TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 78
Paragraph: 5
Verse: 115
Sentence: 1
atʰaitaṃ
paśuṃ
palpūlitam
antareṇa
cātvālotkarau
prapādyāgreṇa
yūpaṃ
purastātpratyaṅmukʰam
upastʰāpayati
Sentence: 2
tam
<iṣe
tvā>
\
iti
barhiṣī
ādāyopākaroti
\
<upavīr
asi>
\
<upo
devān
daivīr
viśaḥ
prāgur
vahnīr
uśijas>
\
<br̥haspate
dʰārayā
vasūni>
<havyā
te
svadantām>
\
<deva
tvaṣṭar
vasu
raṇva>
<revatī
ramadʰvam>
\
<prajāpater
jāyamānās>
\
<imaṃ
paśuṃ
paśupate
te
adya>
\
<indrāgnibʰyāṃ
tvā
juṣṭam
upākaromi>
\
iti
Sentence: 6
yaddevatyo
vā
bʰavati
Sentence: 7
prajñāte
barhiṣī
nidʰāyādʰimantʰanam̐
śakalaṃ
nidadʰāti
\
<agner
janitram
asi>
\
iti
Sentence: 8
vr̥ṣaṇāv
anvañcau
<vr̥ṣaṇau
stʰas>
\
iti
\
atʰāraṇī
ādatte
\
<urvaśy
asy
āyur
asi
purūravās>
\
iti
\
Sentence: 9
atʰaite
ājyastʰālyām̐
samanakti
<gʰr̥tenākte
vr̥ṣaṇaṃ
dadʰātʰām>
iti
\
Sentence: 10
atʰa
prajātīr
vācayati
<gāyatraṃ
cʰando
'nu
prajāyasva
traiṣṭubʰaṃ
cʰando
'nu
prajāyasva
jāgataṃ
cʰando
'nu
prajāyasva>
\
iti
\
Sentence: 12
atʰāha
\
<agnaye
matʰyamānāyānubrūhi>
\
iti
jāta
āha
<jātāyānubrūhi>
\
iti
Sentence: 13
praharann
āha
<prahriyamāṇāyānubrūhi>
\
iti
praharati
<bʰavataṃ
naḥ
samanasau>
\
iti
Sentence: 14
prahr̥tyābʰijuhoti
\
<agnāv
agniś
carati
praviṣṭas>
\
iti
\
Sentence: 15
atʰa
raśanām
ādatte
<
*
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
ādade>
\
iti
Sentence: 15Fn51
{FN
@TS.1.3.8.1.a
is
complemented
with
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
. }
Sentence: 16
tayākṣṇayā
paśum
abʰidadʰāti
dakṣiṇam
adʰyardʰaśīrṣam
<r̥tasya
tvā
devahaviḥ
pāśenārabʰe>
\
iti
Sentence: 17
dviguṇāyai
ca
triguṇāyai
cāntau
saṃdadʰāti
<dʰarṣā
mānuṣān>
iti
Sentence: 19
niyunakti
\
atʰainam
adbʰiḥ
prokṣati
\ <
*
adbʰyas
tvauṣadʰībʰya
indrāgnibʰyāṃ
tvā
juṣṭaṃ
prokṣāmi>
\
iti
Sentence: 19Fn52
{FN
@TS.1.3.8.1.d
is
complemented
with
indrāgnibʰyāṃ
tvā
juṣṭam
. }
Sentence: 20
yaddevatyo
vā
bʰavati
pāyayati
\
<apāṃ
perur
asi>
\
iti
Verse: 116
Sentence: 1
<svāttaṃ
cit
sadevam̐
havyam
āpo
devīḥ
svadatainam>
ity
upariṣṭāt
prokṣyādʰastād
upokṣati
Sentence: 2
<sarvata
evainaṃ
medʰyaṃ
karoti>
\
iti
brāhmaṇam
udūhya
prokṣaṇīdʰānam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.