TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 80
Paragraph: 7
Verse: 119
Sentence: 14
anvag
adʰvaryur
vapayātra
vapāśrapaṇī
punar
anvārabʰate
yajamāna
Sentence: 15
aiti
\
<urv
antarikṣam
anvihi>
\
iti
\
etyāhavanīyasyāntam
eṣv
aṅgāreṣu
vapāyai
pratitapyamānāyai
barhiṣo
'gram
upāsyati
<vāyo
vīhi
stokānām>
iti
\
Sentence: 17
atʰainām
antareṇa
yūpaṃ
cāhavanīyaṃ
copātihr̥tya
tāṃ
dakṣiṇata
udaṅmukʰaḥ
pratiprastʰātā
śrapayati
\
Sentence: 18
atʰainām̐
sruvāhutyābʰijuhoti
<tvām
u
te
dadʰire
havyavāham>
iti
\
Sentence: 19
atʰāha
<stokebʰyo
'nubrūhi>
\
iti
Sentence: 20
parihitāsu
stokīyāsu
śr̥tāyāṃ
vapāyāṃ
juhūpabʰr̥tāv
ādāyātyākramyāśrāvyāha
<svāhākr̥tībʰyaḥ
preṣya>
\
iti
Verse: 120
Sentence: 1
vaṣaṭkr̥te
juhoti
\
atʰodaṅṅ
atyākramya
sam̐srāveṇa
pr̥ṣadājyam
abʰigʰārya
vapām
abʰigʰārayati
\
Sentence: 3
atʰopastīrya
dviḥ
sruveṇa
vapām̐
samavalumpann
āha
\
<indrāgnibʰyāṃ
cʰāgasya
vapāyā
medaso
'vadīyamānasyānubrūhi>
\
iti
Sentence: 4
dvir
abʰigʰārayati
\
Sentence: 5
atyākramyāśrāvyāha
\
<indrāgnibʰyāṃ
cʰāgasya
vapāṃ
medaḥ
prastʰitaṃ
preṣya>
\
iti
\
Sentence: 6
atʰa
purastātsvāhākr̥tim̐
sruvāhutiṃ
juhoti
<svāhā
devebʰyas>
\
iti
Sentence: 7
vaṣaṭkr̥te
vapāṃ
juhoti
<jātavedo
vapayā
gaccʰa
devān
tvam̐
hi
hotā
pratʰamo
babʰūtʰa
/>
<gʰr̥tena
tvaṃ
tanuvo
vardʰayasva
svāhākr̥tam̐
havir
adantu
devāḥ
svāhā>
\
iti
\
Sentence: 9
atʰopariṣṭātsvāhākr̥tim̐
sruvāhutiṃ
juhoti
<devebʰyaḥ
svāhā>
\
iti
\
Sentence: 10
atra
vapāśrapaṇī
anupraharati
prācīṃ
viśākʰāṃ
pratīcīm
aviśākʰām̐
<svāhordʰvanabʰasaṃ
mārutaṃ
gaccʰatam>
iti
\
Sentence: 12
atʰaine
sam̐srāveṇābʰijuhoti
\
atʰodaṅṅ
atyākramya
yatʰāyatanam̐
srucau
sādayitvā
samutkramya
cātvāle
mārjayante
Sentence: 14
hvayanti
patnīm̐
hvayanti
hotāram̐
hvayanti
brahmāṇam̐
hvayanti
pratiprastʰātāram̐
hvayanti
praśāstāram̐
hvayanty
āgnīdʰram
<ehi
yajamāna>
\
iti
\
<idam
āpaḥ
pravahatāvadyaṃ
ca
malaṃ
ca
yat
/>
<yac
cābʰidudrohānr̥taṃ
yac
ca
śepe
abʰīruṇam
//>
<nir
mā
muñcāmi
śapatʰān
nir
mā
varuṇād
uta
/>
<nir
mā
yamasya
paḍbīśāt
sarvasmād
devakilbiṣād
atʰo
manuṣyakilbiṣāt>
\
iti
\
Sentence: 19
atʰāñjalināpa
upahanti
<sumitrā
na
āpa
oṣadʰayaḥ
santu>
\
iti
Sentence: 20
tāṃ
{
F
diśam}
*
{
BI
daśiṃ}
nirukṣati
yasyām
asya
diśi
dveṣyo
bʰavati
<durmitrās
tasmai
bʰūyāsur
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmas>
\
iti
\
Sentence: 20Fn54
{FN
emended
.
Ed
:
daśiṃ
. }
Verse: 121
Sentence: 2
atʰāpa
upaspr̥śya
yatʰāyatanam
upaviśanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.