TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 83
Paragraph: 10
Verse: 124
Sentence: 16
<vayam̐
soma
vrate
tava
manas
tanūṣu
bibʰrataḥ
/>
<prajāvanto
aśīmahi>
\
iti
\
Sentence: 17
atʰa
saṃpraiṣam
āha
\
<agnīd
aupayajān
aṅgārān
āhara>
\
<upayaṣṭar
upasīda>
<brahman
prastʰāsyāmaḥ>
<samidʰam
ādʰāyāgnīd
agnīn
sakr̥tsakr̥t
saṃmr̥ḍḍhi>
\
iti
\
Sentence: 18
āharanty
etāñ
cʰāmitrād
aupayajān
aṅgārān
\
Sentence: 19
tān
agreṇa
hotāraṃ
nivapati
\
upasīdaty
upayaṣṭā
gudatr̥tīyenātʰādʰvaryuḥ
pr̥ṣadājyaṃ
vihatya
juhvām̐
samānīyātyākramyāśrāvyāha
<devebʰyaḥ
preṣya>
\
iti
Verse: 125
Sentence: 1
vaṣaṭkr̥te
juhoti
<preṣya
preṣya>
\
iti
\
Sentence: 2
evam
evopayaṣṭopayajati
gudasya
praccʰedam̐
<samudraṃ
gaccʰa
svāhā>
\
ity
etair
ekādaśabʰir
Sentence: 3
<agniṃ
vaiśvānaraṃ
gaccʰa
svāhā>
\
iti
sarvam
antato
'nupraharati
\
Sentence: 4
atʰa
barhiṣi
hastau
nimārṣṭi
\
<adbʰyas
tvauṣadʰībʰyas>
\
<mano
me
hārdi
yaccʰa>
\
iti
\
Sentence: 5
atʰāsya
dʰūmam
anvīkṣate
<tanūṃ
tvacaṃ
putraṃ
naptāram
aśīya>
\
iti
\
Sentence: 6
ekādaśānūyājān
iṣṭvodaṅṅ
atyākramya
juhvām̐
svarum
avadʰāya
purastāt
pratyaṅ
tiṣṭhañ
juhoti
<divaṃ
te
dʰūmo
gaccʰatv
antarikṣam
arciḥ
pr̥tʰivīṃ
bʰasmanā
pr̥ṇasva
svāhā>
\
iti
\
Sentence: 8
atʰa
yatʰāyatanam̐
srucau
sādayitvā
vājavatībʰyām̐
srucau
vyūhati
Sentence: 9
śaṃyunā
prastaraparidʰi
saṃprakīrya
saṃprasrāvya
srucau
vimucya
jāgʰanyā
{
F
patnīṃ}
*
{
BI
patnīḥ}
saṃyājayanti
\
Sentence: 9Fn55
{FN
emended
.
Ed
:
patnīḥ
. }
Sentence: 11
ājyasyaiva
somaṃ
ca
tvaṣṭāraṃ
ca
yajati
\
uttānāyai
jāgʰanyai
devānāṃ
patnīr
yajati
Sentence: 12
nīcyā
agniṃ
gr̥hapatim
uttānāyai
jāgʰanyai
hotra
iḍām
avadyati
Sentence: 13
nīcyā
agnīdʰe
ṣaḍavattam
\
prāśnīto
mārjayete
Sentence: 14
atʰa
sruci
caturgr̥hītaṃ
gr̥hītvāpasalaiḥ
paryāvr̥tyānvāhāryapacane
prāyaścittaṃ
hutvā
na
pʰalīkaraṇahomena
carati
\
Sentence: 15
atʰa
prāṅ
etya
dʰruvām
āpyāyya
trīṇi
samiṣṭayajūm̐ṣi
juhoti
<yajña
yajñaṃ
gaccʰa
yajñapatiṃ
gaccʰa
svāṃ
yoniṃ
gaccʰa
svāhā>
\
iti
Sentence: 17
sruveṇaiva
dvitīyam
<eṣa
te
yajño
yajñapate
sahasūktavākaḥ
suvīraḥ
svāhā>
\
iti
Sentence: 18
srucā
tr̥tīyaṃ
<devā
gātuvido
gātuṃ
vittvā
gātum
ita
/>
<manasaspata
imaṃ
no
deva
deveṣu
yajñam̐
svāhā
vāci
svāhā
vāte
dʰāḥ
svāhā>
\
iti
\
Verse: 126
Sentence: 3
udūhati
srucam
atʰa
yācati
spʰyam
udapātram̐
hr̥dayaśūlam
iti
\
Sentence: 4
etat
samādāyāha
\
<ehi
yajamāna>
\
iti
\
anvag
yajamāno
'nūcī
patny
antareṇa
cātvālotkarāv
udaṅṅ
upaniṣkramyāgreṇa
yūpam̐
spʰyenoddʰatyāvokṣya
śuṣkasya
cārdrasya
ca
sandʰau
hr̥dayaśūlam
udvāsayati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.