TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 85
Previous part

Chapter: 5 

Paragraph: 1 
Verse: 128 
Sentence: 1    vaiśvadevahavirbʰir yakṣyamāṇo bʰavati pʰālgunyāṃ caitryāṃ paurṇamāsyām \
Sentence: 2    
nakṣatraprayoga ity eka āhus \
   
udagayana āpūryamāṇapakṣasya puṇyāhe prayuñjīteti
Sentence: 3    
sa upakalpayate treṇīm̐ śalalīṃ lohitāyasasya ca kṣuraṃ catuṣṭayāni puroḍāśakapālāni catasraś carustʰālīs tāvanti mekṣaṇāni dvayaṃ payaḥ pr̥ṣadājyāya ca dadʰi havirātañcanāya ca tredʰā barhiḥ saṃnaddʰaṃ tad ekadʰā punaḥ saṃnaddʰaṃ prasūmayaṃ prastaram iti \
Sentence: 7    
atʰopavastʰīye 'han dvihaviṣam ārambʰaṇīyām iṣṭiṃ nirvapati vaiśvānaraṃ dvādaśakapālaṃ pārjanyaṃ carum \
Sentence: 8    
prasiddʰeṣṭiḥ saṃtiṣṭhate \
Sentence: 9    
atʰāsyaitad ahar viśvebʰyo devebʰyo vatsā apākr̥tā bʰavanti
Sentence: 10    
vaiśvadevaṃ payo dohayitvopavasati sāṃnāyyasya vāvr̥tā tūṣṇīṃ \
Sentence: 11    
atʰa prātarhute 'gnihotre purāpāṃ praṇayanād gārhapatya ājyaṃ vilāpyotpūya sruci caturgr̥hītaṃ gr̥hītvā pañcahotāraṃ manasānudrutyāhavanīye juhoty anvārabdʰe yajamāne <svāhā> \ iti \
Sentence: 13    
atʰa pr̥ṣṭhyām̐ stīrtvāpaḥ praṇīyāgneyam aṣṭākapālaṃ nirvapati saumyaṃ carum̐ sāvitraṃ dvādaśakapālam̐ sārasvataṃ caruṃ pauṣṇaṃ caruṃ mārutam̐ saptakapālaṃ vaiśvadevīm āmikṣāṃ dyāvāpr̥tʰivyam ekakapālam iti
Sentence: 16    
haviṣkr̥tā vācaṃ visr̥jate
Sentence: 17    
samānaṃ karmādʰivapanāt \
   
adʰyupya dakṣiṇārdʰe gārhapatyasyāṣṭau kapālāny upadadʰāti \
Sentence: 18    
atʰottaratas tiraḥ pavitram apa ānīya saumyāya carave 'dʰiśrayati \
Sentence: 19    
atʰottarataḥ sāvitrāya dvādaśakapālāny upadadʰāti \

Verse: 129 
Sentence: 1    
atʰottaratas tiraḥ pavitram apa ānīya sārasvatapauṣṇābʰyām adʰiśrayati \
Sentence: 2    
atʰottarato mārutāya sapta kapālāny upadadʰāti \
   
atʰottarata stiraḥ pavitraṃ paya ānīyāmikṣāyā adʰiśrayati \
Sentence: 3    
atʰottarato dyāvāpr̥tʰivyam ekakapālam upadadʰāti \
Sentence: 4    
abʰīndʰate kapālāni \
   
upendʰate carustʰālīḥ
Sentence: 5    
kr̥tāni piṣṭāni samupya saṃyutyātʰādʰipr̥ṇakty āgneyam aṣṭākapālam \
Sentence: 6    
tiraḥ pavitram̐ saumye caravyān āvapati \
   
atʰādʰipr̥ṇakti sāvitraṃ dvādaśakapālam \
Sentence: 7    
tiraḥ pavitram̐ sārasvatapauṣṇayoś caravyān āvapati \
Sentence: 8    
atʰādʰipr̥ṇakti mārutam̐ saptakapālam \
   
tiraḥ pavitraṃ tapte payasi dadʰyānayati
Sentence: 9    
sāmikṣā bʰavati
   
tāṃ ya eva kaś ca kuśalaḥ parīndʰena śrapayitvā vivājināṃ kr̥tvāpratāpe nidadʰāti \
Sentence: 11    
atʰādʰipr̥ṇakti dyāvāpr̥tʰivyam ekakapālam iti
   
tvacaṃ puroḍāśānāṃ grāhayitvā śrapayitvābʰivāsya prāṅ etyāpyebʰyo ninīya stambayajur harati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.