TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 89
Previous part

Paragraph: 5 
Verse: 133 
Sentence: 6    atʰātaś caturṣu māseṣu varuṇapragʰāsahavirbʰir yakṣyamāṇo bʰavati
Sentence: 7    
sa upakalpayate treṇīm̐ śalalīṃ lohitāyasasya ca kṣuraṃ catuṣṭayāni puroḍāśakapālāni pañca carustʰālīs tāvanti mekṣaṇāni dvayaṃ payaḥ pr̥ṣadājyāya ca dadʰi havirātañcanāya ca śamīparṇakarīrasaktūn aiṣīkam̐ śūrpaṃ manāgupataptānāṃ yavānām avāñjanapiṣṭānāṃ pratipūruṣaṃ karambʰapātrāṇi \
Sentence: 9    
ekātiriktāni bʰavanti
Sentence: 10    
teṣām eva meṣīṃ ca meṣaṃ ca kurvanti
   
śr̥ṅgavān meṣo bʰavaty aśr̥ṅgā meṣī
Sentence: 11    
tau śuklābʰir ūrṇābʰiḥ saṃpraccʰannau bʰavatas \
   
dvāv adʰvaryū
Sentence: 12    
dvayāni yajñapātrāṇi
   
dvayam idʰmābarhis \
   
dve vedī
   
tayoḥ pāśubandʰikīvottarā dārśapaurṇamāsikīva dakṣiṇā
Sentence: 13    
te paścātsame purastādviṣame pr̥tʰamātrād vedī asaṃbʰinne bʰavatas \
Sentence: 14    
atʰāsyaitad ahardvayā vatsā apākr̥tā bʰavanti <marudbʰyo varuṇāya> \ iti
Sentence: 15    
dvayaṃ payo dohayitvopavasati sāṃnāyyasya vāvr̥tā tūṣṇīṃ \
Sentence: 16    
atʰa prātarhute 'gnihotre pr̥ṣṭhyām̐ stīrtvāpaḥ praṇīya nirvapati \ <āgneyam aṣṭākapālam> iti pañca saṃcarāṇi \ <aindrāgnam ekādaśakapālaṃ mārutīm āmikṣāṃ vāruṇīm āmikṣāṃ kāyam ekakapālam> iti

Verse: 134 
Sentence: 2    
haviṣkr̥tā vācaṃ visr̥jate
Sentence: 3    
samānaṃ karmā paryagnikaraṇāt \
   
atraitāni karambʰapātrāṇy abʰiparyagnikurvanti meṣīṃ ca meṣaṃ ca śamīparṇakarīrasaktūn aiṣīkam̐ śūrpam iti
Sentence: 5    
tvacaṃ puroḍāśānāṃ grāhayitvā śrapayitvābʰivāsya prāṅ etyāpy ebʰyo ninīya stambayajuṣī haratas \
Sentence: 6    
adʰvaryur evottarasyāṃ vedyām̐ harati pratiprastʰātā dakṣiṇasyām \
Sentence: 7    
tayor harator adʰvaryuḥ pūrva eti punarāyatoḥ pratiprastʰātā pūrva eti \
Sentence: 8    
idam eva prasiddʰaṃ pauroḍāśikam \
Sentence: 9    
trir yajuṣā tūṣṇīṃ caturtʰam \
   
pūrvau parigrāhau parigr̥hṇītas \
Sentence: 10    
adʰvaryur eva karaṇaṃ japaty uddʰatas \
   
uddʰatābʰyām āgnīdʰras trir harati
Sentence: 11    
yad āgnīdʰras trir haraty adʰvaryur eva cātvālasyāvr̥tā cātvālaṃ parilikʰati \
Sentence: 12    
uttaraveder āvr̥tottaravediṃ nivapaty uttaranābʰim utsādyāgner āvr̥tā dvāvagnī praṇayatas \
Sentence: 13    
adʰvaryur evottarasyāṃ vedyām agniṃ nidʰāyādʰvarāhutibʰir abʰijuhoti
Sentence: 14    
pratiprastʰātā dakṣiṇasyām agniṃ nidʰāyābʰijuhoti tūṣṇīm
Sentence: 15    
agnivaty uttarau parigrāhau parigr̥hya yoyupitvā tiryañcau spʰyau stabdʰvādʰvaryur eva saṃpraiṣam āha <prokṣaṇīr āsādayatam> <idʰmābarhiṣī upasādayatam> \ <sruvau ca srucaś ca saṃmr̥ṣṭaṃ tūṣṇīṃ pr̥ṣadājyagrahaṇīm> \ <patnīm̐ saṃnahya> \ <ājyābʰyāṃ ca dadʰnā codetam> iti \
Sentence: 19    
āhr̥tāsu prokṣaṇīṣūdasya spʰyau mārjayitvedʰmābarhiṣī upasādya pradakṣiṇam āvr̥tya pratyañcāv ādrutya sruvau ca srucaś ca saṃmr̥ṣṭas tūṣṇīṃ pr̥ṣadājyagrahaṇīm \

Verse: 135 
Sentence: 2    
patnīm̐ saṃnahyājyābʰyāṃ ca dadʰnā codete \
Sentence: 3    
ājye ca prokṣaṇīś cotpūya prasiddʰaṃ pr̥ṣadājyavanty evājyāny adʰvaryur uttarasyāṃ vedyāṃ gr̥hṇīte
Sentence: 4    
dārśapaurṇamāsikāni pratiprastʰātā dakṣiṇasyām //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.