TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 95
Paragraph: 11
Verse: 143
Sentence: 17
mahāpitr̥yajñaṃ
kariṣyann
upakalpayate
vrīhīm̐ś
ca
yavām̐ś
ca
ṣaṭkapālāny
abʰivānyāyai
dugdʰam
ardʰapātraṃ
dve
nave
pātre
ikṣuśalākāṃ
trīn
parṇasevān
samūlam
barhir
varṣīyām̐sam
idʰmam
idʰmāt
pariśrayaṇaṃ
kaśipūpabarhaṇe
āñjanābʰyañjane
daśām̐
spʰyam
udakumbʰau
yajñāyudʰānīti
\
Sentence: 20
atʰa
gārhapatyaṃ
paristr̥ṇāti
Verse: 144
Sentence: 1
tam
uttareṇaikaikam̐
sam̐sādayati
kaśipūpabarhaṇe
āñjanābʰyañjane
daśām̐
spʰyam
udakumbʰau
yajñāyudʰānīti
\
Sentence: 2
atʰa
yajñopavītaṃ
kr̥tvottareṇa
gārhapatyam
upaviśya
pavitravatyāgnihotrahavaṇyā
nirvapati
Sentence: 4
<devasya
tvā
savituḥ
prasave
'śviṇor
bāhubʰyāṃ
pūṣṇo
hastābʰyām̐
somāya
pitr̥mate
juṣṭaṃ
nirvapāmi>
\
iti
caturo
muṣṭīn
vrīhīṇāṃ
nirvapati
\
Sentence: 6
etām
eva
pratipadaṃ
kr̥tvā
<pitr̥bʰyo
barhiṣadbʰyo
juṣṭaṃ
nirvapāmi>
\
iti
caturo
yavānām
Sentence: 7
etām
eva
pratipadaṃ
kr̥tvā
<pitr̥bʰyo
'gniṣvāttebʰyo
juṣṭaṃ
nirvapāmi>
\
iti
catura
eva
yavānām
\
Sentence: 8
teṣāṃ
vrīhiṣv
eva
haviṣkr̥tam
udvādayati
\
Sentence: 9
upodyaccʰante
yavān
haviṣkr̥tā
vācaṃ
visr̥jate
Sentence: 10
samānaṃ
karmādʰivapanāt
\
adʰyupya
dakṣiṇārdʰe
gārhapatyasya
ṣaṭkapālāny
upadadʰāti
\
Sentence: 11
atʰaitān
yavān
ulūkʰale
parikṣudya
gārhapatya
ekakapālam
adʰiśritya
bʰarjayanti
Sentence: 12
bahurūpā
dʰānāḥ
kr̥tvā
teṣām
ardʰā
dʰānā
bʰavanti
\
Sentence: 13
atʰetarān
saktūn
kurvanti
kr̥tāni
piṣṭāni
samupya
saṃyutyādʰipr̥ṇakti
puroḍāśam̐
ṣaṭkapālam
Sentence: 14
atʰottarato
bʰasmamiśrān
aṅgārān
nirūhya
teṣu
navaṃ
pātram
adʰiśritya
tiraḥ
pavitram
ājyam
ānīya
tiraḥ
pavitraṃ
dʰānā
āvapati
\
Sentence: 16
atʰaitad
abʰivānyāyai
dugdʰam
ardʰapātraṃ
yācati
Sentence: 17
tasmim̐s
tiraḥ
pavitram̐
saktūn
opyaikayekṣuśalākayopamantʰati
Sentence: 18
dakṣiṇopamantʰati
\
<anārabʰyopamantʰati>
\
iti
brāhmaṇam
atʰottarato
bʰasmamiśrān
aṅgārān
nirūhya
teṣv
adʰiśrayati
Sentence: 19
tvacaṃ
puroḍāśasya
grāhayitvābʰivāsyātraivāpyebʰyo
ninayati
Verse: 145
Sentence: 1
dakṣiṇata
eṣa
sama
stʰaṇḍilaḥ
kr̥to
bʰavati
Sentence: 2
tad
etāṃ
caturaśrāṃ
vedim
ālikʰaty
eva
na
kʰanati
Sentence: 3
tasyai
madʰyato
'nvāhāryapacanam
upasamādʰāya
stambayajur
harati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.