TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 97
Paragraph: 13
Verse: 146
Sentence: 9
atʰedʰmāt
samidʰam
ādadāna
āha
\
<agnaye
devebʰyaḥ
pitr̥bʰyaḥ
samidʰyamānāyānubrūhi>
\
iti
\
Sentence: 10
abʰyādadʰātīdʰmam̐
sakr̥d
vā
trir
vā
pari
samidʰam̐
śinaṣṭi
Sentence: 11
vedenopavājayati
\
anūktāsu
sāmidʰenīṣu
sruveṇāgʰāram
āgʰārayati
Sentence: 12
saṃmr̥ṣṭe
srugbʰyām
uttaram
atʰāsam̐sparśayan
srucāv
udaṅṅ
atyākramya
juhvā
dʰruvām̐
samajya
sādayitvā
srucau
pravaraṃ
pravr̥ṇīte
\
Sentence: 13
atʰāśrāvayati
\
<o
śrāvaya>
\
<astu
śrauṣaṭ>
\
<agnir
devo
hotā
devān
pitr̥̄n
yakṣat
sīda>
\
ity
etāvān
pravaraḥ
Sentence: 15
sīdati
hotā
prasavam
ākāṅkṣati
prasūtaḥ
srucāv
ādāyātyākramyāśrāvyāha
<samidʰo
yaja>
\
iti
Sentence: 16
vaṣaṭkr̥te
juhoti
Sentence: 17
<yaja
yaja>
\
ity
apabarhiṣaś
caturaḥ
prayājān
iṣṭvodaṅṅ
atyākramya
sam̐srāveṇānupūrvam̐
havīm̐ṣy
abʰigʰārati
\
Verse: 147
Sentence: 1
atʰāgnaye
somāyety
ājyabʰāgābʰyāṃ
carati
\
Sentence: 2
atʰodaṅṅ
atyākramya
yatʰāyatanam̐
srucau
sādayitvā
prācīnāvītāni
kurvate
Sentence: 3
viparikrāmanty
eta
r̥tvijas
\
vipariharanti
havīm̐ṣi
\
Sentence: 4
uttarataḥ
puroḍāśam
āsādayati
dakṣiṇataḥ
karambʰam
āśaya
eva
dʰānā
bʰavanti
\
Sentence: 5
uttarata
upaviśato
brahmā
ca
yajamānaś
ca
dakṣiṇato
'dʰvaryuś
cāgnīdʰraś
ca
\
Sentence: 6
atʰainat
pariśrayanti
tasyodīcīṃ
dvāraṃ
kurvanti
Sentence: 7
sa
yo
balavām̐s
tam
āha
\
<anenodakumbʰena
saṃtatayā
dʰārayā
trir
apasalaiḥ
pariṣiñcan
parīhi>
\
iti
Sentence: 8
sa
tatʰā
karoti
nidʰāya
kumbʰaṃ
yatʰetaṃ
triḥ
punaḥ
pratiparyeti
\
Sentence: 9
atʰopastīrya
pūrvārdʰāt
puroḍāśasyāvadyann
āha
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.