TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 84
Paragraph: 11
Verse: 126
Sentence: 7
<śug
asi
tam
abʰi
śoca
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmas>
\
iti
\
Sentence: 8
atʰādbʰir
mārjayante
<dʰāmnodʰāmno
rājann
ito
varuṇa
no
muñca
yad
āpo
agʰniyā
varuṇeti
śapāmahe
tato
varuṇa
no
muñca>
\
iti
\
Sentence: 9
atʰāpratīkṣam
āyanti
varuṇasyāntarhityai
Sentence: 10
prapatʰe
samidʰaḥ
kurvate
\
<edʰo
'sy
edʰiṣīmahi>
\
iti
\
Sentence: 11
etyāhavanīye
'bʰyādadʰāti
<samid
asi
tejo
'si
tejo
mayi
dʰehi>
\
iti
\
Sentence: 12
atʰāhavanīyamupatiṣṭhante
\
<apo
anv
acāriṣam̐
rasena
sam
asr̥kṣmahi
/>
<payasvām̐
agna
āgamaṃ
taṃ
mā
sam̐
sr̥ja
varcasā>
\
iti
\
Sentence: 14
atʰaupayajike
'gnau
barhir
upoṣati
<yat
kusīdam
apratīttaṃ
mayi
yena
yamasya
balinā
carāmi
/>
<ihaiva
san
niravadaye
tad
etat
tad
agne
anr̥ṇo
bʰavāmi>
\
iti
\
Sentence: 16
atʰāñjalinopastīrṇābʰigʰāritān
saktūn
pradāvye
juhoti
<viśvalopa
viśvadāvasya
tvāsañ
juhomi
svāhā>
\
iti
Sentence: 17
hastau
pradʰvam̐sayate
\
<agdʰād
eko
'hutād
ekaḥ
samanasād
ekas>
<te
naḥ
kr̥ṇvantu
bʰeṣajam>
\
<sadaḥ
saho
vareṇyam>
iti
Sentence: 19
dvitīyaṃ
juhoti
<yāny
apāmityāny
apratīttāny
asmi
yamasya
balinā
carāmi
/>
<ihaiva
santaḥ
prati
tadyātayāmo
jīvā
jīvebʰyo
niharāma
enat
svāhā>
\
iti
Verse: 127
Sentence: 1
hastau
pradʰvam̐sayate
\
<agdʰād
eko
'hutād
ekaḥ
samanasād
ekas>
<te
naḥ
kr̥ṇvantu
bʰeṣajam>
\
<sadaḥ
saho
vareṇyam>
iti
Sentence: 2
tr̥tīyaṃ
juhoti
\
<anr̥ṇā
asminn
anr̥ṇāḥ
parasmim̐s
tr̥tīye
loke
anr̥ṇāḥ
syāma
/>
<ye
devayānā
uta
pitr̥yāṇāḥ
sarvān
patʰo
anr̥ṇā
ākṣīyema
svāhā>
\
iti
Sentence: 5
hastau
pradʰvam̐sayate
\
<agdʰād
eko
'hutād
ekaḥ
samanasād
ekas>
<te
naḥ
kr̥ṇvantu
bʰeṣajam>
\
<sadaḥ
saho
vareṇyam>
iti
\
Sentence: 6
atʰa
devatā
upatiṣṭhate
\
Sentence: 7
<ayaṃ
no
nabʰasā
puras>
\
ity
agnim̐
<sa
tvaṃ
no
nabʰasaspate>
\
iti
vāyum
\
Sentence: 8
<deva
sam̐spʰāna>
\
ity
ādityam
atʰa
yūpam
upatiṣṭhate
\
<āśāsānaḥ
suvīryam̐
rāyaspoṣam̐
svaśviyam
/>
<br̥haspatinā
rāyā
svagākr̥to
mahyaṃ
yajamānāya
tiṣṭha>
\
iti
\
Sentence: 10
atʰa
pūrvāgnim̐
śakale
samāropayati
\
<ayaṃ
te
yonir
r̥tviyas>
\
iti
Sentence: 11
taṃ
madʰyame
'gnāv
apisr̥jati
\
<ājuhvānas>
\
<ud
budʰyasvāgne>
\
iti
dvābʰyām
Sentence: 12
atʰa
madʰyamam
agnim
upasamādʰāya
madʰyame
'gnau
pūrṇāhutiṃ
juhoti
<sapta
te
agne
samidʰaḥ
sapta
jihvās>
\
iti
Sentence: 14
pūrṇāhutau
varaṃ
dadāti
dʰenuvaraṃ
vānaḍudvaraṃ
vā
dadyād
iti
ha
smāha
baudʰāyanaḥ
Sentence: 15
saṃtiṣṭhate
paśubandʰaḥ
saṃtiṣṭhate
paśubandʰaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.