TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 89
Paragraph: 5
Verse: 133
Sentence: 6
atʰātaś
caturṣu
māseṣu
varuṇapragʰāsahavirbʰir
yakṣyamāṇo
bʰavati
Sentence: 7
sa
upakalpayate
treṇīm̐
śalalīṃ
lohitāyasasya
ca
kṣuraṃ
catuṣṭayāni
puroḍāśakapālāni
pañca
carustʰālīs
tāvanti
mekṣaṇāni
dvayaṃ
payaḥ
pr̥ṣadājyāya
ca
dadʰi
havirātañcanāya
ca
śamīparṇakarīrasaktūn
aiṣīkam̐
śūrpaṃ
manāgupataptānāṃ
yavānām
avāñjanapiṣṭānāṃ
pratipūruṣaṃ
karambʰapātrāṇi
\
Sentence: 9
ekātiriktāni
bʰavanti
Sentence: 10
teṣām
eva
meṣīṃ
ca
meṣaṃ
ca
kurvanti
śr̥ṅgavān
meṣo
bʰavaty
aśr̥ṅgā
meṣī
Sentence: 11
tau
śuklābʰir
ūrṇābʰiḥ
saṃpraccʰannau
bʰavatas
\
dvāv
adʰvaryū
Sentence: 12
dvayāni
yajñapātrāṇi
dvayam
idʰmābarhis
\
dve
vedī
tayoḥ
pāśubandʰikīvottarā
dārśapaurṇamāsikīva
dakṣiṇā
Sentence: 13
te
paścātsame
purastādviṣame
pr̥tʰamātrād
vedī
asaṃbʰinne
bʰavatas
\
Sentence: 14
atʰāsyaitad
ahardvayā
vatsā
apākr̥tā
bʰavanti
<marudbʰyo
varuṇāya>
\
iti
Sentence: 15
dvayaṃ
payo
dohayitvopavasati
sāṃnāyyasya
vāvr̥tā
tūṣṇīṃ
vā
\
Sentence: 16
atʰa
prātarhute
'gnihotre
pr̥ṣṭhyām̐
stīrtvāpaḥ
praṇīya
nirvapati
\
<āgneyam
aṣṭākapālam>
iti
pañca
saṃcarāṇi
\
<aindrāgnam
ekādaśakapālaṃ
mārutīm
āmikṣāṃ
vāruṇīm
āmikṣāṃ
kāyam
ekakapālam>
iti
Verse: 134
Sentence: 2
haviṣkr̥tā
vācaṃ
visr̥jate
Sentence: 3
samānaṃ
karmā
paryagnikaraṇāt
\
atraitāni
karambʰapātrāṇy
abʰiparyagnikurvanti
meṣīṃ
ca
meṣaṃ
ca
śamīparṇakarīrasaktūn
aiṣīkam̐
śūrpam
iti
Sentence: 5
tvacaṃ
puroḍāśānāṃ
grāhayitvā
śrapayitvābʰivāsya
prāṅ
etyāpy
ebʰyo
ninīya
stambayajuṣī
haratas
\
Sentence: 6
adʰvaryur
evottarasyāṃ
vedyām̐
harati
pratiprastʰātā
dakṣiṇasyām
\
Sentence: 7
tayor
harator
adʰvaryuḥ
pūrva
eti
punarāyatoḥ
pratiprastʰātā
pūrva
eti
\
Sentence: 8
idam
eva
prasiddʰaṃ
pauroḍāśikam
\
Sentence: 9
trir
yajuṣā
tūṣṇīṃ
caturtʰam
\
pūrvau
parigrāhau
parigr̥hṇītas
\
Sentence: 10
adʰvaryur
eva
karaṇaṃ
japaty
uddʰatas
\
uddʰatābʰyām
āgnīdʰras
trir
harati
Sentence: 11
yad
āgnīdʰras
trir
haraty
adʰvaryur
eva
cātvālasyāvr̥tā
cātvālaṃ
parilikʰati
\
Sentence: 12
uttaraveder
āvr̥tottaravediṃ
nivapaty
uttaranābʰim
utsādyāgner
āvr̥tā
dvāvagnī
praṇayatas
\
Sentence: 13
adʰvaryur
evottarasyāṃ
vedyām
agniṃ
nidʰāyādʰvarāhutibʰir
abʰijuhoti
Sentence: 14
pratiprastʰātā
dakṣiṇasyām
agniṃ
nidʰāyābʰijuhoti
tūṣṇīm
Sentence: 15
agnivaty
uttarau
parigrāhau
parigr̥hya
yoyupitvā
tiryañcau
spʰyau
stabdʰvādʰvaryur
eva
saṃpraiṣam
āha
<prokṣaṇīr
āsādayatam>
<idʰmābarhiṣī
upasādayatam>
\
<sruvau
ca
srucaś
ca
saṃmr̥ṣṭaṃ
tūṣṇīṃ
pr̥ṣadājyagrahaṇīm>
\
<patnīm̐
saṃnahya>
\
<ājyābʰyāṃ
ca
dadʰnā
codetam>
iti
\
Sentence: 19
āhr̥tāsu
prokṣaṇīṣūdasya
spʰyau
mārjayitvedʰmābarhiṣī
upasādya
pradakṣiṇam
āvr̥tya
pratyañcāv
ādrutya
sruvau
ca
srucaś
ca
saṃmr̥ṣṭas
tūṣṇīṃ
pr̥ṣadājyagrahaṇīm
\
Verse: 135
Sentence: 2
patnīm̐
saṃnahyājyābʰyāṃ
ca
dadʰnā
codete
\
Sentence: 3
ājye
ca
prokṣaṇīś
cotpūya
prasiddʰaṃ
pr̥ṣadājyavanty
evājyāny
adʰvaryur
uttarasyāṃ
vedyāṃ
gr̥hṇīte
Sentence: 4
dārśapaurṇamāsikāni
pratiprastʰātā
dakṣiṇasyām
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.