TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 104
Paragraph: 2
Verse: 157
Sentence: 9
<āpa
undantu
jīvase
dīrgʰāyutvāya
varcase>
\
iti
\
ūrdʰvāgraṃ
barhir
anūccʰrayati
\
<oṣadʰe
trāyasvainam>
iti
Sentence: 10
svadʰitiṃ
tiryañcaṃ
nidadʰāti
<svadʰite
mainam̐
him̐sīs>
\
iti
Sentence: 11
pravapati
<devaśrūr
etāni
pravape>
\
iti
Sentence: 12
<svasty
uttarāṇy
aśīya>
\
ity
uptāntaṃ
pratyabʰimr̥śate
\
etayaivāvr̥tottaraṃ
godānam
adbʰir
unatti
yajuṣā
vā
tūṣṇīṃ
vā
Sentence: 13
nāpitāya
kṣuraṃ
prayaccʰann
āha
<nāpitoptakeśaśmaśruṃ
me
nikr̥ttanakʰaṃ
prabrūtāt>
\
iti
Sentence: 14
taṃ
tatʰā
prāha
\
Sentence: 15
atʰainam
adbʰir
abʰiṣiñcati
\
<āpo
asmān
mātaraḥ
śundʰantu
gʰr̥tena
no
gʰr̥tapuvaḥ
punantu>
\
iti
Sentence: 16
saṃpradʰāvya
rajaḥ
praplāvayati
<viśvam
asmat
pravahantu
ripram>
iti
\
Sentence: 17
udeti
\
<ud
ābʰyaḥ
śucir
ā
pūta
emi>
\
iti
vasanasyāntena
praticcʰādyāpa
ācāmati
\
Sentence: 18
<apo
'śnāt>
\
iti
brāhmaṇam
atʰa
pradakṣiṇam
ahataṃ
vāsaḥ
paridʰatte
<somasya
tanūr
asi
tanuvaṃ
me
pāhi>
\
iti
\
Sentence: 19
atʰāsyaitan
navanītaṃ
vicitam
udaśarāva
upaśete
Sentence: 20
tasya
pāṇibʰyām̐
saṃpramlāya
mukʰam
eva
pratʰamam
abʰyaṅkte
<mahīnāṃ
payo
'si
varcodʰā
asi
varco
mayi
dʰehi>
\
iti
\
Verse: 158
Sentence: 2
anulomam
ā
pādābʰyām
anyo
'sya
pr̥ṣṭham
abʰyanakti
\
atʰāsyaitad
āñjanaṃ
piṣṭaṃ
dr̥ṣady
upaśete
satūlā
ca
śareṣīkā
Sentence: 3
tasya
prāṅmukʰasya
pratyaṅmukʰa
upaviśya
savyena
pāṇinā
dakṣiṇam
akṣy
anakti
<vr̥trasya
kanīnikāsi
cakṣuṣpā
asi
cakṣur
me
pāhi>
\
iti
trir
anidʰāvam
\
Sentence: 6
dvir
uttaram
apy
u
<pañca
kr̥tva
āṅkte>
\
iti
brāhmaṇam
\
pañca
kr̥tva
eva
dakṣiṇaṃ
pañca
kr̥tva
uttaram
Sentence: 7
atʰainam
ekavim̐śatyā
darbʰapuñjīlaiḥ
pavayati
<citpatis
tvā
punātu
vākpatis
tvā
punātu
devas
tvā
savitā
punātv
accʰidreṇa
pavitreṇa
vasoḥ
sūryasya
raśmibʰis>
\
iti
Sentence: 10
yajamānam
ativācayati
<tasya
te
pavitrapate
pavitreṇa
yasmai
kaṃ
pune
tac
cʰakeyam>
iti
\
Sentence: 11
atʰainam̐
savye
pāṇāv
abʰipātya
śālām
ānayati
\
<ā
vo
devāsa
īmahe
satyadʰarmāṇo
adʰvare
yad
vo
devāsa
āgure
yajñiyāso
havāmahe>
\
iti
Sentence: 13
pūrvayā
dvārā
śālāṃ
prapādayati
\
<indrāgnī
dyāvāpr̥tʰivī
āpa
oṣadʰīs>
\
iti
\
Sentence: 14
atʰainam
agreṇāhavanīyaṃ
paryāṇīya
dakṣiṇata
udaṅmukʰam
upaveśyāhavanīyam
īkṣayati
<tvaṃ
dīkṣāṇām
adʰipatir
asi>
\
iti
\
Sentence: 16
<iha
mā
santaṃ
pāhi>
\
ity
ātmānam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.