TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 101
Previous part

Paragraph: 17 
Verse: 152 
Sentence: 12    <prajayā tvā sam̐sr̥jāmi māsareṇa surām iva> \ iti
   
tān yajamānaḥ patnyañjalāv āvapati <prajayā tvā paśubʰiḥ sam̐sr̥jāmi māsareṇa surām iva> \ iti
Sentence: 14    
tān patnī duhitre bʰagakāmāyai <bʰagena tvā sam̐sr̥jāmi māsareṇa surām iva> \ iti \

Verse: 153 
Sentence: 1    
atʰainān mūta opya nīlalohitābʰyām̐ sūtrābʰyāṃ vigratʰya śuṣke stʰāṇau viśākʰāyāṃ badʰnāti \ <eṣa te rudra bʰāgas> <taṃ juṣasva tenāvasena paro mūjavato 'tīhi> \ <avatatadʰanvā pinākahastaḥ kr̥ttivāsom> iti \
Sentence: 4    
ā tamitor upatiṣṭhante \
Sentence: 5    
atʰāpo vyatiṣicya parāsya pātram anavekṣamāṇā āyanti
Sentence: 6    
hastapādān prakṣālyaitenaiva yatʰetam ety ādityaṃ caruṃ punaretya nirvapati \
Sentence: 7    
<iyaṃ aditir asyām eva pratitiṣṭhanti> \ iti brāhmaṇam \
   
prasiddʰeṣṭiḥ saṃtiṣṭhate \
Sentence: 8    
atra visr̥jate vratam
   
atʰa paurṇamāsavaimr̥dʰābʰyām iṣṭvā yajamānāyatana upaviśya treṇyā śalalyā lohitāyasasya ca kṣureṇa śīrṣan ni ca vartayate pari ca vapate <ya imāṃ mahīṃ pr̥tʰivīm> <r̥tubʰiḥ paryavartayat> \ <yo asyāḥ pr̥tʰivyās tvaci> <nivartayaty oṣadʰīḥ /> <agnir īśāna ojasā> <varuṇo dʰītibʰiḥ saha /> <indro marudbʰiḥ sakʰibʰiḥ saha //> <agnis tigmena śociṣā> <tapa ākrāntam uṣṇihā /> <śiras tapasy āhitam> \ <vaiśvānarasya tejasā /> <r̥tenāsya nivartaye> <satyena parivartaye /> <tapasāsyānuvartaye> <śivenāsyopavartaye> <śagmenāsyābʰivartaye //> śīrṣṇas <tad r̥tam> \ <tat satyam> \ <tad vratam> \ <tac cʰakeyam> \ <tena śakeyam> \ <tena ādʰyāsam> iti purastād evāgre 'tʰa dakṣiṇato 'tʰa paścād atʰottarato 'tʰopariṣṭāt
Sentence: 18    
saṃtiṣṭhante sākamedʰahavīm̐ṣi \
   
<idāvatsarīṇām̐ svastim āśāste> \ ity āśāste //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.