TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 88
Paragraph: 4
Verse: 131
Sentence: 13
upahūtāyām
iḍāyām
agnīdʰa
ādadʰāti
ṣaḍavattam
\
prāśnanti
Sentence: 14
mārjayante
\
atʰāha
<brahmaṇe
prāśitraṃ
parihara>
\
iti
pari
prāśitram̐
haranti
\
Sentence: 15
anv
apo
'nu
vedena
brahmabʰāgam
atʰānvāhāryaṃ
yācati
tasmin
pratʰamajaṃ
vatsaṃ
dadāty
udvāsayanty
etad
dʰavir
uccʰiṣṭam
Sentence: 16
āsādayanti
vājinam
Sentence: 17
atʰa
saṃpraiṣam
āha
<brahman
prastʰāsyāmaḥ>
<samidʰam
ādʰāyāgnīd
agnīn
sakr̥tsakr̥t
saṃmr̥ḍḍhi>
\
iti
\
Sentence: 18
atʰādʰvaryuḥ
pr̥ṣadājyaṃ
vihatya
juhvām̐
samānīyātyākramyāśrāvyāha
<devān
yaja>
\
iti
Sentence: 19
vaṣaṭkr̥te
juhoti
<yaja
yaja>
\
iti
navānūyājān
iṣṭvodaṅṅ
atyākramya
yatʰāyatanam̐
srucau
sādayitvā
vājavatībʰyām̐
srucau
vyūhati
Verse: 132
Sentence: 1
śaṃyunā
prastaraparidʰi
saṃprakīrya
samprasrāvya
srucau
vimucya
\
Sentence: 2
atʰa
kam̐saṃ
vā
camasaṃ
vānājyaliptaṃ
yācati
Sentence: 3
tam
antarvedi
nidʰāya
tasmin
barhiṣi
viṣiñcan
vājinam
ānayann
āha
<vājibʰyo
'nubrūhi>
\
iti
\
Sentence: 4
atyākramyāśrāvyāha
<vājino
yaja>
\
iti
Sentence: 5
vaṣaṭkr̥te
juhoti
<vājibʰyaḥ
svāhā>
\
iti
\
anuvaṣaṭkr̥te
hutvā
harati
bʰakṣam
\
Sentence: 6
sa
yāvanta
r̥tvijas
teṣūpahavam
iṣṭvā
yajamāna
eva
pratyakṣaṃ
bʰakṣayati
<yan
me
retaḥ
prasicyate
yan
ma
āpyāyate
yad
vā
jāyate
punaḥ
/>
<yad
vā
me
pratitiṣṭhati
tena
mā
vājinaṃ
kuru>
<tena
mā
retasvinaṃ
kuru>
<tena
mā
śivam
āviśa>
<
"tasya
te
vājipītasya
"> <
"vājibʰiḥ
pītasya
"> \
iti
vā
<
"madʰumata
upahūtasyopahūto
bʰakṣayāmi
"> \
iti
Sentence: 11
atʰādʰvaryuḥ
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
patnīḥ
saṃyājya
prāṅ
etya
dʰruvām
āpyāyya
trīṇi
pāśubandʰikāni
samiṣṭayajūm̐ṣi
juhoti
<yajña
yajñaṃ
gaccʰa>
\
<eṣa
te
yajño
yajñapate>
<devā
gātuvidas>
\
iti
\
Sentence: 14
atʰa
pūrṇapātraviṣṇukramaiś
caritvā
visr̥jate
vratam
Sentence: 15
atʰa
paurṇamāsavaimr̥dʰābʰyām
iṣṭvā
yajamānāyatana
upaviśya
treṇyā
śalalyā
lohitāyasasya
ca
kṣureṇa
śīrṣan
ni
ca
vartayate
pari
ca
vapate
\
<r̥tam
eva
parameṣṭi>
\
<r̥taṃ
nātyeti
kiṃ
cana
/>
<r̥te
samudra
āhitas>
\
<r̥te
bʰūmir
iyam̐
śritā
//>
<agnis
tigmena
śociṣā>
<tapa
ākrāntam
uṣṇihā
/>
<śiras
tapasy
āhitam>
\
<vaiśvānarasya
tejasā
//>
<r̥tenāsya
nivartaye>
<satyena
parivartaye
/>
<tapasāsyānuvartaye>
<śivenāsyopavartaye>
<śagmenāsyābʰivartaye
//>
śīrṣṇas
<tad
r̥tam>
\
<tat
satyam>
\
<tad
vratam>
\
<tac
cʰakeyam>
\
<tena
śakeyam>
\
<tena
rādʰyāsam>
iti
purastād
evāgre
'tʰa
dakṣiṇato
'tʰa
paścād
atʰottarato
'tʰopariṣṭāt
Verse: 133
Sentence: 4
saṃtiṣṭhante
vaiśvadevahavīm̐ṣi
<saṃvatsarīṇām̐
svastim
āśāste>
\
ity
āśāste
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.