TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 93
Paragraph: 9
Verse: 139
Sentence: 10
upahūtāyām
iḍāyām
agnīdʰa
ādadʰāti
ṣaḍavattam
\
prāśnanti
Sentence: 11
mārjayante
\
atʰāha
<brahmaṇe
prāśitraṃ
parihara>
\
iti
pari
prāśitram̐
haranti
\
Sentence: 12
anv
apo
'nu
vedena
brahmabʰāgam
atʰānvāhāryaṃ
yācati
tasmin
yatʰāśraddʰaṃ
dadāti
\
Sentence: 13
udvāsayanty
etad
dʰavir
uccʰiṣṭam
āsādayanti
vājine
Sentence: 14
adʰvaryur
eva
saṃpraiṣam
āha
<brahman
prastʰāsyāmaḥ>
<samidʰam
ādʰāyāgnīd
agnīn
sakr̥tsakr̥t
saṃmr̥ḍḍhi>
\
iti
\
Sentence: 15
atʰādʰvaryuḥ
pr̥ṣadājyaṃ
vihatya
juhvām̐
samānīyātyākramyāśrāvyāha
<devān
yaja>
\
iti
Verse: 140
Sentence: 1
vaṣaṭkr̥te
juhutas
\
<yaja
yaja>
\
iti
navānūyājān
iṣṭvodañcāv
atyākramya
yatʰāyatanam̐
srucaḥ
sādayitvā
vājavatībʰyām̐
sruco
vyūhataḥ
Sentence: 3
śaṃyunā
prastaraparidʰi
saṃprakīrya
saṃprasrāvya
sruco
vimucya
Sentence: 4
tatʰaiva
kam̐sau
vā
camasau
vānājyaliptau
yācataḥ
Sentence: 5
samānī
vājinayoś
caryā
\
adʰvaryur
eva
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
patnīḥ
saṃyājya
prāṅ
etya
dʰruvām
āpyāyya
trīṇi
pāśubandʰikāni
samiṣṭayajūm̐ṣi
juhoti
\
Sentence: 7
ekaṃ
pratiprastʰātā
dārśapaurṇamāsikaṃ
dakṣiṇe
\
Sentence: 8
atʰa
pūrṇapātraviṣṇukramaiś
caritvā
na
visr̥jate
vratam
Sentence: 9
atʰa
yācaty
ājyastʰālīm̐
sasruvām̐
srucaṃ
barhiḥ
prativasanīye
vāsasī
vāruṇyai
niṣkāsaṃ
tuṣān
iti
\
Sentence: 10
etat
samādāyāha
\
<ehi
yajamāna>
\
iti
\
Sentence: 11
anvag
yajamāno
'nūcī
patny
antareṇa
cātvālotkarāv
udaṅṅ
upaniṣkramya
yatrāpastadyanti
Sentence: 12
prasiddʰo
'vabʰr̥tʰaḥ
Sentence: 13
sāma
caiva
nāha
<devīr
āpa
eṣa
vo
garbʰas>
\
iti
ca
\
atʰāpratīkṣam
āyanti
varuṇasyāntarhityai
Sentence: 14
prapatʰe
samidʰaḥ
kurvate
\
<edʰo
'sy
edʰiṣīmahi>
\
iti
\
Sentence: 15
etyāhavanīye
'bʰyādadʰāti
<samid
asi
tejo
'si
tejo
mayi
dʰehi>
\
iti
\
Sentence: 16
atʰāhavanīyam
upatiṣṭhante
\
<apo
anv
acāriṣam̐
rasena
samasr̥kṣmahi
/>
<payasvām̐
agna
āgamaṃ
taṃ
mā
saṃsr̥ja
varcasa>
\
iti
\
Sentence: 17
atra
visr̥jate
vratam
Verse: 141
Sentence: 1
atʰa
paurṇamāsavaimr̥dʰābʰyām
iṣṭvā
yajamānāyatana
upaviśya
treṇyā
śalalyā
lohitāyasasya
ca
kṣureṇa
śīrṣan
ni
ca
vartayate
pari
ca
vapate
<yad
gʰarmaḥ
paryavartayat>
\
<antān
pr̥tʰivyā
divaḥ
/>
<agnir
īśāna
ojasā>
<varuṇo
dʰītibʰiḥ
saha
/>
<indro
marudbʰiḥ
sakʰibʰiḥ
saha
//>
<agnis
tigmena
śociṣā>
<tapa
ākrāntam
uṣṇihā
/>
<śiras
tapasy
āhitam>
\
<vaiśvānarasya
tejasā
/>
<r̥tenāsya
nivartaye>
<satyena
parivartaye
/>
<tapasāsyānuvartaye>
<śivenāsyopavartaye>
<śagmenāsyābʰivartaye
//>
śīrṣṇas
<tad
r̥tam>
\
<tat
satyam>
\
<tad
vratam>
\
<tac
cʰakeyam>
\
<tena
śakeyam>
\
<tena
rādʰyāsam>
iti
purastād
evāgre
'tʰa
dakṣiṇato
'tʰa
paścād
atʰottarato
'tʰopariṣṭāt
Sentence: 10
saṃtiṣṭhante
varuṇapragʰāsahavīm̐ṣi
<parivatsarīṇām̐
svastim
āśāste>
\
ity
āśāste
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.