TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 99
Previous part

Paragraph: 15 
Verse: 149 
Sentence: 4    upahūtāyām iḍāyām agnīdʰa ādadʰāti ṣaḍavattam \
   
nigʰreṇa bʰakṣayitvā barhiṣi saṃnyasyanti \
Sentence: 5    
atʰa prācīnāvītāni kr̥tvā puroḍāśaṃ dʰānāḥ karambʰam iti pātryām̐ saṃprayauti
Sentence: 6    
tisr̥ṣu sraktiṣu parṇaseveṣu trīn piṇḍān dadāti \
Sentence: 7    
<etat te tatāsau ye ca tvām anu> \ iti dakṣiṇasyām̐ śroṇyām
Sentence: 8    
<etat te pitāmahāsau ye ca tvām anu> \ iti dakṣiṇe 'm̐se \
Sentence: 9    
<etat te prapitāmahāsau ye ca tvām anu> \ ity uttare 'm̐se \
Sentence: 10    
uttarasyām̐ śroṇyāṃ lepaṃ nimārṣṭi \ <eṣā yuṣmākam iyam asmākam imāṃ vayaṃ jīvā jīvanto 'nusaṃcaranto bʰūyāsma> \ iti \
Sentence: 11    
<atra pitaro yatʰābʰāgaṃ mandadʰvam> ity uktvodañco niṣkramya yajñopavītāni kr̥tvāhavanīyam upatiṣṭhante <susaṃdr̥śaṃ tvā vayaṃ magʰavan mandiṣīmahi /> <pra nūnaṃ pūrṇavandʰura stuto yāsi vaśām̐ anu /> <yojā nv indra te {F harom}* {TSw hárī} {TSass hárī} {TSbi hárī} {TSgols hárī} {BI harom} > iti \
Sentence: 11Fn59       
{FN ? @TS.1.8.5.1.c: hárī. }
Sentence: 15    
ā tamitor upatiṣṭhante \
   
atʰa gārhapatyam upatiṣṭhante \ <akṣann amīmadanta hi> \ <ava priyā adʰūṣata /> <astoṣata svabʰānavas> \ <viprā naviṣṭhayā matī /> <yojā nv indra te {F harom}* {TSw hárī} {TSgols hárī} {BI harom} > iti \
Sentence: 15Fn60       
{FN ? @TS.1.8.5.1.d: hárī. }

Verse: 150 
Sentence: 2    
ā tamitor upatiṣṭhante \
Sentence: 3    
atʰa prācīnāvītāni kr̥tvānvāhāryapacanam abʰiprapadyante \ <akṣan pitaras> \ <amīmadanta pitaras> \ <atītr̥panta pitaras> \ <amīmr̥janta pitaraḥ /> <pareta pitaraḥ somyās> \ iti \
Sentence: 5    
ā tamitor upatiṣṭhante
   
sa yo balavām̐s tam āha \ <anenodakumbʰena saṃtatayā dʰārayā trir apasalaiḥ pariṣiñcan parīhi> \ iti
Sentence: 7    
sa tatʰā karoti
   
nidʰāya kumbʰaṃ yatʰetaṃ triḥ punaḥ pratiparyeti \
Sentence: 8    
āharaṇaprītyeva kaśipūpabarhaṇe āñjanābʰyañjane dadāti \
   
atʰa vāsām̐si dadāti \
Sentence: 9    
atʰa ṣaḍbʰirnamaskārairviparyāsamupatiṣṭhate \
   
atʰa vīraṃ yācate \
Sentence: 10    
atʰainānuttʰāpya pravāhya tisr̥bʰirmana āhvayate mano nvāhuvāmaha ā na etu manaḥ punaḥ punarnaḥ pitaro mana iti \
Sentence: 11    
atraitānpiṇḍānsaha parṇasevairagnāvanupraharati
Sentence: 12    
vyavaccʰindanti pariśrayaṇam
Sentence: 13    
atʰa yajñopavītāni kurvate \
   
atʰa saṃpraiṣam āha <brahman prastʰāsyāmaḥ> <samidʰam ādʰāyāgnīd agnīn sakr̥tsakr̥t saṃmr̥ḍḍhi> \ iti \
Sentence: 14    
atʰa juhūpabʰr̥tāv ādāyātyākramyāśrāvyāha <devau yaja> \ iti
Sentence: 15    
vaṣaṭkr̥te juhoti
Sentence: 16    
<yaja yaja> \ ity apabarhiṣau dvāv anūyājāv iṣṭvodaṅṅ atyākramya yatʰāyatanam̐ srucau sādayitvā vājavatībʰyām̐ srucau vyūhati
Sentence: 17    
śaṃyunā prastaraparidʰi saṃprakīrya saṃprasrāvya srucau vimucyātraiva samiṣṭayajur juhoti \

Verse: 151 
Sentence: 1    
atʰaiteṣām̐ śastrāṇāṃ dvedve udāharanti \
   
atʰa yajñopavītāni kr̥tvā prājāpatyayarcā gārhapatyam upatiṣṭhante <prajāpate na tvad etāny anyas> \ iti \
Sentence: 3    
atraitāṃ dvitīyāṃ japati <yad antarikṣaṃ pr̥tʰivīm uta dyām> iti
Sentence: 4    
saṃtiṣṭhate mahāpitr̥yajñaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.