TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 95
Previous part

Paragraph: 11 
Verse: 143 
Sentence: 17    mahāpitr̥yajñaṃ kariṣyann upakalpayate vrīhīm̐ś ca yavām̐ś ca ṣaṭkapālāny abʰivānyāyai dugdʰam ardʰapātraṃ dve nave pātre ikṣuśalākāṃ trīn parṇasevān samūlam barhir varṣīyām̐sam idʰmam idʰmāt pariśrayaṇaṃ kaśipūpabarhaṇe āñjanābʰyañjane daśām̐ spʰyam udakumbʰau yajñāyudʰānīti \
Sentence: 20    
atʰa gārhapatyaṃ paristr̥ṇāti

Verse: 144 
Sentence: 1    
tam uttareṇaikaikam̐ sam̐sādayati kaśipūpabarhaṇe āñjanābʰyañjane daśām̐ spʰyam udakumbʰau yajñāyudʰānīti \
Sentence: 2    
atʰa yajñopavītaṃ kr̥tvottareṇa gārhapatyam upaviśya pavitravatyāgnihotrahavaṇyā nirvapati
Sentence: 4    
<devasya tvā savituḥ prasave 'śviṇor bāhubʰyāṃ pūṣṇo hastābʰyām̐ somāya pitr̥mate juṣṭaṃ nirvapāmi> \ iti caturo muṣṭīn vrīhīṇāṃ nirvapati \
Sentence: 6    
etām eva pratipadaṃ kr̥tvā <pitr̥bʰyo barhiṣadbʰyo juṣṭaṃ nirvapāmi> \ iti caturo yavānām
Sentence: 7    
etām eva pratipadaṃ kr̥tvā <pitr̥bʰyo 'gniṣvāttebʰyo juṣṭaṃ nirvapāmi> \ iti catura eva yavānām \
Sentence: 8    
teṣāṃ vrīhiṣv eva haviṣkr̥tam udvādayati \
Sentence: 9    
upodyaccʰante yavān
   
haviṣkr̥tā vācaṃ visr̥jate
Sentence: 10    
samānaṃ karmādʰivapanāt \
   
adʰyupya dakṣiṇārdʰe gārhapatyasya ṣaṭkapālāny upadadʰāti \
Sentence: 11    
atʰaitān yavān ulūkʰale parikṣudya gārhapatya ekakapālam adʰiśritya bʰarjayanti
Sentence: 12    
bahurūpā dʰānāḥ kr̥tvā teṣām ardʰā dʰānā bʰavanti \
Sentence: 13    
atʰetarān saktūn kurvanti
   
kr̥tāni piṣṭāni samupya saṃyutyādʰipr̥ṇakti puroḍāśam̐ ṣaṭkapālam
Sentence: 14    
atʰottarato bʰasmamiśrān aṅgārān nirūhya teṣu navaṃ pātram adʰiśritya tiraḥ pavitram ājyam ānīya tiraḥ pavitraṃ dʰānā āvapati \
Sentence: 16    
atʰaitad abʰivānyāyai dugdʰam ardʰapātraṃ yācati
Sentence: 17    
tasmim̐s tiraḥ pavitram̐ saktūn opyaikayekṣuśalākayopamantʰati
Sentence: 18    
dakṣiṇopamantʰati \
   
<anārabʰyopamantʰati> \ iti brāhmaṇam
   
atʰottarato bʰasmamiśrān aṅgārān nirūhya teṣv adʰiśrayati
Sentence: 19    
tvacaṃ puroḍāśasya grāhayitvābʰivāsyātraivāpyebʰyo ninayati

Verse: 145 
Sentence: 1    
dakṣiṇata eṣa sama stʰaṇḍilaḥ kr̥to bʰavati
Sentence: 2    
tad etāṃ caturaśrāṃ vedim ālikʰaty eva na kʰanati
Sentence: 3    
tasyai madʰyato 'nvāhāryapacanam upasamādʰāya stambayajur harati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.