TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 96
Paragraph: 12
Verse: 145
Sentence: 5
idam
eva
prasiddʰaṃ
pauroḍāśikam
\
trir
yajuṣā
tūṣṇīṃ
caturtʰam
\
Sentence: 6
pūrvaṃ
parigrāhaṃ
parigr̥hṇāti
karaṇaṃ
japaty
uddʰanti
\
uddʰatād
āgnīdʰras
trir
harati
Sentence: 7
yad
āgnīdʰras
trir
haraty
atʰottaraṃ
parigrāhaṃ
parigr̥hya
yoyupitvā
tiryañcam̐
spʰyam̐
stabdʰvā
saṃpraiṣam
āha
<prokṣaṇīr
āsādaya>
\
<idʰmābarhir
upasādaya>
<sruvaṃ
ca
srucaś
ca
saṃmr̥ḍḍhi>
\
<ājyenodehi>
\
iti
\
Sentence: 9
āhr̥tāsu
prokṣaṇīṣūdasya
spʰyaṃ
mārjayitvedʰmābarhir
upasādya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
sruvaṃ
ca
srucaś
ca
saṃmārṣṭi
\
Sentence: 11
ājyenodetyājyaṃ
ca
prokṣaṇīś
cotpūya
prasiddʰaṃ
pañcagr̥hītāni
vā
ṣaḍgr̥hītāni
vājyāni
gr̥hītvā
prokṣaṇībʰir
upottiṣṭhati
\
Sentence: 13
idʰmaṃ
prokṣati
vediṃ
prokṣati
barhiḥ
prokṣati
Sentence: 14
barhir
āsannaṃ
prokṣyopaninīya
purastāt
samūlaṃ
prastaraṃ
gr̥hṇāti
tūṣṇīm
Sentence: 15
atʰa
prācīnāvītaṃ
kr̥tvā
trir
apasalaiḥ
paristr̥ṇan
paryeti
Sentence: 16
saṃtarām
evāgre
\
atʰa
vitarām
atʰa
vitarām
atʰa
yajñopavītaṃ
kr̥tvā
yatʰetaṃ
triḥ
punaḥ
pratiparyeti
\
Sentence: 17
atʰa
prastarapāṇir
dvau
paridʰī
paridadʰāti
madʰyamaṃ
caiva
dakṣiṇaṃ
ca
\
Sentence: 18
ūrdʰve
samidʰāv
ādadʰāti
vidʰr̥tī
tiraścī
sādayati
Sentence: 19
vidʰr̥tyoḥ
samūlaṃ
prastaraṃ
nyasyati
tūṣṇīm
\
Verse: 146
Sentence: 1
prastare
juhūm
\
barhiṣītare
<etā
asadan>
\
iti
samabʰimr̥śya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutyānupūrvam̐
havīm̐ṣy
udvāsayaty
upastīrṇābʰigʰāritaṃ
puroḍāśam
abʰigʰārya
dʰānāḥ
karambʰam
iti
Sentence: 3
teṣām
ekaikam
anūcīnāny
udāharanti
Sentence: 4
dakṣiṇataḥ
puroḍāśam
āsādayati
\
uttarato
dʰānās
\
Sentence: 5
uttarataḥ
karambʰam
\
dakṣiṇata
etat
pariśrayaṇaṃ
kaśipūpabarhaṇe
āñjanābʰyañjane
daśām̐
spʰyam
iti
nidadʰāti
\
Sentence: 6
uttarata
udakumbʰau
Sentence: 7
dakṣiṇata
upaviśato
brahmā
ca
yajamānaś
cottarato
'dʰvaryuś
cāgnīdʰraś
ca
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.