TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 83
Previous part

Paragraph: 10 
Verse: 124 
Sentence: 16    <vayam̐ soma vrate tava manas tanūṣu bibʰrataḥ /> <prajāvanto aśīmahi> \ iti \
Sentence: 17    
atʰa saṃpraiṣam āha \ <agnīd aupayajān aṅgārān āhara> \ <upayaṣṭar upasīda> <brahman prastʰāsyāmaḥ> <samidʰam ādʰāyāgnīd agnīn sakr̥tsakr̥t saṃmr̥ḍḍhi> \ iti \
Sentence: 18    
āharanty etāñ cʰāmitrād aupayajān aṅgārān \
Sentence: 19    
tān agreṇa hotāraṃ nivapati \
   
upasīdaty upayaṣṭā gudatr̥tīyenātʰādʰvaryuḥ pr̥ṣadājyaṃ vihatya juhvām̐ samānīyātyākramyāśrāvyāha <devebʰyaḥ preṣya> \ iti

Verse: 125 
Sentence: 1    
vaṣaṭkr̥te juhoti <preṣya preṣya> \ iti \
Sentence: 2    
evam evopayaṣṭopayajati gudasya praccʰedam̐ <samudraṃ gaccʰa svāhā> \ ity etair ekādaśabʰir
Sentence: 3    
<agniṃ vaiśvānaraṃ gaccʰa svāhā> \ iti sarvam antato 'nupraharati \
Sentence: 4    
atʰa barhiṣi hastau nimārṣṭi \ <adbʰyas tvauṣadʰībʰyas> \ <mano me hārdi yaccʰa> \ iti \
Sentence: 5    
atʰāsya dʰūmam anvīkṣate <tanūṃ tvacaṃ putraṃ naptāram aśīya> \ iti \
Sentence: 6    
ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvām̐ svarum avadʰāya purastāt pratyaṅ tiṣṭhañ juhoti <divaṃ te dʰūmo gaccʰatv antarikṣam arciḥ pr̥tʰivīṃ bʰasmanā pr̥ṇasva svāhā> \ iti \
Sentence: 8    
atʰa yatʰāyatanam̐ srucau sādayitvā vājavatībʰyām̐ srucau vyūhati
Sentence: 9    
śaṃyunā prastaraparidʰi saṃprakīrya saṃprasrāvya srucau vimucya jāgʰanyā {F patnīṃ}* {BI patnīḥ} saṃyājayanti \
Sentence: 9Fn55       
{FN emended. Ed: patnīḥ. }
Sentence: 11    
ājyasyaiva somaṃ ca tvaṣṭāraṃ ca yajati \
   
uttānāyai jāgʰanyai devānāṃ patnīr yajati
Sentence: 12    
nīcyā agniṃ gr̥hapatim
   
uttānāyai jāgʰanyai hotra iḍām avadyati
Sentence: 13    
nīcyā agnīdʰe ṣaḍavattam \
   
prāśnīto
   
mārjayete
Sentence: 14    
atʰa sruci caturgr̥hītaṃ gr̥hītvāpasalaiḥ paryāvr̥tyānvāhāryapacane prāyaścittaṃ hutvā na pʰalīkaraṇahomena carati \
Sentence: 15    
atʰa prāṅ etya dʰruvām āpyāyya trīṇi samiṣṭayajūm̐ṣi juhoti <yajña yajñaṃ gaccʰa yajñapatiṃ gaccʰa svāṃ yoniṃ gaccʰa svāhā> \ iti
Sentence: 17    
sruveṇaiva dvitīyam <eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāhā> \ iti
Sentence: 18    
srucā tr̥tīyaṃ <devā gātuvido gātuṃ vittvā gātum ita /> <manasaspata imaṃ no deva deveṣu yajñam̐ svāhā vāci svāhā vāte dʰāḥ svāhā> \ iti \

Verse: 126 
Sentence: 3    
udūhati srucam
   
atʰa yācati spʰyam udapātram̐ hr̥dayaśūlam iti \
Sentence: 4    
etat samādāyāha \ <ehi yajamāna> \ iti \
   
anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpam̐ spʰyenoddʰatyāvokṣya śuṣkasya cārdrasya ca sandʰau hr̥dayaśūlam udvāsayati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.