TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 77
Paragraph: 4
Verse: 112
Sentence: 18
atʰa
prokṣaṇībʰir
upottiṣṭhatīdʰmaṃ
prokṣati
vediṃ
prokṣati
barhiḥ
prokṣati
Sentence: 19
barhir
āsannaṃ
prokṣyopaninīya
purastāt
prastaraṃ
gr̥hṇāti
Verse: 113
Sentence: 1
pañcavidʰaṃ
barhi
stīrtvā
prastarapāṇiḥ
prāṅ
abʰisr̥pya
kārṣmaryamayān
paridʰīn
paridadʰāti
\
Sentence: 2
ūrdʰve
samidʰāv
ādadʰāti
vidʰr̥tī
tiraścī
sādayati
Sentence: 3
vidʰr̥tyoḥ
prastaram
\
prastare
juhūm
\
barhiṣītarās
\
Sentence: 4
<etā
asadan>
\
iti
samabʰimr̥śya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
yācati
yavamatīḥ
prokṣaṇīr
barhirhastam
ājyastʰālīm̐
sasruvām̐
svaruraśanaṃ
maitrāvaruṇadaṇḍaṃ
yūpaśakalam̐
hiraṇyam
udapātram
iti
\
Sentence: 6
etat
saṃnidʰāya
yūpaṃ
prakṣālayati
<yat
te
śikvaḥ
parāvadʰīt
takṣā
hastena
vāsyā
/>
<āpas
te
tad
vanaspate
'panudantu
śundʰanīs>
\
iti
Sentence: 8
yūpa
eṣa
prakṣālitaḥ
prapannaḥ
saṃpannacaṣālaḥ
prāg
avaṭād
upaśete
Sentence: 9
tam
uttareṇāhavanīyaṃ
tiṣṭhan
parāñcaṃ
prokṣati
<pr̥tʰivyai
tvāntarikṣāya
tvā
dive
tvā>
\
ity
avaṭe
'po
'vanayati
<śundʰatāṃ
lokaḥ
pitr̥ṣadanas>
\
iti
Sentence: 12
yavān
praskandayati
<yavo
'si
yavayāsmad
dveṣo
yavayārātīs>
\
iti
Sentence: 13
barhirhastaṃ
vyatiṣajyāvastr̥ṇāti
<pitr̥ṇām̐
sadanam
asi>
\
iti
\
Sentence: 14
yūpaśakalam
avāsyati
<svāveśo
'syagregā
netr̥ṇāṃ
vanaspatiradʰi
tvā
stʰāsyati
tasya
vittāt>
\
iti
\
Sentence: 16
atʰādatta
ājyastʰālīm̐
sasruvām̐
svaruraśanaṃ
maitrāvaruṇadaṇḍam
udapātram
iti
\
Sentence: 17
etat
samādāyāha
\
<ehi
yajamāna>
\
iti
\
Sentence: 18
anvag
yajamāno
'nūcī
patny
agreṇa
yūpaṃ
parītya
dakṣiṇata
udaṅmukʰās
tiṣṭhanti
pūrva
evādʰvaryur
aparo
yajamāno
'parā
patnī
Verse: 114
Sentence: 1
atʰa
pravr̥hya
caṣālaṃ
yūpasyāgram
anakti
<devas
tvā
savitā
madʰvānaktu>
\
ity
antarataś
ca
bāhyataś
ca
Sentence: 3
svabʰyaktaṃ
kr̥tvā
caṣālaṃ
pratimuñcati
<supippalābʰyas
tvauṣadʰībʰyas>
\
iti
\
Sentence: 4
atʰa
sruveṇāgniṣṭhām
aśrim
abʰigʰārayann
āha
<yūpāyājyamānāyānubrūhi>
\
iti
\
Sentence: 5
<āntam
anakty
āntam
eva
yajamānaṃ
tejasānakti>
noparam
anakti
Sentence: 6
patny
uparam
anakti
<sarvataḥ
parimr̥śaty
aparivargam
evāsmin
tejo
dadʰāti>
\
iti
brāhmaṇam
Sentence: 7
uccʰrayann
āha
\
<uccʰrīyamāṇāyānubrūhi>
\
iti
\
uccʰrayati
\
<ud
divam̐
stabʰānāntarikṣaṃ
pr̥ṇa
pr̥tʰivīm
upareṇa
dr̥m̐ha>
\
iti
\
Sentence: 8
atʰainaṃ
vaiṣṇavībʰyām
r̥gbʰyāṃ
kalpayati
<te
te
dʰāmāni>
<viṣṇoḥ
karmāṇi
paśyata>
\
iti
dvābʰyām
\
Sentence: 10
sa
yatrāgniṣṭhām
aśrim
āhavanīyena
saṃpādayati
tad
dʰruvasya
caṣālaṃ
parekṣayati
<tad
viṣṇoḥ
paramaṃ
padam̐
sadā
paśyanti
sūrayaḥ
/>
<divīva
cakṣur
ātatam>
iti
\
Sentence: 12
atʰainaṃ
pradakṣiṇaṃ
purīṣeṇa
paryūhati
<brahmavaniṃ
tvā
kṣatravanim̐
suprajāvanim̐
rāyaspoṣavaniṃ
paryūhāmi>
\
iti
Sentence: 13
maitrāvaruṇadaṇḍena
sam̐hanti
<brahma
dr̥m̐ha
kṣatraṃ
dr̥m̐ha
prajāṃ
dr̥m̐ha
rāyaspoṣaṃ
dr̥m̐ha>
\
iti
\
Sentence: 15
anyūnam
anatiriktaṃ
parinyasyodapātram
upaninīyātʰaitāṃ
triguṇām̐
raśanāṃ
triḥ
saṃbʰujya
madʰyamena
guṇena
nābʰidagʰne
parivyayann
āha
<parivīyamāṇāyānubrūhi>
\
iti
Sentence: 17
triḥ
pradakṣiṇaṃ
parivyayati
<parivīr
asi
pari
tvā
daivīr
viśo
vyayantāṃ
parīmam̐
rāyaspoṣo
yajamānaṃ
manuṣyai>
\
iti
\
Sentence: 19
upānte
vyatiṣajati
\
āntaṃ
praveṣṭayati
\
Sentence: 20
aṇimati
stʰavimat
pravayati
\
atʰottareṇāgniṣṭhām
aśriṃ
madʰyame
guṇe
svarum
avagūhati
\
<antarikṣasya
tvā
sānāv
avagūhāmi>
\
iti
Sentence: 21
svarvantaṃ
yūpam
utsr̥jati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.