TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 91
Paragraph: 7
Verse: 136
Sentence: 11
atʰedʰmāt
samidʰam
ādadāna
āha
\
<agnaye
samidʰyamānāyānubrūhi>
\
iti
\
Sentence: 12
abʰyādʰatta
idʰmau
pari
samidʰau
śinaṣṭas
\
vedābʰyām
upavājayatas
\
Sentence: 13
anūktāsu
sāmidʰenīṣu
sruvābʰyām
āgʰārāv
āgʰārayatas
\
adʰvaryur
eva
saṃpraiṣam
āha
\
<agnīd
agnīm̐s
tristriḥ
saṃmr̥ḍḍhi>
\
iti
Sentence: 14
saṃmr̥ṣṭa
uttaro
'gnir
bʰavaty
asaṃmr̥ṣṭo
dakṣiṇas
\
Sentence: 15
atʰa
pratiprastʰātā
patnīṃ
pr̥ccʰati
<patni
kas
te
jāras>
\
iti
\
Sentence: 16
<asau>
\
iti
<taṃ
varuṇo
gr̥hṇātu>
\
iti
nirdiśati
Sentence: 17
<yaj
jāram̐
santaṃ
na
brūyāt
priyaṃ
jñātim̐
rundʰyāt
\
<asau
me
jāras>
\
iti
nirdiśet>
\
Sentence: 18
<nirdiśyaivainaṃ
varuṇapāśena
grāhayati>
\
iti
brāhmaṇam
Sentence: 19
atraitāni
karambʰapātrāṇy
abʰiparyagnikr̥tāny
aiṣīke
śūrpe
samupya
patnyai
prayaccʰati
Verse: 137
Sentence: 1
tāni
patnī
śīrṣann
adʰinidʰatte
\
atʰaināṃ
dakṣiṇayā
dvāropaniṣkramayya
dakṣiṇenānvāhāryapacanaṃ
dakṣiṇenobʰe
vedī
parītya
prācīm
udānayan
vācayati
<pragʰāsyān
havāmahe
maruto
yajñavāhasaḥ
karambʰeṇa
sajoṣasas>
\
iti
\
Sentence: 4
atʰa
dakṣiṇam
agnim
agreṇa
purastāt
pratyaṅmukʰās
tiṣṭhanty
uttara
evādʰvaryur
dakṣiṇo
yajamāno
dakṣiṇā
patnī
\
Sentence: 6
atraitāni
karambʰapātrāṇi
patnī
yajamānāya
prayaccʰati
tāni
yajamānaḥ
śīrṣann
adʰinidʰatte
\
Sentence: 7
atʰa
puro'nuvākyām
anvāha
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.