TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 91
Previous part

Paragraph: 7 
Verse: 136 
Sentence: 11    atʰedʰmāt samidʰam ādadāna āha \ <agnaye samidʰyamānāyānubrūhi> \ iti \
Sentence: 12    
abʰyādʰatta idʰmau
   
pari samidʰau śinaṣṭas \
   
vedābʰyām upavājayatas \
Sentence: 13    
anūktāsu sāmidʰenīṣu sruvābʰyām āgʰārāv āgʰārayatas \
   
adʰvaryur eva saṃpraiṣam āha \ <agnīd agnīm̐s tristriḥ saṃmr̥ḍḍhi> \ iti
Sentence: 14    
saṃmr̥ṣṭa uttaro 'gnir bʰavaty asaṃmr̥ṣṭo dakṣiṇas \
Sentence: 15    
atʰa pratiprastʰātā patnīṃ pr̥ccʰati <patni kas te jāras> \ iti \
Sentence: 16    
<asau> \ iti
   
<taṃ varuṇo gr̥hṇātu> \ iti nirdiśati
Sentence: 17    
<yaj jāram̐ santaṃ na brūyāt priyaṃ jñātim̐ rundʰyāt \ <asau me jāras> \ iti nirdiśet> \
Sentence: 18    
<nirdiśyaivainaṃ varuṇapāśena grāhayati> \ iti brāhmaṇam
Sentence: 19    
atraitāni karambʰapātrāṇy abʰiparyagnikr̥tāny aiṣīke śūrpe samupya patnyai prayaccʰati

Verse: 137 
Sentence: 1    
tāni patnī śīrṣann adʰinidʰatte \
   
atʰaināṃ dakṣiṇayā dvāropaniṣkramayya dakṣiṇenānvāhāryapacanaṃ dakṣiṇenobʰe vedī parītya prācīm udānayan vācayati <pragʰāsyān havāmahe maruto yajñavāhasaḥ karambʰeṇa sajoṣasas> \ iti \
Sentence: 4    
atʰa dakṣiṇam agnim agreṇa purastāt pratyaṅmukʰās tiṣṭhanty uttara evādʰvaryur dakṣiṇo yajamāno dakṣiṇā patnī \
Sentence: 6    
atraitāni karambʰapātrāṇi patnī yajamānāya prayaccʰati
   
tāni yajamānaḥ śīrṣann adʰinidʰatte \
Sentence: 7    
atʰa puro'nuvākyām anvāha //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.