TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 92
Paragraph: 8
Verse: 137
Sentence: 8
<mo
ṣū
ṇa
indra
pr̥tsu
devāstu
sma
te
śuṣminn
avayā
/>
<mahī
hy
asya
mīḍhuṣo
yavyā
/>
<haviṣmato
maruto
vandate
gīs>
\
iti
\
Sentence: 9
ubʰau
yājyāṃ
patnī
ca
<yad
grāme
yad
araṇye
yat
sabʰāyāṃ
yad
indriye
/>
<yac
cʰūdre
yad
arya
enaś
cakr̥mā
vayam
/>
<yad
ekasyādʰi
dʰarmaṇi
tasyāvayajanam
asi
svāhā>
\
iti
\
Sentence: 12
atraitad
aiṣīkam̐
śūrpam
agnāv
anupraharati
\
api
vādbʰir
abʰyukṣya
bʰuñjate
Sentence: 13
vyavayato
'dʰvaryur
anumantrayate
\
<akran
karma
karmakr̥taḥ>
<saha
vācā
mayobʰuvā
/>
<devebʰyaḥ
karma
kr̥tvā>
\
<astaṃ
preta
sudānavas>
\
iti
\
Sentence: 15
atʰa
pratiprastʰātā
dakṣiṇam
agnim̐
saṃmārṣṭi
\
ubʰau
srucyāv
āgʰārāv
āgʰārayatas
\
Sentence: 16
adʰvaryur
eva
pravaraṃ
pravr̥ṇīte
prasiddʰam̐
hotāraṃ
vr̥ṇīte
Sentence: 17
sīdati
hotā
prasavam
ākāṅkṣataḥ
prasūtau
sruca
ādāyātyākramyāśrāvyāha
<samidʰo
yaja>
\
iti
Sentence: 18
vaṣaṭkr̥te
juhutas
\
<yaja
yaja>
\
iti
caturtʰāṣṭamayoḥ
samānayamānau
\
Sentence: 19
aṣṭame
'dʰvaryuḥ
sarvam̐
samānayate
Verse: 138
Sentence: 1
pari
pratiprastʰātā
sam̐srāvam̐
śinaṣṭy
anūyājebʰyas
\
Sentence: 2
nava
prayājān
iṣṭvodañcāv
atyākramya
sam̐srāvābʰyām
ānupūrvam̐
havīm̐ṣy
abʰigʰārayatas
\
Sentence: 3
{F
āgneyaprabʰr̥tīny}
*
{
BI
āgneyaprabʰr̥tīty}
evādʰvaryur
abʰigʰārayati
prasiddʰam
aindrāgnāt
\
Sentence: 3Fn57
{FN
emended
.
Ed
:
āgneyaprabʰr̥tīty
. }
Sentence: 4
mārutīṃ
pratiprastʰātā
vāruṇīm
adʰvaryuḥ
kāyaṃ
caikakapālam
Sentence: 5
atʰāgnaye
somāyety
ājyabʰāgābʰyāṃ
caratas
\
atʰa
pratiprastʰātoparamati
\
Sentence: 6
atʰādʰvaryur
ānupūrvam̐
havirbʰiś
carati
prasiddʰam
aindrāgnāt
\
Sentence: 7
atʰādʰvaryur
uparamati
\
atʰa
pratiprastʰātā
mārutyā
avadyann
āha
<marudbʰyo
'nubrūhi>
\
iti
Sentence: 8
pratʰamenāvadānena
śamīparṇakarīrasaktūn
āmikṣāyā
ity
avadyati
Sentence: 9
dvitīyenāvadānena
śamīparṇakarīrasaktūn
āmikṣāṃ
meṣīm
ity
avadadʰāti
\
Sentence: 10
abʰigʰārayati
pratyanakti
\
atyākramyāśrāvyāha
<maruto
yaja>
\
iti
Sentence: 11
vaṣaṭkr̥te
juhoti
\
atʰa
pratiprastʰātoparamati
\
atʰādʰvaryur
vāruṇyā
avadyann
āha
<varuṇāyānubrūhi>
\
iti
Sentence: 12
pratʰamenāvadānena
śamīpaṇakarīrasaktūn
āmikṣāyā
ity
avadyati
Sentence: 13
dvitīyenāvadānena
śamīparṇakarīrasaktūn
āmikṣāṃ
meṣam
ity
avadadʰāti
\
Sentence: 14
abʰigʰārayati
pratyanakti
\
atyākramyāśrāvyāha
<varuṇaṃ
yaja>
\
iti
Sentence: 15
vaṣaṭkr̥te
juhoti
\
upām̐śv
ekakapālena
carati
<kāyānubrūhi>
<kaṃ
yaja>
\
iti
\
Sentence: 16
atʰa
sviṣṭakr̥tā
caratas
\
āgneyaprabʰr̥tīnām
evādʰvaryur
avadyati
prasiddʰam
aindrāgnāt
\
Sentence: 17
mārutyai
pratiprastʰātā
Verse: 139
Sentence: 1
vāruṇyā
adʰvaryur
āśayād
ekakapālasya
ca
dvirabʰigʰārayatas
\
na
pratyaṅktas
\
Sentence: 2
atyākramyāśrāvyāha
\
<agnim̐
sviṣṭakr̥taṃ
yaja>
\
iti
vaṣaṭkr̥ta
uttarārdʰapūrvārdʰayor
atihāya
pūrvā
āhutīr
juhutas
\
Sentence: 3
atraitāni
mekṣaṇāny
āhavanīyayor
anupraharatas
\
Sentence: 4
atʰaināni
sam̐srāvābʰyām
abʰijuhutas
\
Sentence: 5
atʰodañcāv
atyākramya
yatʰāyatanam̐
srucaḥ
sādayitvā
prāśitram
avadāyeḍām
avadyatas
\
Sentence: 6
āgneyaprabʰr̥tīnām
evādʰvaryur
avadyati
prasiddʰam
aindrāgnāt
\
Sentence: 7
mārutyai
pratiprastʰātā
vāruṇyā
adʰvaryur
āśayād
ekakapālasya
ca
\
Sentence: 8
abʰigʰārayati
\
atʰa
pratiprastʰātottarāṃ
vedim
upasarpati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.