TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 101
Paragraph: 17
Verse: 152
Sentence: 12
<prajayā
tvā
sam̐sr̥jāmi
māsareṇa
surām
iva>
\
iti
tān
yajamānaḥ
patnyañjalāv
āvapati
<prajayā
tvā
paśubʰiḥ
sam̐sr̥jāmi
māsareṇa
surām
iva>
\
iti
Sentence: 14
tān
patnī
duhitre
bʰagakāmāyai
<bʰagena
tvā
sam̐sr̥jāmi
māsareṇa
surām
iva>
\
iti
\
Verse: 153
Sentence: 1
atʰainān
mūta
opya
nīlalohitābʰyām̐
sūtrābʰyāṃ
vigratʰya
śuṣke
vā
stʰāṇau
viśākʰāyāṃ
vā
badʰnāti
\
<eṣa
te
rudra
bʰāgas>
<taṃ
juṣasva
tenāvasena
paro
mūjavato
'tīhi>
\
<avatatadʰanvā
pinākahastaḥ
kr̥ttivāsom>
iti
\
Sentence: 4
ā
tamitor
upatiṣṭhante
\
Sentence: 5
atʰāpo
vyatiṣicya
parāsya
pātram
anavekṣamāṇā
āyanti
Sentence: 6
hastapādān
prakṣālyaitenaiva
yatʰetam
ety
ādityaṃ
caruṃ
punaretya
nirvapati
\
Sentence: 7
<iyaṃ
vā
aditir
asyām
eva
pratitiṣṭhanti>
\
iti
brāhmaṇam
\
sā
prasiddʰeṣṭiḥ
saṃtiṣṭhate
\
Sentence: 8
atra
visr̥jate
vratam
atʰa
paurṇamāsavaimr̥dʰābʰyām
iṣṭvā
yajamānāyatana
upaviśya
treṇyā
śalalyā
lohitāyasasya
ca
kṣureṇa
śīrṣan
ni
ca
vartayate
pari
ca
vapate
<ya
imāṃ
mahīṃ
pr̥tʰivīm>
<r̥tubʰiḥ
paryavartayat>
\
<yo
asyāḥ
pr̥tʰivyās
tvaci>
<nivartayaty
oṣadʰīḥ
/>
<agnir
īśāna
ojasā>
<varuṇo
dʰītibʰiḥ
saha
/>
<indro
marudbʰiḥ
sakʰibʰiḥ
saha
//>
<agnis
tigmena
śociṣā>
<tapa
ākrāntam
uṣṇihā
/>
<śiras
tapasy
āhitam>
\
<vaiśvānarasya
tejasā
/>
<r̥tenāsya
nivartaye>
<satyena
parivartaye
/>
<tapasāsyānuvartaye>
<śivenāsyopavartaye>
<śagmenāsyābʰivartaye
//>
śīrṣṇas
<tad
r̥tam>
\
<tat
satyam>
\
<tad
vratam>
\
<tac
cʰakeyam>
\
<tena
śakeyam>
\
<tena
ādʰyāsam>
iti
purastād
evāgre
'tʰa
dakṣiṇato
'tʰa
paścād
atʰottarato
'tʰopariṣṭāt
Sentence: 18
saṃtiṣṭhante
sākamedʰahavīm̐ṣi
\
<idāvatsarīṇām̐
svastim
āśāste>
\
ity
āśāste
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.