TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 102
Previous part

Paragraph: 18 
Verse: 153 
Sentence: 20    atʰātaś caturṣu māseṣu śunāsīrīyahavirbʰir yakṣyamāṇo bʰavati

Verse: 154 
Sentence: 1    
sa upakalpayate treṇīm̐ śalalīṃ lohitāyasasya ca kṣuraṃ pañcatayāni puroḍāśakapālāni pañca carustʰālīs tāvanti mekṣaṇāni pr̥ṣadājyāya dadʰīti \
Sentence: 3    
atʰāsyaitām̐ rātriṃ vāyave vatsā apākr̥tā bʰavanti
Sentence: 4    
prātarvāyavyaṃ payo dohayati saṃnāyyasya vāvr̥tā tūṣṇīṃ \
Sentence: 5    
atʰa prātar hute 'gnihotre pr̥ṣṭhyām̐ stīrtvāpaḥ praṇīya nirvapaty āgneyam aṣṭākapālam iti pañca saṃcarāṇy aindrāgnaṃ dvādaśakapālaṃ vaiśvadevaṃ carum indrāya śunāsīrāya puroḍāśaṃ dvādaśakapālaṃ vāyavyaṃ payaḥ sauryam ekakapālam iti
Sentence: 8    
tvacaṃ puroḍāśānāṃ grāhayitvā śrapayitvābʰivāsya prāṅ etyāpyebʰyo ninīya stambayajur harati \
Sentence: 9    
idam eva prasiddʰaṃ pauroḍāśikam \
Sentence: 10    
trir yajuṣā tūṣṇīṃ caturtʰam \
   
pūrvaṃ parigrāhaṃ parigr̥hṇāti
Sentence: 11    
karaṇaṃ japati \
   
uddʰanti \
   
uddʰatād āgnīdʰras trir harati
   
sa yady uttaravediṃ karoti yatʰā mahāhavīm̐ṣy evam̐ saṃtiṣṭhate
Sentence: 13    
yady u uttaravediṃ na karoti yatʰā vaiśvadevahavīm̐ṣy evam̐ saṃtiṣṭhte 'nyatra vājināt \
Sentence: 14    
atʰa pūrṇapātraviṣṇukramaiś caritvā visr̥jate vratam
Sentence: 15    
atʰa paurṇamāsavaimr̥dʰābʰyām iṣṭvā yajamānāyatana upaviśya treṇyā śalalyā lohitāyasasya ca kṣureṇa śīrṣan ni ca vartayate pari ca vapate \ <ekaṃ māsam udasr̥jat> <parameṣṭhī prajābʰyaḥ /> <tenābʰyo maha āvahat> \ <amr̥taṃ martyābʰyaḥ //> <prajām anu prajāyase> <tad u te martyāmr̥tam /> <yena māsā ardʰamāsās> \ <r̥tavaḥ parivatsarāḥ //> <yena te te prajāpate> <ījānasya nyavartayan /> <tenāham asya brahmaṇā> <nivartayāmi jīvase //> <agnis tigmena śociṣā> <tapa ākrāntam uṣṇihā>

Verse: 155 
Sentence: 2    
<śiras tapasy āhitam> \ <vaiśvānarasya tejasā /> <r̥tenāsya nivartaye> <satyena parivartaye>
Sentence: 3    
<tapasāsyānuvartaye> <śivenāsyopavartaye> <śagmenāsyābʰivartaye //> śīṣṇas <tad r̥tam> \ <tat satyam> \ <tad vratam> \ <tac cʰakeyam> \ <tena śakeyam> \ <tena rādʰyāsam> iti purastād evāgre 'tʰa dakṣiṇato 'tʰa paścād atʰottarato 'tʰopariṣṭāt
Sentence: 6    
saṃtiṣṭhante śunāsīrīyahavīm̐ṣi \
Sentence: 7    
<anuvatsarīṇām̐ svastim āśāste> \ ity āśāste //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.