TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 102
Paragraph: 18
Verse: 153
Sentence: 20
atʰātaś
caturṣu
māseṣu
śunāsīrīyahavirbʰir
yakṣyamāṇo
bʰavati
Verse: 154
Sentence: 1
sa
upakalpayate
treṇīm̐
śalalīṃ
lohitāyasasya
ca
kṣuraṃ
pañcatayāni
puroḍāśakapālāni
pañca
carustʰālīs
tāvanti
mekṣaṇāni
pr̥ṣadājyāya
dadʰīti
\
Sentence: 3
atʰāsyaitām̐
rātriṃ
vāyave
vatsā
apākr̥tā
bʰavanti
Sentence: 4
prātarvāyavyaṃ
payo
dohayati
saṃnāyyasya
vāvr̥tā
tūṣṇīṃ
vā
\
Sentence: 5
atʰa
prātar
hute
'gnihotre
pr̥ṣṭhyām̐
stīrtvāpaḥ
praṇīya
nirvapaty
āgneyam
aṣṭākapālam
iti
pañca
saṃcarāṇy
aindrāgnaṃ
dvādaśakapālaṃ
vaiśvadevaṃ
carum
indrāya
śunāsīrāya
puroḍāśaṃ
dvādaśakapālaṃ
vāyavyaṃ
payaḥ
sauryam
ekakapālam
iti
Sentence: 8
tvacaṃ
puroḍāśānāṃ
grāhayitvā
śrapayitvābʰivāsya
prāṅ
etyāpyebʰyo
ninīya
stambayajur
harati
\
Sentence: 9
idam
eva
prasiddʰaṃ
pauroḍāśikam
\
Sentence: 10
trir
yajuṣā
tūṣṇīṃ
caturtʰam
\
pūrvaṃ
parigrāhaṃ
parigr̥hṇāti
Sentence: 11
karaṇaṃ
japati
\
uddʰanti
\
uddʰatād
āgnīdʰras
trir
harati
sa
yady
uttaravediṃ
karoti
yatʰā
mahāhavīm̐ṣy
evam̐
saṃtiṣṭhate
Sentence: 13
yady
u
vā
uttaravediṃ
na
karoti
yatʰā
vaiśvadevahavīm̐ṣy
evam̐
saṃtiṣṭhte
'nyatra
vājināt
\
Sentence: 14
atʰa
pūrṇapātraviṣṇukramaiś
caritvā
visr̥jate
vratam
Sentence: 15
atʰa
paurṇamāsavaimr̥dʰābʰyām
iṣṭvā
yajamānāyatana
upaviśya
treṇyā
śalalyā
lohitāyasasya
ca
kṣureṇa
śīrṣan
ni
ca
vartayate
pari
ca
vapate
\
<ekaṃ
māsam
udasr̥jat>
<parameṣṭhī
prajābʰyaḥ
/>
<tenābʰyo
maha
āvahat>
\
<amr̥taṃ
martyābʰyaḥ
//>
<prajām
anu
prajāyase>
<tad
u
te
martyāmr̥tam
/>
<yena
māsā
ardʰamāsās>
\
<r̥tavaḥ
parivatsarāḥ
//>
<yena
te
te
prajāpate>
<ījānasya
nyavartayan
/>
<tenāham
asya
brahmaṇā>
<nivartayāmi
jīvase
//>
<agnis
tigmena
śociṣā>
<tapa
ākrāntam
uṣṇihā>
Verse: 155
Sentence: 2
<śiras
tapasy
āhitam>
\
<vaiśvānarasya
tejasā
/>
<r̥tenāsya
nivartaye>
<satyena
parivartaye>
Sentence: 3
<tapasāsyānuvartaye>
<śivenāsyopavartaye>
<śagmenāsyābʰivartaye
//>
śīṣṇas
<tad
r̥tam>
\
<tat
satyam>
\
<tad
vratam>
\
<tac
cʰakeyam>
\
<tena
śakeyam>
\
<tena
rādʰyāsam>
iti
purastād
evāgre
'tʰa
dakṣiṇato
'tʰa
paścād
atʰottarato
'tʰopariṣṭāt
Sentence: 6
saṃtiṣṭhante
śunāsīrīyahavīm̐ṣi
\
Sentence: 7
<anuvatsarīṇām̐
svastim
āśāste>
\
ity
āśāste
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.