TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 90
Paragraph: 6
Verse: 135
Sentence: 6
atʰa
prokṣaṇībʰir
upottiṣṭhatas
\
idʰmau
prokṣatas
\
vedī
prokṣatas
\
Sentence: 7
barhiṣī
prokṣatas
\
barhiṣī
āsanne
prokṣyopaninīya
purastāt
prastarau
gr̥hṇītaḥ
Sentence: 8
pañcavidʰam
evādʰvaryur
uttarasyāṃ
vedyāṃ
barhi
str̥ṇāti
Sentence: 9
trividʰaṃ
pratiprastʰātā
dakṣiṇasyām
atʰa
prastarapāṇī
prāñcāv
abʰisr̥pya
kārṣmaryamayān
paridʰīn
paridʰattas
\
Sentence: 10
ūrdʰvāḥ
samidʰa
ādʰattas
\
Sentence: 11
vidʰr̥tīs
tiraścīḥ
sādayatas
\
vidʰr̥tīṣu
prastarau
Sentence: 12
prastarayor
juhvau
barhiṣor
itarās
\
<etā
asadan>
\
iti
samabʰimr̥śya
pradakṣiṇam
āvr̥tya
pratyañcāv
ādravato
dakṣiṇata
evādʰvaryur
uttarataḥ
pratiprastʰātā
\
Sentence: 14
anupūrvam̐
havīm̐ṣy
udvāsayatas
\
āgneyaprabʰr̥tīny
evādʰvaryur
udvāsayati
prasiddʰam
aindrāgnāt
\
Sentence: 15
mārutīṃ
pratiprastʰātā
kam̐se
vā
camase
vāmikṣāṃ
vyuddʰr̥tya
tasyāṃ
meṣīm
avadadʰāti
\
Verse: 136
Sentence: 1
atʰāsyai
śamīparṇakarīrasaktūn
āmikṣām
ity
upavapati
Sentence: 2
vājinam
ānīyātʰābʰigʰārayati
Sentence: 3
vāruṇīm
adʰvaryus
tatʰaiva
kam̐se
vā
camase
vāmikṣāṃ
vyuddʰr̥tya
tasyāṃ
meṣam
avadadʰāti
\
Sentence: 4
atʰāsmai
śamīparṇakarīrasaktūn
āmikṣām
ity
upavapati
Sentence: 5
vājinam
ānīyātʰābʰigʰārayati
tatʰaikakapālam
udvāsya
bahv
ānīyāviḥpr̥ṣṭhaṃ
karoti
\
Sentence: 6
atʰaitāni
saṃparigr̥hyāntarvedy
āsādyatas
\
āgneyaprabʰr̥tīny
evādʰvaryur
uttarasyāṃ
vedyām
āsādayati
prasiddʰam
aindrāgnāt
\
Sentence: 7
mārutīṃ
pratiprastʰātā
dakṣiṇasyām
\
Sentence: 8
vāruṇīm
adʰvaryur
uttarasyāṃ
kāyaṃ
caikakapālam
\
Sentence: 9
tatʰaivotakare
vā
viśaye
vā
vājine
adʰvaryur
eva
nirmantʰyasyāvr̥tā
nirmantʰyena
carati
Sentence: 10
prahr̥tyābʰihutya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.