TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 96
Previous part

Paragraph: 12 
Verse: 145 
Sentence: 5    idam eva prasiddʰaṃ pauroḍāśikam \
   
trir yajuṣā tūṣṇīṃ caturtʰam \
Sentence: 6    
pūrvaṃ parigrāhaṃ parigr̥hṇāti
   
karaṇaṃ japaty uddʰanti \
   
uddʰatād āgnīdʰras trir harati
Sentence: 7    
yad āgnīdʰras trir haraty atʰottaraṃ parigrāhaṃ parigr̥hya yoyupitvā tiryañcam̐ spʰyam̐ stabdʰvā saṃpraiṣam āha <prokṣaṇīr āsādaya> \ <idʰmābarhir upasādaya> <sruvaṃ ca srucaś ca saṃmr̥ḍḍhi> \ <ājyenodehi> \ iti \
Sentence: 9    
āhr̥tāsu prokṣaṇīṣūdasya spʰyaṃ mārjayitvedʰmābarhir upasādya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya sruvaṃ ca srucaś ca saṃmārṣṭi \
Sentence: 11    
ājyenodetyājyaṃ ca prokṣaṇīś cotpūya prasiddʰaṃ pañcagr̥hītāni ṣaḍgr̥hītāni vājyāni gr̥hītvā prokṣaṇībʰir upottiṣṭhati \
Sentence: 13    
idʰmaṃ prokṣati
   
vediṃ prokṣati
   
barhiḥ prokṣati
Sentence: 14    
barhir āsannaṃ prokṣyopaninīya purastāt samūlaṃ prastaraṃ gr̥hṇāti tūṣṇīm
Sentence: 15    
atʰa prācīnāvītaṃ kr̥tvā trir apasalaiḥ paristr̥ṇan paryeti
Sentence: 16    
saṃtarām evāgre \
   
atʰa vitarām
   
atʰa vitarām
   
atʰa yajñopavītaṃ kr̥tvā yatʰetaṃ triḥ punaḥ pratiparyeti \
Sentence: 17    
atʰa prastarapāṇir dvau paridʰī paridadʰāti madʰyamaṃ caiva dakṣiṇaṃ ca \
Sentence: 18    
ūrdʰve samidʰāv ādadʰāti
   
vidʰr̥tī tiraścī sādayati
Sentence: 19    
vidʰr̥tyoḥ samūlaṃ prastaraṃ nyasyati tūṣṇīm \

Verse: 146 
Sentence: 1    
prastare juhūm \
   
barhiṣītare
   
<etā asadan> \ iti samabʰimr̥śya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutyānupūrvam̐ havīm̐ṣy udvāsayaty upastīrṇābʰigʰāritaṃ puroḍāśam abʰigʰārya dʰānāḥ karambʰam iti
Sentence: 3    
teṣām ekaikam anūcīnāny udāharanti
Sentence: 4    
dakṣiṇataḥ puroḍāśam āsādayati \
   
uttarato dʰānās \
Sentence: 5    
uttarataḥ karambʰam \
   
dakṣiṇata etat pariśrayaṇaṃ kaśipūpabarhaṇe āñjanābʰyañjane daśām̐ spʰyam iti nidadʰāti \
Sentence: 6    
uttarata udakumbʰau
Sentence: 7    
dakṣiṇata upaviśato brahmā ca yajamānaś cottarato 'dʰvaryuś cāgnīdʰraś ca //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.