TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 104
Previous part

Paragraph: 2 
Verse: 157 
Sentence: 9    <āpa undantu jīvase dīrgʰāyutvāya varcase> \ iti \
   
ūrdʰvāgraṃ barhir anūccʰrayati \ <oṣadʰe trāyasvainam> iti
Sentence: 10    
svadʰitiṃ tiryañcaṃ nidadʰāti <svadʰite mainam̐ him̐sīs> \ iti
Sentence: 11    
pravapati <devaśrūr etāni pravape> \ iti
Sentence: 12    
<svasty uttarāṇy aśīya> \ ity uptāntaṃ pratyabʰimr̥śate \
   
etayaivāvr̥tottaraṃ godānam adbʰir unatti yajuṣā tūṣṇīṃ
Sentence: 13    
nāpitāya kṣuraṃ prayaccʰann āha <nāpitoptakeśaśmaśruṃ me nikr̥ttanakʰaṃ prabrūtāt> \ iti
Sentence: 14    
taṃ tatʰā prāha \
Sentence: 15    
atʰainam adbʰir abʰiṣiñcati \ <āpo asmān mātaraḥ śundʰantu gʰr̥tena no gʰr̥tapuvaḥ punantu> \ iti
Sentence: 16    
saṃpradʰāvya rajaḥ praplāvayati <viśvam asmat pravahantu ripram> iti \
Sentence: 17    
udeti \ <ud ābʰyaḥ śucir ā pūta emi> \ iti
   
vasanasyāntena praticcʰādyāpa ācāmati \
Sentence: 18    
<apo 'śnāt> \ iti brāhmaṇam
   
atʰa pradakṣiṇam ahataṃ vāsaḥ paridʰatte <somasya tanūr asi tanuvaṃ me pāhi> \ iti \
Sentence: 19    
atʰāsyaitan navanītaṃ vicitam udaśarāva upaśete
Sentence: 20    
tasya pāṇibʰyām̐ saṃpramlāya mukʰam eva pratʰamam abʰyaṅkte <mahīnāṃ payo 'si varcodʰā asi varco mayi dʰehi> \ iti \

Verse: 158 
Sentence: 2    
anulomam ā pādābʰyām
   
anyo 'sya pr̥ṣṭham abʰyanakti \
   
atʰāsyaitad āñjanaṃ piṣṭaṃ dr̥ṣady upaśete satūlā ca śareṣīkā
Sentence: 3    
tasya prāṅmukʰasya pratyaṅmukʰa upaviśya savyena pāṇinā dakṣiṇam akṣy anakti <vr̥trasya kanīnikāsi cakṣuṣpā asi cakṣur me pāhi> \ iti trir anidʰāvam \
Sentence: 6    
dvir uttaram
   
apy u <pañca kr̥tva āṅkte> \ iti brāhmaṇam \
   
pañca kr̥tva eva dakṣiṇaṃ pañca kr̥tva uttaram
Sentence: 7    
atʰainam ekavim̐śatyā darbʰapuñjīlaiḥ pavayati <citpatis tvā punātu vākpatis tvā punātu devas tvā savitā punātv accʰidreṇa pavitreṇa vasoḥ sūryasya raśmibʰis> \ iti
Sentence: 10    
yajamānam ativācayati <tasya te pavitrapate pavitreṇa yasmai kaṃ pune tac cʰakeyam> iti \
Sentence: 11    
atʰainam̐ savye pāṇāv abʰipātya śālām ānayati \ vo devāsa īmahe satyadʰarmāṇo adʰvare yad vo devāsa āgure yajñiyāso havāmahe> \ iti
Sentence: 13    
pūrvayā dvārā śālāṃ prapādayati \ <indrāgnī dyāvāpr̥tʰivī āpa oṣadʰīs> \ iti \
Sentence: 14    
atʰainam agreṇāhavanīyaṃ paryāṇīya dakṣiṇata udaṅmukʰam upaveśyāhavanīyam īkṣayati <tvaṃ dīkṣāṇām adʰipatir asi> \ iti \
Sentence: 16    
<iha santaṃ pāhi> \ ity ātmānam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.