TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 92
Previous part

Paragraph: 8 
Verse: 137 
Sentence: 8    <mo ṣū ṇa indra pr̥tsu devāstu sma te śuṣminn avayā /> <mahī hy asya mīḍhuṣo yavyā /> <haviṣmato maruto vandate gīs> \ iti \
Sentence: 9    
ubʰau yājyāṃ patnī ca <yad grāme yad araṇye yat sabʰāyāṃ yad indriye /> <yac cʰūdre yad arya enaś cakr̥mā vayam /> <yad ekasyādʰi dʰarmaṇi tasyāvayajanam asi svāhā> \ iti \
Sentence: 12    
atraitad aiṣīkam̐ śūrpam agnāv anupraharati \
   
api vādbʰir abʰyukṣya bʰuñjate
Sentence: 13    
vyavayato 'dʰvaryur anumantrayate \ <akran karma karmakr̥taḥ> <saha vācā mayobʰuvā /> <devebʰyaḥ karma kr̥tvā> \ <astaṃ preta sudānavas> \ iti \
Sentence: 15    
atʰa pratiprastʰātā dakṣiṇam agnim̐ saṃmārṣṭi \
   
ubʰau srucyāv āgʰārāv āgʰārayatas \
Sentence: 16    
adʰvaryur eva pravaraṃ pravr̥ṇīte
   
prasiddʰam̐ hotāraṃ vr̥ṇīte
Sentence: 17    
sīdati hotā
   
prasavam ākāṅkṣataḥ
   
prasūtau sruca ādāyātyākramyāśrāvyāha <samidʰo yaja> \ iti
Sentence: 18    
vaṣaṭkr̥te juhutas \ <yaja yaja> \ iti caturtʰāṣṭamayoḥ samānayamānau \
Sentence: 19    
aṣṭame 'dʰvaryuḥ sarvam̐ samānayate

Verse: 138 
Sentence: 1    
pari pratiprastʰātā sam̐srāvam̐ śinaṣṭy anūyājebʰyas \
Sentence: 2    
nava prayājān iṣṭvodañcāv atyākramya sam̐srāvābʰyām ānupūrvam̐ havīm̐ṣy abʰigʰārayatas \
Sentence: 3    
{F āgneyaprabʰr̥tīny}* {BI āgneyaprabʰr̥tīty} evādʰvaryur abʰigʰārayati prasiddʰam aindrāgnāt \
Sentence: 3Fn57       
{FN emended. Ed: āgneyaprabʰr̥tīty. }
Sentence: 4    
mārutīṃ pratiprastʰātā
   
vāruṇīm adʰvaryuḥ kāyaṃ caikakapālam
Sentence: 5    
atʰāgnaye somāyety ājyabʰāgābʰyāṃ caratas \
   
atʰa pratiprastʰātoparamati \
Sentence: 6    
atʰādʰvaryur ānupūrvam̐ havirbʰiś carati prasiddʰam aindrāgnāt \
Sentence: 7    
atʰādʰvaryur uparamati \
   
atʰa pratiprastʰātā mārutyā avadyann āha <marudbʰyo 'nubrūhi> \ iti
Sentence: 8    
pratʰamenāvadānena śamīparṇakarīrasaktūn āmikṣāyā ity avadyati
Sentence: 9    
dvitīyenāvadānena śamīparṇakarīrasaktūn āmikṣāṃ meṣīm ity avadadʰāti \
Sentence: 10    
abʰigʰārayati
   
pratyanakti \
   
atyākramyāśrāvyāha <maruto yaja> \ iti
Sentence: 11    
vaṣaṭkr̥te juhoti \
   
atʰa pratiprastʰātoparamati \
   
atʰādʰvaryur vāruṇyā avadyann āha <varuṇāyānubrūhi> \ iti
Sentence: 12    
pratʰamenāvadānena śamīpaṇakarīrasaktūn āmikṣāyā ity avadyati
Sentence: 13    
dvitīyenāvadānena śamīparṇakarīrasaktūn āmikṣāṃ meṣam ity avadadʰāti \
Sentence: 14    
abʰigʰārayati
   
pratyanakti \
   
atyākramyāśrāvyāha <varuṇaṃ yaja> \ iti
Sentence: 15    
vaṣaṭkr̥te juhoti \
   
upām̐śv ekakapālena carati <kāyānubrūhi> <kaṃ yaja> \ iti \
Sentence: 16    
atʰa sviṣṭakr̥tā caratas \
   
āgneyaprabʰr̥tīnām evādʰvaryur avadyati prasiddʰam aindrāgnāt \
Sentence: 17    
mārutyai pratiprastʰātā

Verse: 139 
Sentence: 1    
vāruṇyā adʰvaryur āśayād ekakapālasya ca
   
dvirabʰigʰārayatas \
   
na pratyaṅktas \
Sentence: 2    
atyākramyāśrāvyāha \ <agnim̐ sviṣṭakr̥taṃ yaja> \ iti
   
vaṣaṭkr̥ta uttarārdʰapūrvārdʰayor atihāya pūrvā āhutīr juhutas \
Sentence: 3    
atraitāni mekṣaṇāny āhavanīyayor anupraharatas \
Sentence: 4    
atʰaināni sam̐srāvābʰyām abʰijuhutas \
Sentence: 5    
atʰodañcāv atyākramya yatʰāyatanam̐ srucaḥ sādayitvā prāśitram avadāyeḍām avadyatas \
Sentence: 6    
āgneyaprabʰr̥tīnām evādʰvaryur avadyati prasiddʰam aindrāgnāt \
Sentence: 7    
mārutyai pratiprastʰātā
   
vāruṇyā adʰvaryur āśayād ekakapālasya ca \
Sentence: 8    
abʰigʰārayati \
   
atʰa pratiprastʰātottarāṃ vedim upasarpati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.