TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 100
Paragraph: 16
Verse: 151
Sentence: 5
yāvad
evātrādʰvaryuś
ceṣṭati
tāvad
eṣa
pratiprastʰātā
pratipūruṣaṃ
traiyambakān
ekakapālān
ekātiriktān
gārhapatye
śrapayitvānabʰigʰāritān
udvāsya
sate
vā
śrāve
vā
jaratkośabile
vā
samupyopāste
\
Sentence: 8
atʰa
yācati
nīlalohite
sūtre
antamaṃ
parṇam
antam
āgārād
ekolmukam
udapātram
iti
\
Sentence: 9
etat
samādāya
gārhapatyam
upatiṣṭhante
<yāvanto
gr̥hyā
smas
tebʰyaḥ
kam
akaram>
\
<paśūnām̐
śarmāsi
śarma
yajamānasya
śarma
me
yaccʰa>
\
iti
\
Sentence: 11
atʰodañco
niṣkramya
tāṃ
diśaṃ
yanti
yatrāsya
nityasaṃpannaścatuṣpatʰa
spaṣṭo
bʰavati
Sentence: 12
yadyu
vai
na
bʰavatyanasā
vā
ratʰena
vā
viyānti
Sentence: 13
tad
etad
ekolmukam
upasamādʰāya
saṃparistīryāntame
parṇe
sarveṣāṃ
traiyambakāṇām̐
sakr̥tsakr̥t
samavadāya
juhoti
\
<eka
eva
rudro
na
dvitīyāya
tastʰe>
\
<ākʰus
te
rudra
paśus
taṃ
juṣasva>
\
<eṣa
te
rudra
bʰāgaḥ
saha
svasrāmbikayā
taṃ
juṣasva>
<bʰeṣajaṃ
gave
'śvāya
puruṣāya
bʰeṣajam
atʰo
asmabʰyaṃ
bʰeṣajam̐
subʰeṣajaṃ
yatʰāsati
sugam
meṣāya
meṣyai>
\
<avāmba
rudram
adimahy
ava
devaṃ
tryambakam
/>
<yatʰā
naḥ
śreyasaḥ
karad
yatʰā
no
vasyasaḥ
karad
yatʰā
naḥ
paśumataḥ
karad
yatʰā
no
vyavasāyayāt
svāhā>
\
iti
\
Sentence: 20
atraitad
antamaṃ
parṇaṃ
yaṃ
dveṣṭi
tasya
saṃcare
paśūnāṃ
nyasyati
Verse: 152
Sentence: 1
yady
u
vai
na
dveṣṭy
ākʰvavaṭe
nyasyati
\
atʰaiteṣāṃ
traiyambakāṇām
ekaikaṃ
vyutprayaccʰati
dvau
yajamānāya
\
Sentence: 2
atʰaitam
agniṃ
triḥ
pradakṣiṇaṃ
pariyanti
dakṣiṇān
ūrūn
upāgʰnānās
<tryambakaṃ
yajāmahe
sugandʰiṃ
puṣṭivardʰanam
/>
<urvārukam
iva
bandʰanān
mr̥tyor
mukṣīya
māmr̥tāt>
\
iti
Sentence: 5
sakr̥tparītyottaratas
tiṣṭhanti
\
utkʰidanti
<bʰagāya
tvā>
\
iti
lipsantas
\
Sentence: 6
evam
eva
dvitīyaṃ
pariyanti
\
evaṃ
tr̥tīyam
atʰaiṣā
patikāmā
trir
apasalaiḥ
paryeti
savyam
ūrum
upāgʰnānā
<tryambakaṃ
yajāmahe
sugandʰiṃ
pativedanam
/>
<urvārukam
iva
bandʰanādito
mukṣīya
mā
pates>
\
iti
Sentence: 9
sakr̥tparītyottartas
tiṣṭhati
\
utkʰidati
<bʰagāya
tvā>
\
iti
lipsate
\
Sentence: 10
evam
eva
dvitīyaṃ
paryeti
\
evaṃ
tr̥tīyam
atʰainān
yajamānasyāñjalāv
āvapati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.