TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 82
Previous part

Paragraph: 9 
Verse: 122 
Sentence: 17    <manotāyai haviṣo 'vadīyamānasyānubrūhi> \ iti
   
hr̥dayasyaivāgre dvir avadyati \
Sentence: 18    
atʰa jihvāyā atʰa vakṣaso 'tʰa tanimno 'tʰa vr̥kyayor atʰa savyasya doṣṇo 'tʰa dakṣiṇasya pārśvasyātʰa savyasyātʰa dakṣiṇāyai śroṇer adʰyuddʰyai
Sentence: 20    
traidʰaṃ gudaṃ kr̥tvāṇimat sviṣṭakr̥te nidadʰāti stʰavimad upayaḍbʰyo madʰyaṃ dvaidʰaṃ kr̥tvā juhvām avadadʰāti \

Verse: 123 
Sentence: 1    
atʰa vr̥kyamedo yūṣann avadʰāya tena juhūṃ prorṇoti
Sentence: 2    
yūṣṇopasiñcati \
   
abʰigʰārayati \
   
atʰopabʰr̥ti sviṣṭakr̥te sarveṣāṃ tryaṅgāṇām̐ sakr̥tsakr̥t samavadyati
Sentence: 4    
sakr̥d dakṣiṇasya doṣṇaḥ piśitaṃ praccʰidyāvadadʰāti sakr̥t savyāyai śroṇer aṇimad gudasyātʰa vr̥kyamedo yūṣannavadʰāya tenopabʰr̥taṃ prorṇoti
Sentence: 6    
yūṣṇopasiñcati
   
dvir abʰigʰārayati \
   
atʰa hr̥dayaṃ jihvāṃ vakṣas tanima matasnau vaniṣṭhum iti pātryām̐ samavadʰāya yūṣṇopasiñcati \
Sentence: 8    
abʰigʰārayati \
   
atʰa kam̐se camase vasāhomaṃ gr̥hṇāti
Sentence: 9    
yūṣṇopasiñcati \
   
abʰigʰārayati \
   
atʰa paśor avadānāni saṃmr̥śati \ <aindraḥ prāṇo aṅgeaṅge nidedʰyat> \ <aindro 'pāno aṅgeaṅge vibobʰuvat> \ <deva tvaṣṭar bʰūri te saṃsam etu> <viṣurūpā yat salakṣmāṇo bʰavatʰa /> <devatrā yantam avase sakʰāyas> \ <anu tvā mātā pitaro madantu> \ iti \
Sentence: 12    
atʰa dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ <śrīr asi> \ <agnis tvā śrīṇātu> \ <āpaḥ sam ariṇan> <vātasya tvā dʰrajyai pūṣṇo ram̐hyā apām oṣadʰīnām̐ rohiṣyai> \ iti
Sentence: 15    
saṃmr̥ṣṭasya paśoḥ pratīcīṃ jāgʰanīm̐ haranti
Sentence: 16    
pratipariharanti paśum
   
atʰa juhūpabʰr̥tāv ādadāna āha \ <indrāgnibʰyāṃ cʰāgasya haviṣo 'nubrūhi> \ iti \
Sentence: 17    
atyākramyāśrāvyāha \ <indrāgnibʰyāṃ cʰāgasya haviḥ prastʰitaṃ preṣya> \ iti
Sentence: 18    
pratiprastʰātaiṣa uttarato vasāhomaṃ dʰārayam̐s tiṣṭhati

Verse: 124 
Sentence: 1    
so 'rdʰarce yājyāyai vasāhomaṃ juhoti <gʰr̥taṃ gʰr̥tapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata> \ <antarikṣasya havir asi> <svāhā tvāntarikṣāya svāhā> \ iti
Sentence: 3    
vaṣaṭkr̥te havir juhoti \
Sentence: 4    
etasya homam anu pratiprastʰātā vasāhomodrekeṇa diśo juhoti <diśaḥ pradiśa ādiśo vidiśa uddiśaḥ> <svāhā digbʰyas> \ <namo digbʰyaḥ svāhā> \ iti \
Sentence: 6    
atʰa pradakṣiṇam āvr̥tya pr̥ṣadājyāt sruveṇopagʰnann āha <vanaspataye 'nubrūhi> \ iti \
Sentence: 7    
āśrāvyāha <vanaspataye preṣya> \ iti
Sentence: 8    
vaṣaṭkr̥ta uttarārdʰapūrvārdʰe 'tihāya pūrvā āhutīr juhoti \
Sentence: 9    
atʰa samāvapamāna āha \ <agnaye sviṣṭakr̥te 'nubrūhi> \ iti \
   
āśrāvyāha \ <agnaye sviṣṭakr̥te preṣya> \ iti
Sentence: 10    
vaṣaṭkr̥ta uttarārdʰapūrvārdʰe 'tihāya pūrvā āhutīr juhoti \
Sentence: 11    
atʰodaṅṅ atyākramya yatʰāyatanam̐ srucau sādayitvā hotra iḍām upodyaccʰante medase \
Sentence: 12    
upahūtāyām iḍāyām agnīdʰa ādadʰāti ṣaḍavattam ardʰavaniṣṭhum atʰārdʰavaniṣṭhuṃ medasvat
Sentence: 13    
prāśnanti
Sentence: 14    
mārjayante \
   
atʰāha brahmaṇe vakṣaḥ parihareti
   
tad brahmā pratigr̥hṇāti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.