TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 97
Previous part

Paragraph: 13 
Verse: 146 
Sentence: 9    atʰedʰmāt samidʰam ādadāna āha \ <agnaye devebʰyaḥ pitr̥bʰyaḥ samidʰyamānāyānubrūhi> \ iti \
Sentence: 10    
abʰyādadʰātīdʰmam̐ sakr̥d trir
   
pari samidʰam̐ śinaṣṭi
Sentence: 11    
vedenopavājayati \
   
anūktāsu sāmidʰenīṣu sruveṇāgʰāram āgʰārayati
Sentence: 12    
saṃmr̥ṣṭe srugbʰyām uttaram
   
atʰāsam̐sparśayan srucāv udaṅṅ atyākramya juhvā dʰruvām̐ samajya sādayitvā srucau pravaraṃ pravr̥ṇīte \
Sentence: 13    
atʰāśrāvayati \ <o śrāvaya> \ <astu śrauṣaṭ> \ <agnir devo hotā devān pitr̥̄n yakṣat sīda> \ ity etāvān pravaraḥ
Sentence: 15    
sīdati hotā
   
prasavam ākāṅkṣati
   
prasūtaḥ srucāv ādāyātyākramyāśrāvyāha <samidʰo yaja> \ iti
Sentence: 16    
vaṣaṭkr̥te juhoti
Sentence: 17    
<yaja yaja> \ ity apabarhiṣaś caturaḥ prayājān iṣṭvodaṅṅ atyākramya sam̐srāveṇānupūrvam̐ havīm̐ṣy abʰigʰārati \

Verse: 147 
Sentence: 1    
atʰāgnaye somāyety ājyabʰāgābʰyāṃ carati \
Sentence: 2    
atʰodaṅṅ atyākramya yatʰāyatanam̐ srucau sādayitvā prācīnāvītāni kurvate
Sentence: 3    
viparikrāmanty eta r̥tvijas \
   
vipariharanti havīm̐ṣi \
Sentence: 4    
uttarataḥ puroḍāśam āsādayati
   
dakṣiṇataḥ karambʰam
   
āśaya eva dʰānā bʰavanti \
Sentence: 5    
uttarata upaviśato brahmā ca yajamānaś ca dakṣiṇato 'dʰvaryuś cāgnīdʰraś ca \
Sentence: 6    
atʰainat pariśrayanti
   
tasyodīcīṃ dvāraṃ kurvanti
Sentence: 7    
sa yo balavām̐s tam āha \ <anenodakumbʰena saṃtatayā dʰārayā trir apasalaiḥ pariṣiñcan parīhi> \ iti
Sentence: 8    
sa tatʰā karoti
   
nidʰāya kumbʰaṃ yatʰetaṃ triḥ punaḥ pratiparyeti \
Sentence: 9    
atʰopastīrya pūrvārdʰāt puroḍāśasyāvadyann āha //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.