TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 84
Previous part

Paragraph: 11 
Verse: 126 
Sentence: 7    <śug asi tam abʰi śoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas> \ iti \
Sentence: 8    
atʰādbʰir mārjayante <dʰāmnodʰāmno rājann ito varuṇa no muñca yad āpo agʰniyā varuṇeti śapāmahe tato varuṇa no muñca> \ iti \
Sentence: 9    
atʰāpratīkṣam āyanti varuṇasyāntarhityai
Sentence: 10    
prapatʰe samidʰaḥ kurvate \ <edʰo 'sy edʰiṣīmahi> \ iti \
Sentence: 11    
etyāhavanīye 'bʰyādadʰāti <samid asi tejo 'si tejo mayi dʰehi> \ iti \
Sentence: 12    
atʰāhavanīyamupatiṣṭhante \ <apo anv acāriṣam̐ rasena sam asr̥kṣmahi /> <payasvām̐ agna āgamaṃ taṃ sam̐ sr̥ja varcasā> \ iti \
Sentence: 14    
atʰaupayajike 'gnau barhir upoṣati <yat kusīdam apratīttaṃ mayi yena yamasya balinā carāmi /> <ihaiva san niravadaye tad etat tad agne anr̥ṇo bʰavāmi> \ iti \
Sentence: 16    
atʰāñjalinopastīrṇābʰigʰāritān saktūn pradāvye juhoti <viśvalopa viśvadāvasya tvāsañ juhomi svāhā> \ iti
Sentence: 17    
hastau pradʰvam̐sayate \ <agdʰād eko 'hutād ekaḥ samanasād ekas> <te naḥ kr̥ṇvantu bʰeṣajam> \ <sadaḥ saho vareṇyam> iti
Sentence: 19    
dvitīyaṃ juhoti <yāny apāmityāny apratīttāny asmi yamasya balinā carāmi /> <ihaiva santaḥ prati tadyātayāmo jīvā jīvebʰyo niharāma enat svāhā> \ iti

Verse: 127 
Sentence: 1    
hastau pradʰvam̐sayate \ <agdʰād eko 'hutād ekaḥ samanasād ekas> <te naḥ kr̥ṇvantu bʰeṣajam> \ <sadaḥ saho vareṇyam> iti
Sentence: 2    
tr̥tīyaṃ juhoti \ <anr̥ṇā asminn anr̥ṇāḥ parasmim̐s tr̥tīye loke anr̥ṇāḥ syāma /> <ye devayānā uta pitr̥yāṇāḥ sarvān patʰo anr̥ṇā ākṣīyema svāhā> \ iti
Sentence: 5    
hastau pradʰvam̐sayate \ <agdʰād eko 'hutād ekaḥ samanasād ekas> <te naḥ kr̥ṇvantu bʰeṣajam> \ <sadaḥ saho vareṇyam> iti \
Sentence: 6    
atʰa devatā upatiṣṭhate \
Sentence: 7    
<ayaṃ no nabʰasā puras> \ ity agnim̐ <sa tvaṃ no nabʰasaspate> \ iti vāyum \
Sentence: 8    
<deva sam̐spʰāna> \ ity ādityam
   
atʰa yūpam upatiṣṭhate \ <āśāsānaḥ suvīryam̐ rāyaspoṣam̐ svaśviyam /> <br̥haspatinā rāyā svagākr̥to mahyaṃ yajamānāya tiṣṭha> \ iti \
Sentence: 10    
atʰa pūrvāgnim̐ śakale samāropayati \ <ayaṃ te yonir r̥tviyas> \ iti
Sentence: 11    
taṃ madʰyame 'gnāv apisr̥jati \ <ājuhvānas> \ <ud budʰyasvāgne> \ iti dvābʰyām
Sentence: 12    
atʰa madʰyamam agnim upasamādʰāya madʰyame 'gnau pūrṇāhutiṃ juhoti <sapta te agne samidʰaḥ sapta jihvās> \ iti
Sentence: 14    
pūrṇāhutau varaṃ dadāti
   
dʰenuvaraṃ vānaḍudvaraṃ dadyād iti ha smāha baudʰāyanaḥ
Sentence: 15    
saṃtiṣṭhate paśubandʰaḥ saṃtiṣṭhate paśubandʰaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.