TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 93
Previous part

Paragraph: 9 
Verse: 139 
Sentence: 10    upahūtāyām iḍāyām agnīdʰa ādadʰāti ṣaḍavattam \
   
prāśnanti
Sentence: 11    
mārjayante \
   
atʰāha <brahmaṇe prāśitraṃ parihara> \ iti
   
pari prāśitram̐ haranti \
Sentence: 12    
anv apo 'nu vedena brahmabʰāgam
   
atʰānvāhāryaṃ yācati
   
tasmin yatʰāśraddʰaṃ dadāti \
Sentence: 13    
udvāsayanty etad dʰavir uccʰiṣṭam
   
āsādayanti vājine
Sentence: 14    
adʰvaryur eva saṃpraiṣam āha <brahman prastʰāsyāmaḥ> <samidʰam ādʰāyāgnīd agnīn sakr̥tsakr̥t saṃmr̥ḍḍhi> \ iti \
Sentence: 15    
atʰādʰvaryuḥ pr̥ṣadājyaṃ vihatya juhvām̐ samānīyātyākramyāśrāvyāha <devān yaja> \ iti

Verse: 140 
Sentence: 1    
vaṣaṭkr̥te juhutas \ <yaja yaja> \ iti navānūyājān iṣṭvodañcāv atyākramya yatʰāyatanam̐ srucaḥ sādayitvā vājavatībʰyām̐ sruco vyūhataḥ
Sentence: 3    
śaṃyunā prastaraparidʰi saṃprakīrya saṃprasrāvya sruco vimucya
Sentence: 4    
tatʰaiva kam̐sau camasau vānājyaliptau yācataḥ
Sentence: 5    
samānī vājinayoś caryā \
   
adʰvaryur eva pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya patnīḥ saṃyājya prāṅ etya dʰruvām āpyāyya trīṇi pāśubandʰikāni samiṣṭayajūm̐ṣi juhoti \
Sentence: 7    
ekaṃ pratiprastʰātā dārśapaurṇamāsikaṃ dakṣiṇe \
Sentence: 8    
atʰa pūrṇapātraviṣṇukramaiś caritvā na visr̥jate vratam
Sentence: 9    
atʰa yācaty ājyastʰālīm̐ sasruvām̐ srucaṃ barhiḥ prativasanīye vāsasī vāruṇyai niṣkāsaṃ tuṣān iti \
Sentence: 10    
etat samādāyāha \ <ehi yajamāna> \ iti \
Sentence: 11    
anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpastadyanti
Sentence: 12    
prasiddʰo 'vabʰr̥tʰaḥ
Sentence: 13    
sāma caiva nāha <devīr āpa eṣa vo garbʰas> \ iti ca \
   
atʰāpratīkṣam āyanti varuṇasyāntarhityai
Sentence: 14    
prapatʰe samidʰaḥ kurvate \ <edʰo 'sy edʰiṣīmahi> \ iti \
Sentence: 15    
etyāhavanīye 'bʰyādadʰāti <samid asi tejo 'si tejo mayi dʰehi> \ iti \
Sentence: 16    
atʰāhavanīyam upatiṣṭhante \ <apo anv acāriṣam̐ rasena samasr̥kṣmahi /> <payasvām̐ agna āgamaṃ taṃ saṃsr̥ja varcasa> \ iti \
Sentence: 17    
atra visr̥jate vratam

Verse: 141 
Sentence: 1    
atʰa paurṇamāsavaimr̥dʰābʰyām iṣṭvā yajamānāyatana upaviśya treṇyā śalalyā lohitāyasasya ca kṣureṇa śīrṣan ni ca vartayate pari ca vapate <yad gʰarmaḥ paryavartayat> \ <antān pr̥tʰivyā divaḥ /> <agnir īśāna ojasā> <varuṇo dʰītibʰiḥ saha /> <indro marudbʰiḥ sakʰibʰiḥ saha //> <agnis tigmena śociṣā> <tapa ākrāntam uṣṇihā /> <śiras tapasy āhitam> \ <vaiśvānarasya tejasā /> <r̥tenāsya nivartaye> <satyena parivartaye /> <tapasāsyānuvartaye> <śivenāsyopavartaye> <śagmenāsyābʰivartaye //> śīrṣṇas <tad r̥tam> \ <tat satyam> \ <tad vratam> \ <tac cʰakeyam> \ <tena śakeyam> \ <tena rādʰyāsam> iti purastād evāgre 'tʰa dakṣiṇato 'tʰa paścād atʰottarato 'tʰopariṣṭāt
Sentence: 10    
saṃtiṣṭhante varuṇapragʰāsahavīm̐ṣi
   
<parivatsarīṇām̐ svastim āśāste> \ ity āśāste //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.