TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 86
Previous part

Paragraph: 2 
Verse: 129 
Sentence: 15    idam eva prasiddʰaṃ pauroḍāśikam \
   
trir yajuṣā tūṣṇīṃ caturtʰam \
Sentence: 16    
pūrvaṃ parigrāhaṃ parigr̥hṇāti
   
karaṇaṃ japati \
   
uddʰanti \
   
uddʰatād āgnīdʰras trir harati
Sentence: 17    
yad āgnīdʰras trir haraty atʰottaraṃ parigrāhaṃ parigr̥hya yoyupitvā tiryañcam̐ spʰyam̐ stabdʰvā saṃpraiṣam āha <prokṣaṇīr āsādaya> \ <idʰmābarhir upasādaya> <sruvaṃ ca srucaś ca saṃmr̥ḍḍhi tūṣṇīṃ pr̥ṣadājyagrahaṇīm> \ <patnīm̐ saṃnahya> \ <ājyena ca dadʰnā codehi> \ iti \
Sentence: 20    
āhr̥tāsu prokṣāṇīṣūdasya spʰyaṃ mārjayitvedʰmābarhir upasādya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya sruvaṃ ca srucaś ca saṃmārṣṭi tūṣṇīṃ pr̥ṣadājyagrahaṇīm \

Verse: 130 
Sentence: 2    
patnīm̐ saṃnahyājyena ca dadʰnā codetyājyaṃ ca prokṣaṇīś cotpūya prasiddʰaṃ pr̥ṣadājyavanty ājyāni gr̥hītvā prokṣaṇībʰir upottiṣṭhati \
Sentence: 4    
idʰmaṃ prokṣati
   
vediṃ prokṣati
Sentence: 5    
barhiḥ prokṣati
   
barhir āsannaṃ prokṣyopaninīya purastāt prasūmayaṃ prastaraṃ gr̥hṇāti
Sentence: 6    
trividʰaṃ barhi stīrtvā prastarapāṇiḥ prāṅ abʰisr̥pya kārṣmaryamayān paridʰīn paridadʰāti \
Sentence: 7    
ūrdʰve samidʰāv ādadʰāti
Sentence: 8    
vidʰr̥tī tiraścī sādayati
   
vidʰr̥tyoḥ prasūmayaṃ prastaram \
Sentence: 9    
prastare juhūm \
   
barhiṣītarās \
   
<etā asadan> \ iti samabʰimr̥śya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutyānupūrvam̐ havīm̐ṣy udvāsayaty upastīrṇābʰigʰāritān puroḍāśān abʰigʰārya carūn
Sentence: 11    
prasiddʰam ā mārutāt \
Sentence: 12    
{F atʰa}* {BI aya} kam̐se camase vāmikṣāṃ vyuddʰr̥tya vājinam ānīyātʰābʰigʰārayati \
Sentence: 12Fn56       
{FN emended. Ed: aya. }
Sentence: 13    
atʰaikakapālam udvāsya bahv ānīyāviḥpr̥ṣṭhaṃ karoti \
   
atʰaitāni saṃparigr̥hyāntarvedy āsādayati <bʰūr bʰuvaḥ suvar> ity etābʰir vyāhr̥tībʰis \
Sentence: 15    
utkare viśaye vājinam
   
atʰa nirmantʰyasyāvr̥tā nirmantʰyena carati
Sentence: 16    
prahr̥tyābʰihutya //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.