TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 87
Previous part

Paragraph: 3 
Verse: 130 
Sentence: 17    atʰedʰmāt samidʰam ādadāna āha \ <agnaye samidʰyamānāyānubrūhi> \ iti \
Sentence: 18    
abʰyādadʰātīdʰmam \
   
pari samidʰam̐ śinaṣṭi
   
vedenopavājayati \
   
anūktāsu sāmidʰenīṣu sruveṇāgʰāram āgʰārayati
Sentence: 19    
saṃmr̥ṣṭe srugbʰyām uttaram
Sentence: 20    
atʰāsam̐sparśayan srucāv udaṅṅ atyākramya juhvā dʰruvām̐ samajya sādayitvā srucau pravaraṃ pravr̥ṇīte

Verse: 131 
Sentence: 1    
prasiddʰam̐ hotāraṃ vr̥ṇīte
Sentence: 2    
sīdati hotā
   
prasavam ākāṅkṣati
   
prasūtaḥ srucāv ādāyātyākramyāśrāvyāha <samidʰo yaja> \ iti
Sentence: 3    
vaṣaṭkr̥te juhoti <yaja yaja> \ iti caturtʰāṣṭamayoḥ samānayamānas \
Sentence: 4    
aṣṭame sarvam̐ samānayate
   
nava prayājān iṣṭvodaṅṅ atyākramya sam̐srāveṇānupūrvam̐ havīm̐ṣy abʰigʰārayati \
Sentence: 6    
atʰāgnaye somāyety ājyabʰāgābʰyāṃ carati \
   
atʰānupūrvam̐ havirbʰiś carati
Sentence: 7    
prasiddʰam ā mārutāt \
   
<viśvebʰyo devebʰyo 'nubrūhi> <viśvān devān yaja> \ ity āmikṣayā caraty upām̐śv ekakapālena carati <dyāvāpr̥tʰivībʰyām anubrūhi> <dyāvāpr̥tʰivī yaja> \ iti \
Sentence: 9    
atʰa sviṣṭakr̥tā carati \
   
atraitāni mekṣaṇāny āhavanīye 'nupraharati \
Sentence: 10    
atʰaināni sam̐srāveṇābʰijuhoti \
Sentence: 11    
atʰodaṅṅ atyākramya yatʰāyatanam̐ srucau sādayitvā prāśitram avadāyeḍām avadyati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.