TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 103
Previous part

Chapter: 6 

Paragraph: 1 
Verse: 156 
Sentence: 1    agniṣṭomena yakṣyamāṇo bʰavati
   
sa upakalpayate kr̥ṣṇājinaṃ ca kr̥ṣṇaviṣāṇāṃ ca vāsaś ca mekʰalāṃ ca saiṣā pr̥tʰvī veṇīkāryā bʰavati trivr̥dekataḥpāśā dvāvim̐śatiṃ ca darbʰapuñjīlāni navanītaṃ cāñjanaṃ ca satūlāṃ ca śareṣīkām audumbaraṃ ca daṇḍaṃ camasaṃ ca vratapradānam̐ stʰālīm̐ saśikyām̐ samekṣaṇām
Sentence: 5    
etāni trayodaśa yajamānas
Sentence: 6    
tāvanty eva patnīm abʰito bʰavanti kumbaṃ ca kurīraṃ ca vāsaś ca yoktraṃ cāparimitāni ca darbʰapuñjīlāni navanītaṃ cāñjanaṃ ca satūlā ca śareṣīkāmr̥nmayaś ca pātraḥ śaṅkuś ca stʰālī saśikyā samekṣaṇā
Sentence: 9    
juṣṭe devayajane śālā kāritā bʰavati
Sentence: 10    
purohaviṣi devayajane yājyed ity eteṣāṃ yaj joṣayate
   
prācīnavam̐śā dikṣvatīkāśā dakṣiṇato varṣīyasī
Sentence: 11    
tasyai catasro dvāraḥ kurvanti prācīṃ dakṣiṇāṃ pratīcīm udīcīm \
Sentence: 12    
dakṣiṇato vrataśrapaṇāgāraṃ kurvanti paścāt patnīśālam
Sentence: 13    
atʰa yadi dūre tīrtʰaṃ bʰavaty uttareṇa śālāṃ dvau kaṭaparivārau kurvanti pūrvaṃ yajamānāyāparaṃ patnyai
Sentence: 15    
tayoḥ prācī dvārau kurvanti
   
tad udakumbʰau nidʰāpayati \
   
atʰāmāvāsyena haviṣeṣṭvā nakṣatre vāraṇyor agnīn samārohya śālām abʰipraiti \
Sentence: 17    
uttareṇa śālāṃ parītya pūrvayā dvārā śālāṃ prapādya gārhapatyasyāyatane matʰitvāgnīn vihr̥tya madʰyame vam̐śe rājānaṃ pragratʰnanti
Sentence: 19    
paristr̥ṇanti
   
dakṣiṇata upaviśato brahmā ca yajamānaś ca \
   
atʰa gārhapatya ājyaṃ vilāpyotpūya sruci caturgr̥hītaṃ gr̥hītvā saptahotāraṃ manasānudrutyāhavanīye juhoty anvārabdʰe yajamāne <svāhā> \ iti \

Verse: 157 
Sentence: 3    
aparaṃ caturgr̥hītaṃ gr̥hītvā yūpāhutiṃ juhoti yady atra juhoti
Sentence: 4    
pūrvāhṇa evaitau vratadugʰayor vatsau badʰnanti \
   
atʰābʰyāṃ vratopāyanīyaṃ pācayati
Sentence: 5    
tasyāśitau bʰavataḥ sarpirmiśrasya payomiśrasya \
   
atʰādʰvaryus tīrtʰyān saṃbʰārān yācati \
Sentence: 6    
atʰāha \ <ehi yajamāna> \ iti
   
pūrvayā dvāropaniṣkramya yatrāpas tad yanti \
Sentence: 7    
atʰāsya prāṅmukʰasya dakṣiṇaṃ godānam adbʰir unatti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.