TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 78
Previous part

Paragraph: 5 
Verse: 115 
Sentence: 1    atʰaitaṃ paśuṃ palpūlitam antareṇa cātvālotkarau prapādyāgreṇa yūpaṃ purastātpratyaṅmukʰam upastʰāpayati
Sentence: 2    
tam <iṣe tvā> \ iti barhiṣī ādāyopākaroti \ <upavīr asi> \ <upo devān daivīr viśaḥ prāgur vahnīr uśijas> \ <br̥haspate dʰārayā vasūni> <havyā te svadantām> \ <deva tvaṣṭar vasu raṇva> <revatī ramadʰvam> \ <prajāpater jāyamānās> \ <imaṃ paśuṃ paśupate te adya> \ <indrāgnibʰyāṃ tvā juṣṭam upākaromi> \ iti
Sentence: 6    
yaddevatyo bʰavati
Sentence: 7    
prajñāte barhiṣī nidʰāyādʰimantʰanam̐ śakalaṃ nidadʰāti \ <agner janitram asi> \ iti
Sentence: 8    
vr̥ṣaṇāv anvañcau <vr̥ṣaṇau stʰas> \ iti \
   
atʰāraṇī ādatte \ <urvaśy asy āyur asi purūravās> \ iti \
Sentence: 9    
atʰaite ājyastʰālyām̐ samanakti <gʰr̥tenākte vr̥ṣaṇaṃ dadʰātʰām> iti \
Sentence: 10    
atʰa prajātīr vācayati <gāyatraṃ cʰando 'nu prajāyasva traiṣṭubʰaṃ cʰando 'nu prajāyasva jāgataṃ cʰando 'nu prajāyasva> \ iti \
Sentence: 12    
atʰāha \ <agnaye matʰyamānāyānubrūhi> \ iti
   
jāta āha <jātāyānubrūhi> \ iti
Sentence: 13    
praharann āha <prahriyamāṇāyānubrūhi> \ iti
   
praharati <bʰavataṃ naḥ samanasau> \ iti
Sentence: 14    
prahr̥tyābʰijuhoti \ <agnāv agniś carati praviṣṭas> \ iti \
Sentence: 15    
atʰa raśanām ādatte <* devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade> \ iti
Sentence: 15Fn51       
{FN @TS.1.3.8.1.a is complemented with devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām. }
Sentence: 16    
tayākṣṇayā paśum abʰidadʰāti dakṣiṇam adʰyardʰaśīrṣam <r̥tasya tvā devahaviḥ pāśenārabʰe> \ iti
Sentence: 17    
dviguṇāyai ca triguṇāyai cāntau saṃdadʰāti <dʰarṣā mānuṣān> iti
Sentence: 19    
niyunakti \
   
atʰainam adbʰiḥ prokṣati \ <* adbʰyas tvauṣadʰībʰya indrāgnibʰyāṃ tvā juṣṭaṃ prokṣāmi> \ iti
Sentence: 19Fn52       
{FN @TS.1.3.8.1.d is complemented with indrāgnibʰyāṃ tvā juṣṭam. }
Sentence: 20    
yaddevatyo bʰavati
   
pāyayati \ <apāṃ perur asi> \ iti

Verse: 116 
Sentence: 1    
<svāttaṃ cit sadevam̐ havyam āpo devīḥ svadatainam> ity upariṣṭāt prokṣyādʰastād upokṣati
Sentence: 2    
<sarvata evainaṃ medʰyaṃ karoti> \ iti brāhmaṇam
   
udūhya prokṣaṇīdʰānam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.