TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 90
Previous part

Paragraph: 6 
Verse: 135 
Sentence: 6    atʰa prokṣaṇībʰir upottiṣṭhatas \
   
idʰmau prokṣatas \
   
vedī prokṣatas \
Sentence: 7    
barhiṣī prokṣatas \
   
barhiṣī āsanne prokṣyopaninīya purastāt prastarau gr̥hṇītaḥ
Sentence: 8    
pañcavidʰam evādʰvaryur uttarasyāṃ vedyāṃ barhi str̥ṇāti
Sentence: 9    
trividʰaṃ pratiprastʰātā dakṣiṇasyām
   
atʰa prastarapāṇī prāñcāv abʰisr̥pya kārṣmaryamayān paridʰīn paridʰattas \
Sentence: 10    
ūrdʰvāḥ samidʰa ādʰattas \
Sentence: 11    
vidʰr̥tīs tiraścīḥ sādayatas \
   
vidʰr̥tīṣu prastarau
Sentence: 12    
prastarayor juhvau
   
barhiṣor itarās \
   
<etā asadan> \ iti samabʰimr̥śya pradakṣiṇam āvr̥tya pratyañcāv ādravato dakṣiṇata evādʰvaryur uttarataḥ pratiprastʰātā \
Sentence: 14    
anupūrvam̐ havīm̐ṣy udvāsayatas \
   
āgneyaprabʰr̥tīny evādʰvaryur udvāsayati prasiddʰam aindrāgnāt \
Sentence: 15    
mārutīṃ pratiprastʰātā kam̐se camase vāmikṣāṃ vyuddʰr̥tya tasyāṃ meṣīm avadadʰāti \

Verse: 136 
Sentence: 1    
atʰāsyai śamīparṇakarīrasaktūn āmikṣām ity upavapati
Sentence: 2    
vājinam ānīyātʰābʰigʰārayati
Sentence: 3    
vāruṇīm adʰvaryus tatʰaiva kam̐se camase vāmikṣāṃ vyuddʰr̥tya tasyāṃ meṣam avadadʰāti \
Sentence: 4    
atʰāsmai śamīparṇakarīrasaktūn āmikṣām ity upavapati
Sentence: 5    
vājinam ānīyātʰābʰigʰārayati
   
tatʰaikakapālam udvāsya bahv ānīyāviḥpr̥ṣṭhaṃ karoti \
Sentence: 6    
atʰaitāni saṃparigr̥hyāntarvedy āsādyatas \
   
āgneyaprabʰr̥tīny evādʰvaryur uttarasyāṃ vedyām āsādayati prasiddʰam aindrāgnāt \
Sentence: 7    
mārutīṃ pratiprastʰātā dakṣiṇasyām \
Sentence: 8    
vāruṇīm adʰvaryur uttarasyāṃ kāyaṃ caikakapālam \
Sentence: 9    
tatʰaivotakare viśaye vājine
   
adʰvaryur eva nirmantʰyasyāvr̥tā nirmantʰyena carati
Sentence: 10    
prahr̥tyābʰihutya //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.