TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 86
Paragraph: 2
Verse: 129
Sentence: 15
idam
eva
prasiddʰaṃ
pauroḍāśikam
\
trir
yajuṣā
tūṣṇīṃ
caturtʰam
\
Sentence: 16
pūrvaṃ
parigrāhaṃ
parigr̥hṇāti
karaṇaṃ
japati
\
uddʰanti
\
uddʰatād
āgnīdʰras
trir
harati
Sentence: 17
yad
āgnīdʰras
trir
haraty
atʰottaraṃ
parigrāhaṃ
parigr̥hya
yoyupitvā
tiryañcam̐
spʰyam̐
stabdʰvā
saṃpraiṣam
āha
<prokṣaṇīr
āsādaya>
\
<idʰmābarhir
upasādaya>
<sruvaṃ
ca
srucaś
ca
saṃmr̥ḍḍhi
tūṣṇīṃ
pr̥ṣadājyagrahaṇīm>
\
<patnīm̐
saṃnahya>
\
<ājyena
ca
dadʰnā
codehi>
\
iti
\
Sentence: 20
āhr̥tāsu
prokṣāṇīṣūdasya
spʰyaṃ
mārjayitvedʰmābarhir
upasādya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
sruvaṃ
ca
srucaś
ca
saṃmārṣṭi
tūṣṇīṃ
pr̥ṣadājyagrahaṇīm
\
Verse: 130
Sentence: 2
patnīm̐
saṃnahyājyena
ca
dadʰnā
codetyājyaṃ
ca
prokṣaṇīś
cotpūya
prasiddʰaṃ
pr̥ṣadājyavanty
ājyāni
gr̥hītvā
prokṣaṇībʰir
upottiṣṭhati
\
Sentence: 4
idʰmaṃ
prokṣati
vediṃ
prokṣati
Sentence: 5
barhiḥ
prokṣati
barhir
āsannaṃ
prokṣyopaninīya
purastāt
prasūmayaṃ
prastaraṃ
gr̥hṇāti
Sentence: 6
trividʰaṃ
barhi
stīrtvā
prastarapāṇiḥ
prāṅ
abʰisr̥pya
kārṣmaryamayān
paridʰīn
paridadʰāti
\
Sentence: 7
ūrdʰve
samidʰāv
ādadʰāti
Sentence: 8
vidʰr̥tī
tiraścī
sādayati
vidʰr̥tyoḥ
prasūmayaṃ
prastaram
\
Sentence: 9
prastare
juhūm
\
barhiṣītarās
\
<etā
asadan>
\
iti
samabʰimr̥śya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutyānupūrvam̐
havīm̐ṣy
udvāsayaty
upastīrṇābʰigʰāritān
puroḍāśān
abʰigʰārya
carūn
Sentence: 11
prasiddʰam
ā
mārutāt
\
Sentence: 12
{F
atʰa}
*
{
BI
aya}
kam̐se
vā
camase
vāmikṣāṃ
vyuddʰr̥tya
vājinam
ānīyātʰābʰigʰārayati
\
Sentence: 12Fn56
{FN
emended
.
Ed
:
aya
. }
Sentence: 13
atʰaikakapālam
udvāsya
bahv
ānīyāviḥpr̥ṣṭhaṃ
karoti
\
atʰaitāni
saṃparigr̥hyāntarvedy
āsādayati
<bʰūr
bʰuvaḥ
suvar>
ity
etābʰir
vyāhr̥tībʰis
\
Sentence: 15
utkare
vā
viśaye
vā
vājinam
atʰa
nirmantʰyasyāvr̥tā
nirmantʰyena
carati
Sentence: 16
prahr̥tyābʰihutya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.