TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 103
Chapter: 6
Paragraph: 1
Verse: 156
Sentence: 1
agniṣṭomena
yakṣyamāṇo
bʰavati
sa
upakalpayate
kr̥ṣṇājinaṃ
ca
kr̥ṣṇaviṣāṇāṃ
ca
vāsaś
ca
mekʰalāṃ
ca
saiṣā
pr̥tʰvī
veṇīkāryā
bʰavati
trivr̥dekataḥpāśā
dvāvim̐śatiṃ
ca
darbʰapuñjīlāni
navanītaṃ
cāñjanaṃ
ca
satūlāṃ
ca
śareṣīkām
audumbaraṃ
ca
daṇḍaṃ
camasaṃ
ca
vratapradānam̐
stʰālīm̐
saśikyām̐
samekṣaṇām
Sentence: 5
etāni
trayodaśa
yajamānas
Sentence: 6
tāvanty
eva
patnīm
abʰito
bʰavanti
kumbaṃ
ca
kurīraṃ
ca
vāsaś
ca
yoktraṃ
cāparimitāni
ca
darbʰapuñjīlāni
navanītaṃ
cāñjanaṃ
ca
satūlā
ca
śareṣīkāmr̥nmayaś
ca
pātraḥ
śaṅkuś
ca
stʰālī
saśikyā
samekṣaṇā
Sentence: 9
juṣṭe
devayajane
śālā
kāritā
bʰavati
Sentence: 10
purohaviṣi
devayajane
yājyed
ity
eteṣāṃ
yaj
joṣayate
prācīnavam̐śā
dikṣvatīkāśā
dakṣiṇato
varṣīyasī
Sentence: 11
tasyai
catasro
dvāraḥ
kurvanti
prācīṃ
dakṣiṇāṃ
pratīcīm
udīcīm
\
Sentence: 12
dakṣiṇato
vrataśrapaṇāgāraṃ
kurvanti
paścāt
patnīśālam
Sentence: 13
atʰa
yadi
dūre
tīrtʰaṃ
bʰavaty
uttareṇa
śālāṃ
dvau
kaṭaparivārau
kurvanti
pūrvaṃ
yajamānāyāparaṃ
patnyai
Sentence: 15
tayoḥ
prācī
dvārau
kurvanti
tad
udakumbʰau
nidʰāpayati
\
atʰāmāvāsyena
vā
haviṣeṣṭvā
nakṣatre
vāraṇyor
agnīn
samārohya
śālām
abʰipraiti
\
Sentence: 17
uttareṇa
śālāṃ
parītya
pūrvayā
dvārā
śālāṃ
prapādya
gārhapatyasyāyatane
matʰitvāgnīn
vihr̥tya
madʰyame
vam̐śe
rājānaṃ
pragratʰnanti
Sentence: 19
paristr̥ṇanti
dakṣiṇata
upaviśato
brahmā
ca
yajamānaś
ca
\
atʰa
gārhapatya
ājyaṃ
vilāpyotpūya
sruci
caturgr̥hītaṃ
gr̥hītvā
saptahotāraṃ
manasānudrutyāhavanīye
juhoty
anvārabdʰe
yajamāne
<svāhā>
\
iti
\
Verse: 157
Sentence: 3
aparaṃ
caturgr̥hītaṃ
gr̥hītvā
yūpāhutiṃ
juhoti
yady
atra
juhoti
Sentence: 4
pūrvāhṇa
evaitau
vratadugʰayor
vatsau
badʰnanti
\
atʰābʰyāṃ
vratopāyanīyaṃ
pācayati
Sentence: 5
tasyāśitau
bʰavataḥ
sarpirmiśrasya
payomiśrasya
\
atʰādʰvaryus
tīrtʰyān
saṃbʰārān
yācati
\
Sentence: 6
atʰāha
\
<ehi
yajamāna>
\
iti
pūrvayā
dvāropaniṣkramya
yatrāpas
tad
yanti
\
Sentence: 7
atʰāsya
prāṅmukʰasya
dakṣiṇaṃ
godānam
adbʰir
unatti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.