TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 81
Previous part

Paragraph: 8 
Verse: 121 
Sentence: 3    atʰa saṃpraiṣam āha \ <agnīt paśupuroḍāśaṃ nirvapa> <pratiprastʰātaḥ paśuṃ viśādʰi> \ iti
Sentence: 4    
nirvapaty eṣa āgnīdʰra aindrāgnam ekādaśakapālam
   
atʰa pratiprastʰātā paśuṃ viśāsti <śamitar hr̥dayaṃ jihvāṃ vakṣas tāni sārdʰaṃ kurutāt> <tanima matasnau tāni sārdʰam̐ savyaṃ dor ekacaraṃ kurutāt> \ <nānā pārśve avadʰattāt> \ <dakṣiṇām̐ śroṇim adʰyuddʰiṃ kurutāt> \ <dakṣiṇaṃ doḥ savyām̐ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt> \ <vaniṣṭhuṃ ca jāgʰanīṃ cāvadʰattāt> \ <bahu yūḥ kurutāt> <triḥ paśuṃ pracyāvayatāt> <triḥ pracyutasya paśor hr̥dayam uttamaṃ kurutāt> \ iti
Sentence: 10    
śr̥te paśau paśupuroḍāśaṃ yācati
Sentence: 11    
tam upastīrṇābʰigʰāritam udvāsyāntarvedy āsādayati \
Sentence: 12    
atʰa juhūpabʰr̥tor upastr̥ṇāna āha \ <indrāgnibʰyāṃ puroḍāśasyāvadīyamānasyānubrūhi> \ iti
Sentence: 13    
pūrvārdʰād avadāyāparārdʰād avadyati \
Sentence: 14    
abʰigʰārayati
   
pratyanakti \
   
atʰopabʰr̥ti sviṣṭakr̥te sakr̥d uttarārdʰād avadyati
Sentence: 15    
dvir abʰigʰārayati
   
na pratyanakti \
   
atyākramyāśrāvyāha \ <indrāgnibʰyāṃ puroḍāśaṃ prastʰitaṃ preṣya> \ iti
Sentence: 16    
vaṣaṭkr̥te juhoti \
   
atʰa samāvapamāna āha \ <agnaye 'nubrūhi> \ iti \
Sentence: 17    
āśrāvyāha \ <agnaye preṣya> \ iti
   
vaṣaṭkr̥ta uttarārdʰapūrvārdʰe 'tihāya pūrvā āhutīr juhoti \
Sentence: 18    
atʰodaṅṅ atyākramya yatʰāyatanam̐ srucau sādayitvā prāśitram avadāyeḍām avadyati \
Sentence: 19    
upahūtāyām iḍāyām agnīdʰa ādadʰāti ṣaḍavattam \
Sentence: 20    
prāśnanti
   
mārjayante \

Verse: 122 
Sentence: 1    
atʰa saṃpraiṣam āha \ <agnīd uttarabarhir upasādaya> <pratiprastʰātaḥ paśau saṃvadasva> \ iti \
Sentence: 2    
atʰaiṣa āgnīdʰraḥ plakṣaśākʰāyām iḍasūnam upagūhati
   
tad uttarabarhir bʰavati \
Sentence: 3    
atʰa pratiprastʰātā pr̥ṣadājyaṃ vihatya juhvām̐ samānīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya pr̥ccʰati <śr̥tam̐ havī3ḥ śamitar> iti
Sentence: 5    
śamitaiṣa uttarato hr̥dayaśūlaṃ dʰārayam̐s tiṣṭhati
Sentence: 6    
sa <śr̥tam> iti pratyāha
   
taṃ tatʰaiva dvitīyam utkramya pr̥ccʰati
Sentence: 7    
taṃ tatʰaivetaraḥ pratyāha
   
taṃ tatʰaiva tr̥tīyam utkramya pr̥ccʰati
Sentence: 8    
taṃ tatʰaivetaraḥ pratyāhātʰa śamitur hr̥dayaśūlam ādāya tena hr̥dayam upatr̥dya taṃ śamitre saṃpradāya pr̥ṣadājyena hr̥dayam abʰigʰārayati <saṃ te manasā manaḥ saṃ prāṇena prāṇas> \ <juṣṭaṃ devebʰyo havyaṃ gʰr̥tavat svāhā> \ iti
Sentence: 11    
viyūḥ kr̥tvā haratety uktvaitenaiva yatʰetam etya catasr̥ṣūpastr̥ṇīte juhūpabʰr̥tor iḍādʰāne yasmim̐ś ca vasāhomaṃ grahīṣyan bʰavati \
Sentence: 13    
āharanti taṃ paśum antareṇa cātvālotkarāv antareṇa yūpaṃ cāhavanīyaṃ copātihr̥tya taṃ dakṣiṇataḥ pañcahotrāsādayati \
Sentence: 14    
etenaiva yūr āharanti \
Sentence: 15    
etenaiveḍasūnam
   
atʰa plakṣaśākʰāyām̐ hr̥dayaṃ nidʰāya svadʰitinā tasyāgre 'vadyann āha //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.