TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 82
Paragraph: 9
Verse: 122
Sentence: 17
<manotāyai
haviṣo
'vadīyamānasyānubrūhi>
\
iti
hr̥dayasyaivāgre
dvir
avadyati
\
Sentence: 18
atʰa
jihvāyā
atʰa
vakṣaso
'tʰa
tanimno
'tʰa
vr̥kyayor
atʰa
savyasya
doṣṇo
'tʰa
dakṣiṇasya
pārśvasyātʰa
savyasyātʰa
dakṣiṇāyai
śroṇer
adʰyuddʰyai
Sentence: 20
traidʰaṃ
gudaṃ
kr̥tvāṇimat
sviṣṭakr̥te
nidadʰāti
stʰavimad
upayaḍbʰyo
madʰyaṃ
dvaidʰaṃ
kr̥tvā
juhvām
avadadʰāti
\
Verse: 123
Sentence: 1
atʰa
vr̥kyamedo
yūṣann
avadʰāya
tena
juhūṃ
prorṇoti
Sentence: 2
yūṣṇopasiñcati
\
abʰigʰārayati
\
atʰopabʰr̥ti
sviṣṭakr̥te
sarveṣāṃ
tryaṅgāṇām̐
sakr̥tsakr̥t
samavadyati
Sentence: 4
sakr̥d
dakṣiṇasya
doṣṇaḥ
piśitaṃ
praccʰidyāvadadʰāti
sakr̥t
savyāyai
śroṇer
aṇimad
gudasyātʰa
vr̥kyamedo
yūṣannavadʰāya
tenopabʰr̥taṃ
prorṇoti
Sentence: 6
yūṣṇopasiñcati
dvir
abʰigʰārayati
\
atʰa
hr̥dayaṃ
jihvāṃ
vakṣas
tanima
matasnau
vaniṣṭhum
iti
pātryām̐
samavadʰāya
yūṣṇopasiñcati
\
Sentence: 8
abʰigʰārayati
\
atʰa
kam̐se
vā
camase
vā
vasāhomaṃ
gr̥hṇāti
Sentence: 9
yūṣṇopasiñcati
\
abʰigʰārayati
\
atʰa
paśor
avadānāni
saṃmr̥śati
\
<aindraḥ
prāṇo
aṅgeaṅge
nidedʰyat>
\
<aindro
'pāno
aṅgeaṅge
vibobʰuvat>
\
<deva
tvaṣṭar
bʰūri
te
saṃsam
etu>
<viṣurūpā
yat
salakṣmāṇo
bʰavatʰa
/>
<devatrā
yantam
avase
sakʰāyas>
\
<anu
tvā
mātā
pitaro
madantu>
\
iti
\
Sentence: 12
atʰa
dakṣiṇena
pārśvena
vasāhomaṃ
prayauti
kumbataḥ
<śrīr
asi>
\
<agnis
tvā
śrīṇātu>
\
<āpaḥ
sam
ariṇan>
<vātasya
tvā
dʰrajyai
pūṣṇo
ram̐hyā
apām
oṣadʰīnām̐
rohiṣyai>
\
iti
Sentence: 15
saṃmr̥ṣṭasya
paśoḥ
pratīcīṃ
jāgʰanīm̐
haranti
Sentence: 16
pratipariharanti
paśum
atʰa
juhūpabʰr̥tāv
ādadāna
āha
\
<indrāgnibʰyāṃ
cʰāgasya
haviṣo
'nubrūhi>
\
iti
\
Sentence: 17
atyākramyāśrāvyāha
\
<indrāgnibʰyāṃ
cʰāgasya
haviḥ
prastʰitaṃ
preṣya>
\
iti
Sentence: 18
pratiprastʰātaiṣa
uttarato
vasāhomaṃ
dʰārayam̐s
tiṣṭhati
Verse: 124
Sentence: 1
so
'rdʰarce
yājyāyai
vasāhomaṃ
juhoti
<gʰr̥taṃ
gʰr̥tapāvānaḥ
pibata
vasāṃ
vasāpāvānaḥ
pibata>
\
<antarikṣasya
havir
asi>
<svāhā
tvāntarikṣāya
svāhā>
\
iti
Sentence: 3
vaṣaṭkr̥te
havir
juhoti
\
Sentence: 4
etasya
homam
anu
pratiprastʰātā
vasāhomodrekeṇa
diśo
juhoti
<diśaḥ
pradiśa
ādiśo
vidiśa
uddiśaḥ>
<svāhā
digbʰyas>
\
<namo
digbʰyaḥ
svāhā>
\
iti
\
Sentence: 6
atʰa
pradakṣiṇam
āvr̥tya
pr̥ṣadājyāt
sruveṇopagʰnann
āha
<vanaspataye
'nubrūhi>
\
iti
\
Sentence: 7
āśrāvyāha
<vanaspataye
preṣya>
\
iti
Sentence: 8
vaṣaṭkr̥ta
uttarārdʰapūrvārdʰe
'tihāya
pūrvā
āhutīr
juhoti
\
Sentence: 9
atʰa
samāvapamāna
āha
\
<agnaye
sviṣṭakr̥te
'nubrūhi>
\
iti
\
āśrāvyāha
\
<agnaye
sviṣṭakr̥te
preṣya>
\
iti
Sentence: 10
vaṣaṭkr̥ta
uttarārdʰapūrvārdʰe
'tihāya
pūrvā
āhutīr
juhoti
\
Sentence: 11
atʰodaṅṅ
atyākramya
yatʰāyatanam̐
srucau
sādayitvā
hotra
iḍām
upodyaccʰante
medase
\
Sentence: 12
upahūtāyām
iḍāyām
agnīdʰa
ādadʰāti
ṣaḍavattam
ardʰavaniṣṭhum
atʰārdʰavaniṣṭhuṃ
medasvat
Sentence: 13
prāśnanti
Sentence: 14
mārjayante
\
atʰāha
brahmaṇe
vakṣaḥ
parihareti
tad
brahmā
pratigr̥hṇāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.