TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 87
Paragraph: 3
Verse: 130
Sentence: 17
atʰedʰmāt
samidʰam
ādadāna
āha
\
<agnaye
samidʰyamānāyānubrūhi>
\
iti
\
Sentence: 18
abʰyādadʰātīdʰmam
\
pari
samidʰam̐
śinaṣṭi
vedenopavājayati
\
anūktāsu
sāmidʰenīṣu
sruveṇāgʰāram
āgʰārayati
Sentence: 19
saṃmr̥ṣṭe
srugbʰyām
uttaram
Sentence: 20
atʰāsam̐sparśayan
srucāv
udaṅṅ
atyākramya
juhvā
dʰruvām̐
samajya
sādayitvā
srucau
pravaraṃ
pravr̥ṇīte
Verse: 131
Sentence: 1
prasiddʰam̐
hotāraṃ
vr̥ṇīte
Sentence: 2
sīdati
hotā
prasavam
ākāṅkṣati
prasūtaḥ
srucāv
ādāyātyākramyāśrāvyāha
<samidʰo
yaja>
\
iti
Sentence: 3
vaṣaṭkr̥te
juhoti
<yaja
yaja>
\
iti
caturtʰāṣṭamayoḥ
samānayamānas
\
Sentence: 4
aṣṭame
sarvam̐
samānayate
nava
prayājān
iṣṭvodaṅṅ
atyākramya
sam̐srāveṇānupūrvam̐
havīm̐ṣy
abʰigʰārayati
\
Sentence: 6
atʰāgnaye
somāyety
ājyabʰāgābʰyāṃ
carati
\
atʰānupūrvam̐
havirbʰiś
carati
Sentence: 7
prasiddʰam
ā
mārutāt
\
<viśvebʰyo
devebʰyo
'nubrūhi>
<viśvān
devān
yaja>
\
ity
āmikṣayā
caraty
upām̐śv
ekakapālena
carati
<dyāvāpr̥tʰivībʰyām
anubrūhi>
<dyāvāpr̥tʰivī
yaja>
\
iti
\
Sentence: 9
atʰa
sviṣṭakr̥tā
carati
\
atraitāni
mekṣaṇāny
āhavanīye
'nupraharati
\
Sentence: 10
atʰaināni
sam̐srāveṇābʰijuhoti
\
Sentence: 11
atʰodaṅṅ
atyākramya
yatʰāyatanam̐
srucau
sādayitvā
prāśitram
avadāyeḍām
avadyati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.