TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 99
Paragraph: 15
Verse: 149
Sentence: 4
upahūtāyām
iḍāyām
agnīdʰa
ādadʰāti
ṣaḍavattam
\
nigʰreṇa
bʰakṣayitvā
barhiṣi
saṃnyasyanti
\
Sentence: 5
atʰa
prācīnāvītāni
kr̥tvā
puroḍāśaṃ
dʰānāḥ
karambʰam
iti
pātryām̐
saṃprayauti
Sentence: 6
tisr̥ṣu
sraktiṣu
parṇaseveṣu
trīn
piṇḍān
dadāti
\
Sentence: 7
<etat
te
tatāsau
ye
ca
tvām
anu>
\
iti
dakṣiṇasyām̐
śroṇyām
Sentence: 8
<etat
te
pitāmahāsau
ye
ca
tvām
anu>
\
iti
dakṣiṇe
'm̐se
\
Sentence: 9
<etat
te
prapitāmahāsau
ye
ca
tvām
anu>
\
ity
uttare
'm̐se
\
Sentence: 10
uttarasyām̐
śroṇyāṃ
lepaṃ
nimārṣṭi
\
<eṣā
yuṣmākam
iyam
asmākam
imāṃ
vayaṃ
jīvā
jīvanto
'nusaṃcaranto
bʰūyāsma>
\
iti
\
Sentence: 11
<atra
pitaro
yatʰābʰāgaṃ
mandadʰvam>
ity
uktvodañco
niṣkramya
yajñopavītāni
kr̥tvāhavanīyam
upatiṣṭhante
<susaṃdr̥śaṃ
tvā
vayaṃ
magʰavan
mandiṣīmahi
/>
<pra
nūnaṃ
pūrṇavandʰura
stuto
yāsi
vaśām̐
anu
/>
<yojā
nv
indra
te
{
F
harom}
*
{
TSw
hárī}
{
TSass
hárī}
{
TSbi
hárī}
{
TSgols
hárī}
{
BI
harom}
>
iti
\
Sentence: 11Fn59
{FN
?
@TS.1.8.5.1.c
:
hárī
. }
Sentence: 15
ā
tamitor
upatiṣṭhante
\
atʰa
gārhapatyam
upatiṣṭhante
\
<akṣann
amīmadanta
hi>
\
<ava
priyā
adʰūṣata
/>
<astoṣata
svabʰānavas>
\
<viprā
naviṣṭhayā
matī
/>
<yojā
nv
indra
te
{
F
harom}
*
{
TSw
hárī}
{
TSgols
hárī}
{
BI
harom}
>
iti
\
Sentence: 15Fn60
{FN
?
@TS.1.8.5.1.d
:
hárī
. }
Verse: 150
Sentence: 2
ā
tamitor
upatiṣṭhante
\
Sentence: 3
atʰa
prācīnāvītāni
kr̥tvānvāhāryapacanam
abʰiprapadyante
\
<akṣan
pitaras>
\
<amīmadanta
pitaras>
\
<atītr̥panta
pitaras>
\
<amīmr̥janta
pitaraḥ
/>
<pareta
pitaraḥ
somyās>
\
iti
\
Sentence: 5
ā
tamitor
upatiṣṭhante
sa
yo
balavām̐s
tam
āha
\
<anenodakumbʰena
saṃtatayā
dʰārayā
trir
apasalaiḥ
pariṣiñcan
parīhi>
\
iti
Sentence: 7
sa
tatʰā
karoti
nidʰāya
kumbʰaṃ
yatʰetaṃ
triḥ
punaḥ
pratiparyeti
\
Sentence: 8
āharaṇaprītyeva
kaśipūpabarhaṇe
āñjanābʰyañjane
dadāti
\
atʰa
vāsām̐si
dadāti
\
Sentence: 9
atʰa
ṣaḍbʰirnamaskārairviparyāsamupatiṣṭhate
\
atʰa
vīraṃ
yācate
\
Sentence: 10
atʰainānuttʰāpya
pravāhya
tisr̥bʰirmana
āhvayate
mano
nvāhuvāmaha
ā
na
etu
manaḥ
punaḥ
punarnaḥ
pitaro
mana
iti
\
Sentence: 11
atraitānpiṇḍānsaha
parṇasevairagnāvanupraharati
Sentence: 12
vyavaccʰindanti
pariśrayaṇam
Sentence: 13
atʰa
yajñopavītāni
kurvate
\
atʰa
saṃpraiṣam
āha
<brahman
prastʰāsyāmaḥ>
<samidʰam
ādʰāyāgnīd
agnīn
sakr̥tsakr̥t
saṃmr̥ḍḍhi>
\
iti
\
Sentence: 14
atʰa
juhūpabʰr̥tāv
ādāyātyākramyāśrāvyāha
<devau
yaja>
\
iti
Sentence: 15
vaṣaṭkr̥te
juhoti
Sentence: 16
<yaja
yaja>
\
ity
apabarhiṣau
dvāv
anūyājāv
iṣṭvodaṅṅ
atyākramya
yatʰāyatanam̐
srucau
sādayitvā
vājavatībʰyām̐
srucau
vyūhati
Sentence: 17
śaṃyunā
prastaraparidʰi
saṃprakīrya
saṃprasrāvya
srucau
vimucyātraiva
samiṣṭayajur
juhoti
\
Verse: 151
Sentence: 1
atʰaiteṣām̐
śastrāṇāṃ
dvedve
udāharanti
\
atʰa
yajñopavītāni
kr̥tvā
prājāpatyayarcā
gārhapatyam
upatiṣṭhante
<prajāpate
na
tvad
etāny
anyas>
\
iti
\
Sentence: 3
atraitāṃ
dvitīyāṃ
japati
<yad
antarikṣaṃ
pr̥tʰivīm
uta
dyām>
iti
Sentence: 4
saṃtiṣṭhate
mahāpitr̥yajñaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.