TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 77
Previous part

Paragraph: 4 
Verse: 112 
Sentence: 18    atʰa prokṣaṇībʰir upottiṣṭhatīdʰmaṃ prokṣati
   
vediṃ prokṣati barhiḥ prokṣati
Sentence: 19    
barhir āsannaṃ prokṣyopaninīya purastāt prastaraṃ gr̥hṇāti

Verse: 113 
Sentence: 1    
pañcavidʰaṃ barhi stīrtvā prastarapāṇiḥ prāṅ abʰisr̥pya kārṣmaryamayān paridʰīn paridadʰāti \
Sentence: 2    
ūrdʰve samidʰāv ādadʰāti
   
vidʰr̥tī tiraścī sādayati
Sentence: 3    
vidʰr̥tyoḥ prastaram \
   
prastare juhūm \
   
barhiṣītarās \
Sentence: 4    
<etā asadan> \ iti samabʰimr̥śya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyastʰālīm̐ sasruvām̐ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalam̐ hiraṇyam udapātram iti \
Sentence: 6    
etat saṃnidʰāya yūpaṃ prakṣālayati <yat te śikvaḥ parāvadʰīt takṣā hastena vāsyā /> <āpas te tad vanaspate 'panudantu śundʰanīs> \ iti
Sentence: 8    
yūpa eṣa prakṣālitaḥ prapannaḥ saṃpannacaṣālaḥ prāg avaṭād upaśete
Sentence: 9    
tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati <pr̥tʰivyai tvāntarikṣāya tvā dive tvā> \ ity avaṭe 'po 'vanayati <śundʰatāṃ lokaḥ pitr̥ṣadanas> \ iti
Sentence: 12    
yavān praskandayati <yavo 'si yavayāsmad dveṣo yavayārātīs> \ iti
Sentence: 13    
barhirhastaṃ vyatiṣajyāvastr̥ṇāti <pitr̥ṇām̐ sadanam asi> \ iti \
Sentence: 14    
yūpaśakalam avāsyati <svāveśo 'syagregā netr̥ṇāṃ vanaspatiradʰi tvā stʰāsyati tasya vittāt> \ iti \
Sentence: 16    
atʰādatta ājyastʰālīm̐ sasruvām̐ svaruraśanaṃ maitrāvaruṇadaṇḍam udapātram iti \
Sentence: 17    
etat samādāyāha \ <ehi yajamāna> \ iti \
Sentence: 18    
anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukʰās tiṣṭhanti pūrva evādʰvaryur aparo yajamāno 'parā patnī

Verse: 114 
Sentence: 1    
atʰa pravr̥hya caṣālaṃ yūpasyāgram anakti <devas tvā savitā madʰvānaktu> \ ity antarataś ca bāhyataś ca
Sentence: 3    
svabʰyaktaṃ kr̥tvā caṣālaṃ pratimuñcati <supippalābʰyas tvauṣadʰībʰyas> \ iti \
Sentence: 4    
atʰa sruveṇāgniṣṭhām aśrim abʰigʰārayann āha <yūpāyājyamānāyānubrūhi> \ iti \
Sentence: 5    
<āntam anakty āntam eva yajamānaṃ tejasānakti>
   
noparam anakti
Sentence: 6    
patny uparam anakti
   
<sarvataḥ parimr̥śaty aparivargam evāsmin tejo dadʰāti> \ iti brāhmaṇam
Sentence: 7    
uccʰrayann āha \ <uccʰrīyamāṇāyānubrūhi> \ iti \
   
uccʰrayati \ <ud divam̐ stabʰānāntarikṣaṃ pr̥ṇa pr̥tʰivīm upareṇa dr̥m̐ha> \ iti \
Sentence: 8    
atʰainaṃ vaiṣṇavībʰyām r̥gbʰyāṃ kalpayati <te te dʰāmāni> <viṣṇoḥ karmāṇi paśyata> \ iti dvābʰyām \
Sentence: 10    
sa yatrāgniṣṭhām aśrim āhavanīyena saṃpādayati tad dʰruvasya caṣālaṃ parekṣayati <tad viṣṇoḥ paramaṃ padam̐ sadā paśyanti sūrayaḥ /> <divīva cakṣur ātatam> iti \
Sentence: 12    
atʰainaṃ pradakṣiṇaṃ purīṣeṇa paryūhati <brahmavaniṃ tvā kṣatravanim̐ suprajāvanim̐ rāyaspoṣavaniṃ paryūhāmi> \ iti
Sentence: 13    
maitrāvaruṇadaṇḍena sam̐hanti <brahma dr̥m̐ha kṣatraṃ dr̥m̐ha prajāṃ dr̥m̐ha rāyaspoṣaṃ dr̥m̐ha> \ iti \
Sentence: 15    
anyūnam anatiriktaṃ parinyasyodapātram upaninīyātʰaitāṃ triguṇām̐ raśanāṃ triḥ saṃbʰujya madʰyamena guṇena nābʰidagʰne parivyayann āha <parivīyamāṇāyānubrūhi> \ iti
Sentence: 17    
triḥ pradakṣiṇaṃ parivyayati <parivīr asi pari tvā daivīr viśo vyayantāṃ parīmam̐ rāyaspoṣo yajamānaṃ manuṣyai> \ iti \
Sentence: 19    
upānte vyatiṣajati \
   
āntaṃ praveṣṭayati \
Sentence: 20    
aṇimati stʰavimat pravayati \
   
atʰottareṇāgniṣṭhām aśriṃ madʰyame guṇe svarum avagūhati \ <antarikṣasya tvā sānāv avagūhāmi> \ iti
Sentence: 21    
svarvantaṃ yūpam utsr̥jati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.