TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 105
Previous part

Paragraph: 3 
Verse: 158 
Sentence: 17    yāvadevātrādʰvaryuś ceṣṭati tāvad eṣa pratiprastʰātā patnyai dakṣiṇam upapakṣam adbʰir unatti tūṣṇīm \
Sentence: 18    
tūṣṇīm ūrdʰvāgraṃ barhir anūccʰrayati
Sentence: 19    
tūṣṇīm̐ svadʰitiṃ tiryañcaṃ nidadʰāti
   
tūṣṇīṃ pravapati
   
tūṣṇīm uptāntaṃ pratyabʰimr̥śate \
Sentence: 20    
etayaivāvr̥tottaram upapakṣam adbʰir unatti tūṣṇīm eva
Sentence: 21    
nāpitāya kṣuraṃ prayaccʰann āha <nāpitoptopapakṣāṃ me nikr̥ttanakʰāṃ prabrūtāt> \ iti
Sentence: 22    
tāṃ tatʰā prāha \
   
atʰainām adbʰir abʰiṣiñcati tūṣṇīm \

Verse: 159 
Sentence: 1    
tūṣṇīm̐ saṃpradʰāvya rajaḥ praplāvayati tūṣṇīm
   
adbʰir udeti tūṣṇīm \
Sentence: 2    
vasanasyāntena praticcʰādyāpa ācāmati
   
tūṣṇīṃ pradakṣiṇam ahataṃ vāsaḥ paridʰatte
Sentence: 3    
tūṣṇīm abʰyaṅkte
   
tūṣṇīm āṅkte \
Sentence: 4    
atʰainām aparimitair darbʰapuñjīlaiḥ pavayati tūṣṇīṃtūṣṇīm eva \
   
atʰainām ānīyāparayā dvārā śālāṃ prapādya prācīm udānayan vācayati <praitu brahmaṇaspatnī> <vediṃ varṇena sīdatu /> <atʰāham anukāminī> <sve loke viśā iha> \ iti \
Sentence: 7    
atʰa jagʰanena gārhapatyam upasīdati <suprajasas tvā vayam> \ <supatnīr upasedima /> <agne sapatnadambʰanam> <adabdʰāso adābʰyam> iti \
Sentence: 8    
atʰa pr̥ṣṭhyām̐ stīrtvāpaḥ praṇīyāgnāvaiṣṇavam ekādaśakapālaṃ dīkṣaṇīyām iṣṭiṃ nirvapati
Sentence: 10    
tasyai daśatayam utsīdati na yajamānaṃ vratam upanayati na patnīm̐ saṃnahyati na yajamānabʰāgaṃ karoti na brahmabʰāgaṃ na barhiṣadaṃ puroḍāśaṃ karoti nānvāhāryaṃ yācati na pʰalīkaraṇahomena carati na samiṣṭayajur juhoti na pūrṇapātre yajamānaṃ vācayati na viṣṇukramān kramate \
Sentence: 14    
atʰādʰvayuḥ pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya patnīḥ saṃyājya prāṅ etya dʰruvām āpyāyyājyastʰālyāṃ pratyavanīyājyastʰālyāḥ sruveṇopagʰātaṃ dīkṣāhutīr juhoti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.