TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 81
Paragraph: 8
Verse: 121
Sentence: 3
atʰa
saṃpraiṣam
āha
\
<agnīt
paśupuroḍāśaṃ
nirvapa>
<pratiprastʰātaḥ
paśuṃ
viśādʰi>
\
iti
Sentence: 4
nirvapaty
eṣa
āgnīdʰra
aindrāgnam
ekādaśakapālam
atʰa
pratiprastʰātā
paśuṃ
viśāsti
<śamitar
hr̥dayaṃ
jihvāṃ
vakṣas
tāni
sārdʰaṃ
kurutāt>
<tanima
matasnau
tāni
sārdʰam̐
savyaṃ
dor
ekacaraṃ
kurutāt>
\
<nānā
pārśve
avadʰattāt>
\
<dakṣiṇām̐
śroṇim
adʰyuddʰiṃ
kurutāt>
\
<dakṣiṇaṃ
doḥ
savyām̐
śroṇim
aṇimad
gudasya
tāni
tryaṅgāni
kurutāt>
\
<vaniṣṭhuṃ
ca
jāgʰanīṃ
cāvadʰattāt>
\
<bahu
yūḥ
kurutāt>
<triḥ
paśuṃ
pracyāvayatāt>
<triḥ
pracyutasya
paśor
hr̥dayam
uttamaṃ
kurutāt>
\
iti
Sentence: 10
śr̥te
paśau
paśupuroḍāśaṃ
yācati
Sentence: 11
tam
upastīrṇābʰigʰāritam
udvāsyāntarvedy
āsādayati
\
Sentence: 12
atʰa
juhūpabʰr̥tor
upastr̥ṇāna
āha
\
<indrāgnibʰyāṃ
puroḍāśasyāvadīyamānasyānubrūhi>
\
iti
Sentence: 13
pūrvārdʰād
avadāyāparārdʰād
avadyati
\
Sentence: 14
abʰigʰārayati
pratyanakti
\
atʰopabʰr̥ti
sviṣṭakr̥te
sakr̥d
uttarārdʰād
avadyati
Sentence: 15
dvir
abʰigʰārayati
na
pratyanakti
\
atyākramyāśrāvyāha
\
<indrāgnibʰyāṃ
puroḍāśaṃ
prastʰitaṃ
preṣya>
\
iti
Sentence: 16
vaṣaṭkr̥te
juhoti
\
atʰa
samāvapamāna
āha
\
<agnaye
'nubrūhi>
\
iti
\
Sentence: 17
āśrāvyāha
\
<agnaye
preṣya>
\
iti
vaṣaṭkr̥ta
uttarārdʰapūrvārdʰe
'tihāya
pūrvā
āhutīr
juhoti
\
Sentence: 18
atʰodaṅṅ
atyākramya
yatʰāyatanam̐
srucau
sādayitvā
prāśitram
avadāyeḍām
avadyati
\
Sentence: 19
upahūtāyām
iḍāyām
agnīdʰa
ādadʰāti
ṣaḍavattam
\
Sentence: 20
prāśnanti
mārjayante
\
Verse: 122
Sentence: 1
atʰa
saṃpraiṣam
āha
\
<agnīd
uttarabarhir
upasādaya>
<pratiprastʰātaḥ
paśau
saṃvadasva>
\
iti
\
Sentence: 2
atʰaiṣa
āgnīdʰraḥ
plakṣaśākʰāyām
iḍasūnam
upagūhati
tad
uttarabarhir
bʰavati
\
Sentence: 3
atʰa
pratiprastʰātā
pr̥ṣadājyaṃ
vihatya
juhvām̐
samānīyāntareṇa
cātvālotkarāv
udaṅṅ
upaniṣkramya
pr̥ccʰati
<śr̥tam̐
havī3ḥ
śamitar>
iti
Sentence: 5
śamitaiṣa
uttarato
hr̥dayaśūlaṃ
dʰārayam̐s
tiṣṭhati
Sentence: 6
sa
<śr̥tam>
iti
pratyāha
taṃ
tatʰaiva
dvitīyam
utkramya
pr̥ccʰati
Sentence: 7
taṃ
tatʰaivetaraḥ
pratyāha
taṃ
tatʰaiva
tr̥tīyam
utkramya
pr̥ccʰati
Sentence: 8
taṃ
tatʰaivetaraḥ
pratyāhātʰa
śamitur
hr̥dayaśūlam
ādāya
tena
hr̥dayam
upatr̥dya
taṃ
śamitre
saṃpradāya
pr̥ṣadājyena
hr̥dayam
abʰigʰārayati
<saṃ
te
manasā
manaḥ
saṃ
prāṇena
prāṇas>
\
<juṣṭaṃ
devebʰyo
havyaṃ
gʰr̥tavat
svāhā>
\
iti
Sentence: 11
viyūḥ
kr̥tvā
haratety
uktvaitenaiva
yatʰetam
etya
catasr̥ṣūpastr̥ṇīte
juhūpabʰr̥tor
iḍādʰāne
yasmim̐ś
ca
vasāhomaṃ
grahīṣyan
bʰavati
\
Sentence: 13
āharanti
taṃ
paśum
antareṇa
cātvālotkarāv
antareṇa
yūpaṃ
cāhavanīyaṃ
copātihr̥tya
taṃ
dakṣiṇataḥ
pañcahotrāsādayati
\
Sentence: 14
etenaiva
yūr
āharanti
\
Sentence: 15
etenaiveḍasūnam
atʰa
plakṣaśākʰāyām̐
hr̥dayaṃ
nidʰāya
svadʰitinā
tasyāgre
'vadyann
āha
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.