TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 94
Paragraph: 10
Verse: 141
Sentence: 12
atʰātaś
caturṣu
māseṣu
sākamedʰahavirbʰir
yakṣyamāṇo
bʰavati
sa
upakalpayate
treṇīm̐
śalalīṃ
lohitāyasasya
ca
kṣuraṃ
catuṣṭayāni
puroḍāśakapālāni
catasraś
carustʰālīs
tāvanti
mekṣaṇāni
pr̥ṣadājyāya
dadʰi
\
Sentence: 15
atʰa
paurṇamāsyā
upavasatʰe
'gnaye
'nīkavate
puroḍāśam
aṣṭākapālaṃ
nirvapati
sākam̐
sūryeṇodayatā
Sentence: 16
sā
prasiddʰeṣṭiḥ
saṃtiṣṭhate
\
Sentence: 17
atʰa
madʰyaṃdine
marudbʰyaḥ
sāṃtapanebʰyaś
caruṃ
nirvapati
sā
prasiddʰeṣṭiḥ
saṃtiṣṭhate
\
Sentence: 18
atʰāsyaitad
ahar
marudbʰyo
gr̥hamedʰibʰyo
vatsā
apākr̥tā
bʰavanti
\
Sentence: 19
atʰa
sāyam̐
hute
'gnihotre
sarvāsāṃ
dugdʰe
gārhapatye
gr̥hamedʰīyaṃ
carum̐
śrapayitvābʰigʰāryodañcam
udvāsayati
\
Sentence: 20
atʰaitāṃ
pātrīṃ
nirṇijyopastīrya
tasyām
enam
asaṃgʰnann
ivoddʰarati
Sentence: 21
sarpir
āsecanaṃ
kr̥tvā
prabʰūtam
ājyam
ānīyāntarvedy
āsādayati
\
Sentence: 22
atʰāgnaye
somāyety
ājyabʰāgābʰyāṃ
carati
\
Verse: 142
Sentence: 1
atʰopastīrya
pūrvārdʰāc
caror
avadyann
āha
<marudbʰyo
gr̥hamedʰibʰyo
'nubrūhi>
\
iti
Sentence: 2
pūrvārdʰād
avadāyāparārdʰād
avadyati
\
abʰigʰārayati
pratyanakti
\
Sentence: 3
atyākramyāśrāvyāha
<maruto
gr̥hamedʰino
yaja>
\
iti
vaṣaṭkr̥te
juhoti
\
Sentence: 4
atʰa
sviṣṭakr̥tā
carati
\
iḍānto
gr̥hamedʰīyaḥ
saṃtiṣṭhate
Sentence: 5
pūrṇadarvyāya
kṣāmakāṣaṃ
pariśinaṣṭi
prativeśam̐
strīkumārebʰyaḥ
pacanti
\
Sentence: 6
āśitā
bʰavanti
\
āñjate
\
abʰyañjate
\
anu
vatsān
vāsayanti
Sentence: 7
savātyor
evaitām̐
rātriṃ
vatsaṃ
badʰnanti
\
atʰādʰvaryur
apararātra
ādrutya
nityavatsāyai
payasāgnihotraṃ
juhoti
\
Sentence: 8
atʰaitāṃ
darvīṃ
nirṇijyopastīrya
tasyām
etam̐
sarvaśa
eva
kṣāmakāṣam
avadadʰāti
Sentence: 9
dvir
abʰigʰārayati
\
atʰa
puro'nuvākyām
anvāha
<pūrṇā
darvi
parāpata
supūrṇā
punar
āpata
/>
<vasneva
vikrīṇāvahā
iṣam
ūrjam̐
śatakrato>
iti
Sentence: 11
yajati
<dehi
me
dadāmi
te
ni
me
dʰehi
ni
te
dadʰe
/>
<nihāram
in
ni
me
harā
nihāraṃ
niharāmi
te
svāhā>
\
iti
\
Sentence: 13
<r̥ṣabʰa
ehi>
\
ity
r̥ṣabʰasya
ravatʰe
juhuyāt
\
Sentence: 14
brahmaṇo
hiṃkāra
ity
etad
aparam
\
gārhapatye
juhoty
anvārabdʰe
yajamāne
<svāhā>
\
iti
\
Sentence: 15
atʰa
pr̥ṣṭhyām̐
stīrtvāpaḥ
praṇīya
marudbʰyaḥ
krīḍibʰyaḥ
puroḍāśam̐
saptakapālaṃ
nirvapati
sākam̐
suryeṇodyatā
Sentence: 16
sā
prasiddʰeṣṭiḥ
saṃtiṣṭhate
\
Sentence: 17
atʰa
tadānīm
eva
pr̥ṣṭhyām̐
{
F
stīrtvāpaḥ}
*
{
BI
stītvāpaḥ}
praṇīya
nirvapati
\
<āgneyam
aṣṭākapālam>
iti
pañca
saṃcarāṇi
\
<aindrāgnam
ekādaśakapālam
aindraṃ
caruṃ
vaiśvakarmaṇam
ekakapālam>
iti
Sentence: 17Fn58
{FN
emended
.
Ed
:
stītvāpaḥ
. }
Verse: 143
Sentence: 2
tvacaṃ
puroḍāśānāṃ
grāhayitvā
śrapayitvābʰivāsya
prāṅ
etyāpyebʰyo
ninīya
stambayajur
harati
\
Sentence: 4
idam
eva
prasiddʰaṃ
pauroḍāśikam
\
trir
yajuṣā
tūṣṇīṃ
caturtʰam
\
pūrvaṃ
parigrāhaṃ
parigr̥hṇāti
Sentence: 5
karaṇaṃ
japati
\
uddʰanti
\
uddʰatād
āgnīdʰras
trir
harati
Sentence: 6
yad
āgnīdʰras
trir
haraty
atʰa
cātvālasyāvr̥tā
cātvālaṃ
parilikʰati
\
uttaraveder
āvr̥tottaravediṃ
nivapati
\
Sentence: 7
uttaranābʰim
utsādyāgner
āvr̥tāgniṃ
praṇayati
\
Sentence: 8
agnivaty
uttaraṃ
parigrāhaṃ
parigr̥hya
yoyupitvā
tiryañcam̐
spʰyam̐
stabdʰvā
saṃpraiṣam
āha
<prokṣaṇīr
āsādaya>
\
<idʰmābarhir
upasādaya>
<sruvaṃ
ca
srucaś
ca
saṃmr̥ḍḍhi
tūṣṇīṃ
pr̥ṣadājyagrahaṇīm>
\
<patnīm̐
saṃnahya>
\
<ājyena
ca
dadʰnā
codehi>
\
iti
\
Sentence: 11
āhr̥tāsu
prokṣāṇīṣūdasya
spʰyaṃ
mārjayitvedʰmābarhir
upasādya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
sruvaṃ
ca
srucaś
ca
saṃmārṣṭi
tūṣṇīṃ
pr̥ṣadājyagrahaṇīm
\
Sentence: 13
patnīm̐
saṃnahyājyena
ca
dadʰnā
codety
ājyaṃ
ca
prokṣaṇīś
cotpūya
prasiddʰam
\
Sentence: 14
yatʰā
vaiśvadevahavīm̐ṣy
evam̐
saṃtiṣṭhate
'nyatra
vājināt
\
Sentence: 15
atʰa
pūrṇapātraviṣṇukramaiś
caritvā
na
visr̥jate
vratam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.