dakṣiṇataḥ
Sentence: 18
<pracetās
tvā
rudraiḥ
paścāt
pātu>
\
iti
paścād
Sentence: 19
<viśvakarmā
tvādityair
uttarataḥ
pātu>
\
ity
uttaratas
\
atʰa
yat
prokṣaṇīnām
uccʰiṣyate
tad
dakṣiṇata
uttaravedyai
ninayati
Sentence: 20
<yad
eva
tatra
krūraṃ
tat
tena
śamayati>
\
iti
brāhmaṇam
Verse: 111
Sentence: 1
atʰainām̐
hiraṇyamantardʰāyākṣṇayā
pañcagr̥hītena
vyāgʰārayati
Sentence: 2
<sim̐hīr
asi
sapatnasāhī
svāhā>
\
iti
dakṣiṇe
'm̐se
Sentence: 3
<sim̐hīr
asi
suprajāvaniḥ
svāhā>
\
ity
uttarasyām̐
śroṇyām
\
Sentence: 4
<sim̐hīr
asi
rāyaspoṣavaniḥ
svāhā>
\
iti
dakṣiṇasyām̐
śroṇyām
\
Sentence: 5
<sim̐hīr
asy
ādityavaniḥ
svāhā>
\
ity
uttare
'm̐se
Sentence: 6
<sim̐hīr
asy
āvaha
devān
devayate
yajamānāya
svāhā>
\
iti
madʰye
\
Sentence: 7
atʰa
<bʰūtebʰyas
tvā>
\
iti
srucam
udgr̥hṇāti
\
atʰa
pautudravān
paridʰīn
paridadʰāti
Sentence: 8
<viśvāyur
asi>
<pr̥tʰivīṃ
dr̥m̐ha>
\
iti
madʰyamam
\
<dʰruvakṣid
asi>
\
<antarikṣaṃ
dr̥m̐ha>
\
iti
dakṣiṇam
Sentence: 9
<acyutakṣid
asi>
<divaṃ
dr̥m̐ha>
\
ity
uttaram
atʰātiśiṣṭān
saṃbʰārān
nivapati
gulgulu
sugandʰitejanam̐
śuklām
ūrṇāstukām
<agner
bʰasmāsi>
\
<agneḥ
purīṣam
asi>
\
iti
\
Sentence: 11
atʰainān
sam̐srāveṇābʰigʰārayati
\
atʰa
pradakṣiṇam
āvr̥tyedʰmaṃ
pratiṣṭhāpayati
<yajña
pratitiṣṭha
sumatau
{
F
suśevā}
*
{
TBan
suśévā}
{
TBbi
suśávā}
{
TBbs
suśévā}
{
BI
suśevā}
ā
tvā
vasūni
purudʰā
viśantu
/>
<dīrgʰam
āyur
yajamānāya
kr̥ṇvann
{
F
atʰāmr̥tena}
*
{
TBan
ádʰāmŕ̥tena}
{
TBbi
átʰāmŕ̥tena}
{
TBbs
ádʰāmŕ̥tena}
{
BI
atʰāmr̥tena}
jaritāram
{
F
aṅdʰi}
*
{
TBan
aṅgdʰi}
{
TBbi
aṅdʰi}
{
TBbs
aṅgdʰi}
{
BI
aṅdʰi}
> \
iti
\
Sentence: 11Fn50
{FN
@t.2.5.
8.12.
AnSS
,
BS
:
aṅgdʰi
.
BI
:
aṅdʰi
. }
Sentence: 11Fn49
{FN
@t.2.5.
8.12.
AnSS
,
BS
:
ádʰāmŕ̥tena
.
BI
:
átʰāmŕ̥tena
. }
Sentence: 11Fn48
{FN
@t.2.5.
8.12.
AnSS
,
BS
:
suśévā
.
BI
:
suśávā
. }
Sentence: 14
atʰainaṃ
visrasyāhutiṣāhaṃ
kr̥tvādʰvarāhutibʰir
abʰijuhoti
\
Sentence: 15
<agnir
yajñaṃ
nayatu
prajānan>
<mainaṃ
yajñahano
vidan
/>
<devebʰyaḥ
prabrūtād
yajñam>
\
<prapra
yajñapatiṃ
tira
svāhā
//>
Sentence: 16
<vāyur
yajñaṃ
nayatu
prajānan>
<mainaṃ
yajñahano
vidan
/>
<devebʰyaḥ
prabrūtād
yajñam>
\
<prapra
yajñapatiṃ
tira
svāhā
//>
Sentence: 18
<sūryo
yajñaṃ
nayatu
prajānan>
<mainaṃ
yajñahano
vidan
/>
<devebʰyaḥ
prabrūtād
yajñam>
\
<prapra
yajñapatiṃ
tira
svāhā
//>
Sentence: 19
<yajño
yajñaṃ
nayatu
prajānan>
<mainaṃ
yajñahano
vidan
/>
<devebʰyaḥ
prabrūtād
yajñam>
\
<prapra
yajñapatiṃ
tira
svāhā>
\
iti
\
Verse: 112
Sentence: 2
atʰaitā
yajamāna
eva
svayaṃ
juhoti
\
<agnir
annādo
'nnapatir
annasyeśe>
<sa
me
'nnaṃ
dadātu
svāhā
/>
<vāyuḥ
prāṇadāḥ
prāṇasyeśe>
<sa
me
prāṇaṃ
dadātu
svāhā
/>
<ādityo
bʰūridā
bʰūyiṣṭhānāṃ
paśūnām
īśe>
<sa
me
bʰūyiṣṭhān
paśūn
dadātu
svāhā>
\
iti
\
Sentence: 5
agnivatyuttaraṃ
parigrāhaṃ
parigr̥hya
yoyupitvā
tiryañcam̐
spʰyam̐
stabdʰvā
saṃpraiṣam
āha
<prokṣaṇīr
āsādaya>
\
<idʰmābarhir
upasādaya>
<sruvam̐
svadʰitim̐
srucaś
ca
saṃmr̥ḍḍhi
tūṣṇīṃ
pr̥ṣadājyagrahaṇīm>
\
<patnīm̐
saṃnahya>
\
<ājyena
ca
dadʰnā
codehi>
\
iti
\
Sentence: 9
āhr̥tāsu
prokṣaṇīṣūdasya
spʰyaṃ
mārjayitvedʰmābarhir
upasādya
pradkṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
sruvam̐
svadʰitim̐
srucaś
ca
saṃmārṣṭi
tūṣṇīṃ
pr̥ṣadājyagrahaṇīm
\
Sentence: 11
patnīm̐
saṃnahyājyena
ca
dadʰnā
codetyājyaṃ
ca
prokṣaṇīś
cotpūya
prasiddʰam
ājyāni
gr̥hītvā
pr̥ṣadājyagrahaṇyām
upastr̥ṇīte
<mahīnāṃ
payo
'si>
\
iti
Sentence: 13
<viśveṣāṃ
devānāṃ
tanūs>
iti
dvitīyam
\
Sentence: 14
barhiṣī
antardʰāya
dadʰy
ānayati
\
<r̥dʰyāsam
adya
pr̥ṣatīnāṃ
grahaṃ
pr̥ṣatīnāṃ
graho
'si>
\
iti
\
Sentence: 15
apoddʰr̥tya
barhiṣī
atʰābʰigʰārayati
<viṣṇor
hr̥dayam
asi>
\
iti
\
Sentence: 16
<ekam
iṣa
viṣṇus
tvānu
vicakrame>
\
iti
dvitīyam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.