TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 88
Previous part

Paragraph: 4 
Verse: 131 
Sentence: 13    upahūtāyām iḍāyām agnīdʰa ādadʰāti ṣaḍavattam \
   
prāśnanti
Sentence: 14    
mārjayante \
   
atʰāha <brahmaṇe prāśitraṃ parihara> \ iti
   
pari prāśitram̐ haranti \
Sentence: 15    
anv apo 'nu vedena brahmabʰāgam
   
atʰānvāhāryaṃ yācati
   
tasmin pratʰamajaṃ vatsaṃ dadāty udvāsayanty etad dʰavir uccʰiṣṭam
Sentence: 16    
āsādayanti vājinam
Sentence: 17    
atʰa saṃpraiṣam āha <brahman prastʰāsyāmaḥ> <samidʰam ādʰāyāgnīd agnīn sakr̥tsakr̥t saṃmr̥ḍḍhi> \ iti \
Sentence: 18    
atʰādʰvaryuḥ pr̥ṣadājyaṃ vihatya juhvām̐ samānīyātyākramyāśrāvyāha <devān yaja> \ iti
Sentence: 19    
vaṣaṭkr̥te juhoti <yaja yaja> \ iti navānūyājān iṣṭvodaṅṅ atyākramya yatʰāyatanam̐ srucau sādayitvā vājavatībʰyām̐ srucau vyūhati

Verse: 132 
Sentence: 1    
śaṃyunā prastaraparidʰi saṃprakīrya samprasrāvya srucau vimucya \
Sentence: 2    
atʰa kam̐saṃ camasaṃ vānājyaliptaṃ yācati
Sentence: 3    
tam antarvedi nidʰāya tasmin barhiṣi viṣiñcan vājinam ānayann āha <vājibʰyo 'nubrūhi> \ iti \
Sentence: 4    
atyākramyāśrāvyāha <vājino yaja> \ iti
Sentence: 5    
vaṣaṭkr̥te juhoti <vājibʰyaḥ svāhā> \ iti \
   
anuvaṣaṭkr̥te hutvā harati bʰakṣam \
Sentence: 6    
sa yāvanta r̥tvijas teṣūpahavam iṣṭvā yajamāna eva pratyakṣaṃ bʰakṣayati <yan me retaḥ prasicyate yan ma āpyāyate yad jāyate punaḥ /> <yad me pratitiṣṭhati tena vājinaṃ kuru> <tena retasvinaṃ kuru> <tena śivam āviśa> <"tasya te vājipītasya"> <"vājibʰiḥ pītasya"> \ iti <"madʰumata upahūtasyopahūto bʰakṣayāmi"> \ iti
Sentence: 11    
atʰādʰvaryuḥ pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya patnīḥ saṃyājya prāṅ etya dʰruvām āpyāyya trīṇi pāśubandʰikāni samiṣṭayajūm̐ṣi juhoti <yajña yajñaṃ gaccʰa> \ <eṣa te yajño yajñapate> <devā gātuvidas> \ iti \
Sentence: 14    
atʰa pūrṇapātraviṣṇukramaiś caritvā visr̥jate vratam
Sentence: 15    
atʰa paurṇamāsavaimr̥dʰābʰyām iṣṭvā yajamānāyatana upaviśya treṇyā śalalyā lohitāyasasya ca kṣureṇa śīrṣan ni ca vartayate pari ca vapate \ <r̥tam eva parameṣṭi> \ <r̥taṃ nātyeti kiṃ cana /> <r̥te samudra āhitas> \ <r̥te bʰūmir iyam̐ śritā //> <agnis tigmena śociṣā> <tapa ākrāntam uṣṇihā /> <śiras tapasy āhitam> \ <vaiśvānarasya tejasā //> <r̥tenāsya nivartaye> <satyena parivartaye /> <tapasāsyānuvartaye> <śivenāsyopavartaye> <śagmenāsyābʰivartaye //> śīrṣṇas <tad r̥tam> \ <tat satyam> \ <tad vratam> \ <tac cʰakeyam> \ <tena śakeyam> \ <tena rādʰyāsam> iti purastād evāgre 'tʰa dakṣiṇato 'tʰa paścād atʰottarato 'tʰopariṣṭāt

Verse: 133 
Sentence: 4    
saṃtiṣṭhante vaiśvadevahavīm̐ṣi
   
<saṃvatsarīṇām̐ svastim āśāste> \ ity āśāste //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.