TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 94
Previous part

Paragraph: 10 
Verse: 141 
Sentence: 12    atʰātaś caturṣu māseṣu sākamedʰahavirbʰir yakṣyamāṇo bʰavati
   
sa upakalpayate treṇīm̐ śalalīṃ lohitāyasasya ca kṣuraṃ catuṣṭayāni puroḍāśakapālāni catasraś carustʰālīs tāvanti mekṣaṇāni pr̥ṣadājyāya dadʰi \
Sentence: 15    
atʰa paurṇamāsyā upavasatʰe 'gnaye 'nīkavate puroḍāśam aṣṭākapālaṃ nirvapati sākam̐ sūryeṇodayatā
Sentence: 16    
prasiddʰeṣṭiḥ saṃtiṣṭhate \
Sentence: 17    
atʰa madʰyaṃdine marudbʰyaḥ sāṃtapanebʰyaś caruṃ nirvapati
   
prasiddʰeṣṭiḥ saṃtiṣṭhate \
Sentence: 18    
atʰāsyaitad ahar marudbʰyo gr̥hamedʰibʰyo vatsā apākr̥tā bʰavanti \
Sentence: 19    
atʰa sāyam̐ hute 'gnihotre sarvāsāṃ dugdʰe gārhapatye gr̥hamedʰīyaṃ carum̐ śrapayitvābʰigʰāryodañcam udvāsayati \
Sentence: 20    
atʰaitāṃ pātrīṃ nirṇijyopastīrya tasyām enam asaṃgʰnann ivoddʰarati
Sentence: 21    
sarpir āsecanaṃ kr̥tvā prabʰūtam ājyam ānīyāntarvedy āsādayati \
Sentence: 22    
atʰāgnaye somāyety ājyabʰāgābʰyāṃ carati \

Verse: 142 
Sentence: 1    
atʰopastīrya pūrvārdʰāc caror avadyann āha <marudbʰyo gr̥hamedʰibʰyo 'nubrūhi> \ iti
Sentence: 2    
pūrvārdʰād avadāyāparārdʰād avadyati \
   
abʰigʰārayati
   
pratyanakti \
Sentence: 3    
atyākramyāśrāvyāha <maruto gr̥hamedʰino yaja> \ iti
   
vaṣaṭkr̥te juhoti \
Sentence: 4    
atʰa sviṣṭakr̥tā carati \
   
iḍānto gr̥hamedʰīyaḥ saṃtiṣṭhate
Sentence: 5    
pūrṇadarvyāya kṣāmakāṣaṃ pariśinaṣṭi
   
prativeśam̐ strīkumārebʰyaḥ pacanti \
Sentence: 6    
āśitā bʰavanti \
   
āñjate \
   
abʰyañjate \
   
anu vatsān vāsayanti
Sentence: 7    
savātyor evaitām̐ rātriṃ vatsaṃ badʰnanti \
   
atʰādʰvaryur apararātra ādrutya nityavatsāyai payasāgnihotraṃ juhoti \
Sentence: 8    
atʰaitāṃ darvīṃ nirṇijyopastīrya tasyām etam̐ sarvaśa eva kṣāmakāṣam avadadʰāti
Sentence: 9    
dvir abʰigʰārayati \
   
atʰa puro'nuvākyām anvāha <pūrṇā darvi parāpata supūrṇā punar āpata /> <vasneva vikrīṇāvahā iṣam ūrjam̐ śatakrato> iti
Sentence: 11    
yajati <dehi me dadāmi te ni me dʰehi ni te dadʰe /> <nihāram in ni me harā nihāraṃ niharāmi te svāhā> \ iti \
Sentence: 13    
<r̥ṣabʰa ehi> \ ity r̥ṣabʰasya ravatʰe juhuyāt \
Sentence: 14    
brahmaṇo hiṃkāra ity etad aparam \
   
gārhapatye juhoty anvārabdʰe yajamāne <svāhā> \ iti \
Sentence: 15    
atʰa pr̥ṣṭhyām̐ stīrtvāpaḥ praṇīya marudbʰyaḥ krīḍibʰyaḥ puroḍāśam̐ saptakapālaṃ nirvapati sākam̐ suryeṇodyatā
Sentence: 16    
prasiddʰeṣṭiḥ saṃtiṣṭhate \
Sentence: 17    
atʰa tadānīm eva pr̥ṣṭhyām̐ {F stīrtvāpaḥ}* {BI stītvāpaḥ} praṇīya nirvapati \ <āgneyam aṣṭākapālam> iti pañca saṃcarāṇi \ <aindrāgnam ekādaśakapālam aindraṃ caruṃ vaiśvakarmaṇam ekakapālam> iti
Sentence: 17Fn58       
{FN emended. Ed: stītvāpaḥ. }

Verse: 143 
Sentence: 2    
tvacaṃ puroḍāśānāṃ grāhayitvā śrapayitvābʰivāsya prāṅ etyāpyebʰyo ninīya stambayajur harati \
Sentence: 4    
idam eva prasiddʰaṃ pauroḍāśikam \
   
trir yajuṣā tūṣṇīṃ caturtʰam \
   
pūrvaṃ parigrāhaṃ parigr̥hṇāti
Sentence: 5    
karaṇaṃ japati \
   
uddʰanti \
   
uddʰatād āgnīdʰras trir harati
Sentence: 6    
yad āgnīdʰras trir haraty atʰa cātvālasyāvr̥tā cātvālaṃ parilikʰati \
   
uttaraveder āvr̥tottaravediṃ nivapati \
Sentence: 7    
uttaranābʰim utsādyāgner āvr̥tāgniṃ praṇayati \
Sentence: 8    
agnivaty uttaraṃ parigrāhaṃ parigr̥hya yoyupitvā tiryañcam̐ spʰyam̐ stabdʰvā saṃpraiṣam āha <prokṣaṇīr āsādaya> \ <idʰmābarhir upasādaya> <sruvaṃ ca srucaś ca saṃmr̥ḍḍhi tūṣṇīṃ pr̥ṣadājyagrahaṇīm> \ <patnīm̐ saṃnahya> \ <ājyena ca dadʰnā codehi> \ iti \
Sentence: 11    
āhr̥tāsu prokṣāṇīṣūdasya spʰyaṃ mārjayitvedʰmābarhir upasādya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya sruvaṃ ca srucaś ca saṃmārṣṭi tūṣṇīṃ pr̥ṣadājyagrahaṇīm \
Sentence: 13    
patnīm̐ saṃnahyājyena ca dadʰnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddʰam \
Sentence: 14    
yatʰā vaiśvadevahavīm̐ṣy evam̐ saṃtiṣṭhate 'nyatra vājināt \
Sentence: 15    
atʰa pūrṇapātraviṣṇukramaiś caritvā na visr̥jate vratam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.