TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 80
Previous part

Paragraph: 7 
Verse: 119 
Sentence: 14    anvag adʰvaryur vapayātra vapāśrapaṇī punar anvārabʰate yajamāna
Sentence: 15    
aiti \ <urv antarikṣam anvihi> \ iti \
   
etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati <vāyo vīhi stokānām> iti \
Sentence: 17    
atʰainām antareṇa yūpaṃ cāhavanīyaṃ copātihr̥tya tāṃ dakṣiṇata udaṅmukʰaḥ pratiprastʰātā śrapayati \
Sentence: 18    
atʰainām̐ sruvāhutyābʰijuhoti <tvām u te dadʰire havyavāham> iti \
Sentence: 19    
atʰāha <stokebʰyo 'nubrūhi> \ iti
Sentence: 20    
parihitāsu stokīyāsu śr̥tāyāṃ vapāyāṃ juhūpabʰr̥tāv ādāyātyākramyāśrāvyāha <svāhākr̥tībʰyaḥ preṣya> \ iti

Verse: 120 
Sentence: 1    
vaṣaṭkr̥te juhoti \
   
atʰodaṅṅ atyākramya sam̐srāveṇa pr̥ṣadājyam abʰigʰārya vapām abʰigʰārayati \
Sentence: 3    
atʰopastīrya dviḥ sruveṇa vapām̐ samavalumpann āha \ <indrāgnibʰyāṃ cʰāgasya vapāyā medaso 'vadīyamānasyānubrūhi> \ iti
Sentence: 4    
dvir abʰigʰārayati \
Sentence: 5    
atyākramyāśrāvyāha \ <indrāgnibʰyāṃ cʰāgasya vapāṃ medaḥ prastʰitaṃ preṣya> \ iti \
Sentence: 6    
atʰa purastātsvāhākr̥tim̐ sruvāhutiṃ juhoti <svāhā devebʰyas> \ iti
Sentence: 7    
vaṣaṭkr̥te vapāṃ juhoti <jātavedo vapayā gaccʰa devān tvam̐ hi hotā pratʰamo babʰūtʰa /> <gʰr̥tena tvaṃ tanuvo vardʰayasva svāhākr̥tam̐ havir adantu devāḥ svāhā> \ iti \
Sentence: 9    
atʰopariṣṭātsvāhākr̥tim̐ sruvāhutiṃ juhoti <devebʰyaḥ svāhā> \ iti \
Sentence: 10    
atra vapāśrapaṇī anupraharati prācīṃ viśākʰāṃ pratīcīm aviśākʰām̐ <svāhordʰvanabʰasaṃ mārutaṃ gaccʰatam> iti \
Sentence: 12    
atʰaine sam̐srāveṇābʰijuhoti \
   
atʰodaṅṅ atyākramya yatʰāyatanam̐ srucau sādayitvā samutkramya cātvāle mārjayante
Sentence: 14    
hvayanti patnīm̐ hvayanti hotāram̐ hvayanti brahmāṇam̐ hvayanti pratiprastʰātāram̐ hvayanti praśāstāram̐ hvayanty āgnīdʰram <ehi yajamāna> \ iti \ <idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /> <yac cābʰidudrohānr̥taṃ yac ca śepe abʰīruṇam //> <nir muñcāmi śapatʰān nir varuṇād uta /> <nir yamasya paḍbīśāt sarvasmād devakilbiṣād atʰo manuṣyakilbiṣāt> \ iti \
Sentence: 19    
atʰāñjalināpa upahanti <sumitrā na āpa oṣadʰayaḥ santu> \ iti
Sentence: 20    
tāṃ {F diśam}* {BI daśiṃ} nirukṣati yasyām asya diśi dveṣyo bʰavati <durmitrās tasmai bʰūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas> \ iti \
Sentence: 20Fn54       
{FN emended. Ed: daśiṃ. }

Verse: 121 
Sentence: 2    
atʰāpa upaspr̥śya yatʰāyatanam upaviśanti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.