TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 100
Previous part

Paragraph: 16 
Verse: 151 
Sentence: 5    yāvad evātrādʰvaryuś ceṣṭati tāvad eṣa pratiprastʰātā pratipūruṣaṃ traiyambakān ekakapālān ekātiriktān gārhapatye śrapayitvānabʰigʰāritān udvāsya sate śrāve jaratkośabile samupyopāste \
Sentence: 8    
atʰa yācati nīlalohite sūtre antamaṃ parṇam antam āgārād ekolmukam udapātram iti \
Sentence: 9    
etat samādāya gārhapatyam upatiṣṭhante <yāvanto gr̥hyā smas tebʰyaḥ kam akaram> \ <paśūnām̐ śarmāsi śarma yajamānasya śarma me yaccʰa> \ iti \
Sentence: 11    
atʰodañco niṣkramya tāṃ diśaṃ yanti yatrāsya nityasaṃpannaścatuṣpatʰa spaṣṭo bʰavati
Sentence: 12    
yadyu vai na bʰavatyanasā ratʰena viyānti
Sentence: 13    
tad etad ekolmukam upasamādʰāya saṃparistīryāntame parṇe sarveṣāṃ traiyambakāṇām̐ sakr̥tsakr̥t samavadāya juhoti \ <eka eva rudro na dvitīyāya tastʰe> \ <ākʰus te rudra paśus taṃ juṣasva> \ <eṣa te rudra bʰāgaḥ saha svasrāmbikayā taṃ juṣasva> <bʰeṣajaṃ gave 'śvāya puruṣāya bʰeṣajam atʰo asmabʰyaṃ bʰeṣajam̐ subʰeṣajaṃ yatʰāsati sugam meṣāya meṣyai> \ <avāmba rudram adimahy ava devaṃ tryambakam /> <yatʰā naḥ śreyasaḥ karad yatʰā no vasyasaḥ karad yatʰā naḥ paśumataḥ karad yatʰā no vyavasāyayāt svāhā> \ iti \
Sentence: 20    
atraitad antamaṃ parṇaṃ yaṃ dveṣṭi tasya saṃcare paśūnāṃ nyasyati

Verse: 152 
Sentence: 1    
yady u vai na dveṣṭy ākʰvavaṭe nyasyati \
   
atʰaiteṣāṃ traiyambakāṇām ekaikaṃ vyutprayaccʰati dvau yajamānāya \
Sentence: 2    
atʰaitam agniṃ triḥ pradakṣiṇaṃ pariyanti dakṣiṇān ūrūn upāgʰnānās <tryambakaṃ yajāmahe sugandʰiṃ puṣṭivardʰanam /> <urvārukam iva bandʰanān mr̥tyor mukṣīya māmr̥tāt> \ iti
Sentence: 5    
sakr̥tparītyottaratas tiṣṭhanti \
   
utkʰidanti
   
<bʰagāya tvā> \ iti lipsantas \
Sentence: 6    
evam eva dvitīyaṃ pariyanti \
   
evaṃ tr̥tīyam
   
atʰaiṣā patikāmā trir apasalaiḥ paryeti savyam ūrum upāgʰnānā <tryambakaṃ yajāmahe sugandʰiṃ pativedanam /> <urvārukam iva bandʰanādito mukṣīya pates> \ iti
Sentence: 9    
sakr̥tparītyottartas tiṣṭhati \
   
utkʰidati
   
<bʰagāya tvā> \ iti lipsate \
Sentence: 10    
evam eva dvitīyaṃ paryeti \
   
evaṃ tr̥tīyam
   
atʰainān yajamānasyāñjalāv āvapati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.