TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 85
Chapter: 5
Paragraph: 1
Verse: 128
Sentence: 1
vaiśvadevahavirbʰir
yakṣyamāṇo
bʰavati
pʰālgunyāṃ
vā
caitryāṃ
vā
paurṇamāsyām
\
Sentence: 2
nakṣatraprayoga
ity
eka
āhus
\
udagayana
āpūryamāṇapakṣasya
puṇyāhe
prayuñjīteti
Sentence: 3
sa
upakalpayate
treṇīm̐
śalalīṃ
lohitāyasasya
ca
kṣuraṃ
catuṣṭayāni
puroḍāśakapālāni
catasraś
carustʰālīs
tāvanti
mekṣaṇāni
dvayaṃ
payaḥ
pr̥ṣadājyāya
ca
dadʰi
havirātañcanāya
ca
tredʰā
barhiḥ
saṃnaddʰaṃ
tad
ekadʰā
punaḥ
saṃnaddʰaṃ
prasūmayaṃ
prastaram
iti
\
Sentence: 7
atʰopavastʰīye
'han
dvihaviṣam
ārambʰaṇīyām
iṣṭiṃ
nirvapati
vaiśvānaraṃ
dvādaśakapālaṃ
pārjanyaṃ
carum
\
Sentence: 8
sā
prasiddʰeṣṭiḥ
saṃtiṣṭhate
\
Sentence: 9
atʰāsyaitad
ahar
viśvebʰyo
devebʰyo
vatsā
apākr̥tā
bʰavanti
Sentence: 10
vaiśvadevaṃ
payo
dohayitvopavasati
sāṃnāyyasya
vāvr̥tā
tūṣṇīṃ
vā
\
Sentence: 11
atʰa
prātarhute
'gnihotre
purāpāṃ
praṇayanād
gārhapatya
ājyaṃ
vilāpyotpūya
sruci
caturgr̥hītaṃ
gr̥hītvā
pañcahotāraṃ
manasānudrutyāhavanīye
juhoty
anvārabdʰe
yajamāne
<svāhā>
\
iti
\
Sentence: 13
atʰa
pr̥ṣṭhyām̐
stīrtvāpaḥ
praṇīyāgneyam
aṣṭākapālaṃ
nirvapati
saumyaṃ
carum̐
sāvitraṃ
dvādaśakapālam̐
sārasvataṃ
caruṃ
pauṣṇaṃ
caruṃ
mārutam̐
saptakapālaṃ
vaiśvadevīm
āmikṣāṃ
dyāvāpr̥tʰivyam
ekakapālam
iti
Sentence: 16
haviṣkr̥tā
vācaṃ
visr̥jate
Sentence: 17
samānaṃ
karmādʰivapanāt
\
adʰyupya
dakṣiṇārdʰe
gārhapatyasyāṣṭau
kapālāny
upadadʰāti
\
Sentence: 18
atʰottaratas
tiraḥ
pavitram
apa
ānīya
saumyāya
carave
'dʰiśrayati
\
Sentence: 19
atʰottarataḥ
sāvitrāya
dvādaśakapālāny
upadadʰāti
\
Verse: 129
Sentence: 1
atʰottaratas
tiraḥ
pavitram
apa
ānīya
sārasvatapauṣṇābʰyām
adʰiśrayati
\
Sentence: 2
atʰottarato
mārutāya
sapta
kapālāny
upadadʰāti
\
atʰottarata
stiraḥ
pavitraṃ
paya
ānīyāmikṣāyā
adʰiśrayati
\
Sentence: 3
atʰottarato
dyāvāpr̥tʰivyam
ekakapālam
upadadʰāti
\
Sentence: 4
abʰīndʰate
kapālāni
\
upendʰate
carustʰālīḥ
Sentence: 5
kr̥tāni
piṣṭāni
samupya
saṃyutyātʰādʰipr̥ṇakty
āgneyam
aṣṭākapālam
\
Sentence: 6
tiraḥ
pavitram̐
saumye
caravyān
āvapati
\
atʰādʰipr̥ṇakti
sāvitraṃ
dvādaśakapālam
\
Sentence: 7
tiraḥ
pavitram̐
sārasvatapauṣṇayoś
caravyān
āvapati
\
Sentence: 8
atʰādʰipr̥ṇakti
mārutam̐
saptakapālam
\
tiraḥ
pavitraṃ
tapte
payasi
dadʰyānayati
Sentence: 9
sāmikṣā
bʰavati
tāṃ
ya
eva
kaś
ca
kuśalaḥ
parīndʰena
śrapayitvā
vivājināṃ
kr̥tvāpratāpe
nidadʰāti
\
Sentence: 11
atʰādʰipr̥ṇakti
dyāvāpr̥tʰivyam
ekakapālam
iti
tvacaṃ
puroḍāśānāṃ
grāhayitvā
śrapayitvābʰivāsya
prāṅ
etyāpyebʰyo
ninīya
stambayajur
harati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.