TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 98
Paragraph: 14
Verse: 147
Sentence: 11
<somāya
pitr̥mate
'nu
svadʰā>
\
iti
pūrvārdʰāt
puroḍāśasyāvadyati
Sentence: 12
pūrvārdʰād
dʰānānām
\
pūrvārdʰāt
karambʰasya
\
abʰigʰārayati
pratyanakti
dakṣiṇato
'vadāyodaṅṅ
atikrāmati
\
Sentence: 13
<o
svadʰā>
\
ity
āśrāvyati
\
<astu
svadʰā>
\
iti
pratyāśrāvayati
Sentence: 14
<somaṃ
pitr̥mantam̐
svadʰā
kuru>
\
iti
<ye
svadʰā>
\
ity
āgūr
<ye
svadʰāmahe>
\
iti
vā
Sentence: 15
<svadʰā
namas>
\
iti
vaṣaṭkaroti
vaṣaṭkr̥te
juhoti
\
Verse: 148
Sentence: 1
atʰopastīrya
madʰyād
dʰānānām
avadyann
āha
<pitr̥bʰyo
barhiṣadbʰyo
'nu
svadʰā>
\
iti
Sentence: 2
madʰyād
dʰānānām
avadyati
madʰyāt
karambʰasya
madʰyāt
puroḍāśasya
\
Sentence: 3
abʰigʰārayati
pratyanakti
dakṣiṇato
'vadāyodaṅṅ
atikrāmati
\
Sentence: 4
<o
svadʰā>
\
ity
āśrāvayati
\
<astu
svadʰā>
\
iti
pratyāśrāvayati
<pitr̥̄n
barhiṣadaḥ
svadʰā
kuru>
\
iti
Sentence: 5
<ye
svadʰā>
\
ity
āgūr
<ye
svadʰāmahe>
\
iti
vā
Sentence: 6
<svadʰā
namas>
\
iti
vaṣaṭkaroti
vaṣaṭkr̥te
juhoti
\
atʰopastīryāparārdʰāt
karambʰasyāvadyann
āha
<pitr̥bʰyo
'gniṣvāttebʰyo
'nu
svadʰā>
\
iti
\
Sentence: 7
aparārdʰāt
karambʰasyāvadyati
\
Sentence: 8
aparārdʰāt
puroḍāśasya
\
aparārdʰād
dʰānānām
abʰigʰārayati
Sentence: 9
pratyanakti
dakṣiṇato
'vadāyodaṅṅ
atikrāmati
\
<o
svadʰā>
\
ity
āśrāvayati
\
Sentence: 10
<astu
svadʰā>
\
iti
pratyāśrāvayati
<pitr̥̄n
agniṣvāttān
svadʰā
kuru>
\
iti
Sentence: 11
<ye
svadʰā>
\
ity
āgūr
<ye
svadʰāmahe>
\
iti
vā
<svadʰā
namas>
\
iti
vaṣaṭkaroti
Sentence: 12
vaṣaṭkr̥te
juhoti
\
atʰopastīrya
dakṣiṇārdʰāt
puroḍāśasyāvadyann
āha
\
<agnaye
kavyavāhanāya
sviṣṭakr̥te
'nu
svadʰā>
\
iti
Sentence: 13
dakṣiṇārdʰāt
puroḍāśasyāvadyati
Sentence: 14
dakṣiṇārdʰād
dʰānānām
\
dakṣiṇārdʰāt
karambʰasya
Sentence: 15
dvir
abʰigʰārayati
na
pratyanakti
dakṣiṇato
'vadāyodaṅṅ
atikrāmati
\
Sentence: 16
<o
svadʰā>
\
ity
āśrāvayati
\
<astu
svadʰā>
\
iti
pratyāśrāvayati
\
<agniṃ
kavyavāhanam̐
sviṣṭakr̥tam̐
svadʰā
kuru>
\
iti
Sentence: 17
<ye
svadʰā>
\
ity
āgūr
<ye
svadʰāmahe>
\
iti
vā
Sentence: 18
<svadʰā
namas>
\
iti
vaṣaṭkaroti
vaṣaṭkr̥te
dakṣiṇārdʰapūrvārdʰe
'tihāya
pūrvā
āhutīr
juhoti
\
Sentence: 19
atraitan
mekṣaṇam̐
śalākām
ity
agnāv
anupraharati
\
Sentence: 20
atʰaine
sam̐srāveṇābʰijuhoti
\
atʰa
dakṣiṇato
'tyākramya
yatʰāyatanam̐
srucau
sādayitvā
yajñopavītāni
kurvate
Sentence: 22
viparikrāmanty
eta
r̥tvijas
\
vipariharanti
havīm̐ṣi
dakṣiṇataḥ
puroḍāśam
āsādayati
\
Verse: 149
Sentence: 1
uttarataḥ
karambʰam
āśaya
eva
dʰānā
bʰavanti
Sentence: 2
dakṣiṇata
upaviśato
brahmā
ca
yajamānaś
cottarato
'dʰvaryuś
cāgnīdʰraś
ca
\
Sentence: 3
atʰa
prāśitram
avadāyeḍām
avadyati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.