TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 98
Previous part

Paragraph: 14 
Verse: 147 
Sentence: 11    <somāya pitr̥mate 'nu svadʰā> \ iti
   
pūrvārdʰāt puroḍāśasyāvadyati
Sentence: 12    
pūrvārdʰād dʰānānām \
   
pūrvārdʰāt karambʰasya \
   
abʰigʰārayati
   
pratyanakti
   
dakṣiṇato 'vadāyodaṅṅ atikrāmati \
Sentence: 13    
<o svadʰā> \ ity āśrāvyati \
   
<astu svadʰā> \ iti pratyāśrāvayati
Sentence: 14    
<somaṃ pitr̥mantam̐ svadʰā kuru> \ iti
   
<ye svadʰā> \ ity āgūr <ye svadʰāmahe> \ iti
Sentence: 15    
<svadʰā namas> \ iti vaṣaṭkaroti
   
vaṣaṭkr̥te juhoti \

Verse: 148 
Sentence: 1    
atʰopastīrya madʰyād dʰānānām avadyann āha <pitr̥bʰyo barhiṣadbʰyo 'nu svadʰā> \ iti
Sentence: 2    
madʰyād dʰānānām avadyati
   
madʰyāt karambʰasya
   
madʰyāt puroḍāśasya \
Sentence: 3    
abʰigʰārayati
   
pratyanakti
   
dakṣiṇato 'vadāyodaṅṅ atikrāmati \
Sentence: 4    
<o svadʰā> \ ity āśrāvayati \
   
<astu svadʰā> \ iti pratyāśrāvayati
   
<pitr̥̄n barhiṣadaḥ svadʰā kuru> \ iti
Sentence: 5    
<ye svadʰā> \ ity āgūr <ye svadʰāmahe> \ iti
Sentence: 6    
<svadʰā namas> \ iti vaṣaṭkaroti
   
vaṣaṭkr̥te juhoti \
   
atʰopastīryāparārdʰāt karambʰasyāvadyann āha <pitr̥bʰyo 'gniṣvāttebʰyo 'nu svadʰā> \ iti \
Sentence: 7    
aparārdʰāt karambʰasyāvadyati \
Sentence: 8    
aparārdʰāt puroḍāśasya \
   
aparārdʰād dʰānānām
   
abʰigʰārayati
Sentence: 9    
pratyanakti
   
dakṣiṇato 'vadāyodaṅṅ atikrāmati \
   
<o svadʰā> \ ity āśrāvayati \
Sentence: 10    
<astu svadʰā> \ iti pratyāśrāvayati
   
<pitr̥̄n agniṣvāttān svadʰā kuru> \ iti
Sentence: 11    
<ye svadʰā> \ ity āgūr <ye svadʰāmahe> \ iti
   
<svadʰā namas> \ iti vaṣaṭkaroti
Sentence: 12    
vaṣaṭkr̥te juhoti \
   
atʰopastīrya dakṣiṇārdʰāt puroḍāśasyāvadyann āha \ <agnaye kavyavāhanāya sviṣṭakr̥te 'nu svadʰā> \ iti
Sentence: 13    
dakṣiṇārdʰāt puroḍāśasyāvadyati
Sentence: 14    
dakṣiṇārdʰād dʰānānām \
   
dakṣiṇārdʰāt karambʰasya
Sentence: 15    
dvir abʰigʰārayati
   
na pratyanakti
   
dakṣiṇato 'vadāyodaṅṅ atikrāmati \
Sentence: 16    
<o svadʰā> \ ity āśrāvayati \
   
<astu svadʰā> \ iti pratyāśrāvayati \
   
<agniṃ kavyavāhanam̐ sviṣṭakr̥tam̐ svadʰā kuru> \ iti
Sentence: 17    
<ye svadʰā> \ ity āgūr <ye svadʰāmahe> \ iti
Sentence: 18    
<svadʰā namas> \ iti vaṣaṭkaroti
   
vaṣaṭkr̥te dakṣiṇārdʰapūrvārdʰe 'tihāya pūrvā āhutīr juhoti \
Sentence: 19    
atraitan mekṣaṇam̐ śalākām ity agnāv anupraharati \
Sentence: 20    
atʰaine sam̐srāveṇābʰijuhoti \
   
atʰa dakṣiṇato 'tyākramya yatʰāyatanam̐ srucau sādayitvā yajñopavītāni kurvate
Sentence: 22    
viparikrāmanty eta r̥tvijas \
   
vipariharanti havīm̐ṣi
   
dakṣiṇataḥ puroḍāśam āsādayati \

Verse: 149 
Sentence: 1    
uttarataḥ karambʰam
   
āśaya eva dʰānā bʰavanti
Sentence: 2    
dakṣiṇata upaviśato brahmā ca yajamānaś cottarato 'dʰvaryuś cāgnīdʰraś ca \
Sentence: 3    
atʰa prāśitram avadāyeḍām avadyati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.