TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 105
Paragraph: 3
Verse: 158
Sentence: 17
yāvadevātrādʰvaryuś
ceṣṭati
tāvad
eṣa
pratiprastʰātā
patnyai
dakṣiṇam
upapakṣam
adbʰir
unatti
tūṣṇīm
\
Sentence: 18
tūṣṇīm
ūrdʰvāgraṃ
barhir
anūccʰrayati
Sentence: 19
tūṣṇīm̐
svadʰitiṃ
tiryañcaṃ
nidadʰāti
tūṣṇīṃ
pravapati
tūṣṇīm
uptāntaṃ
pratyabʰimr̥śate
\
Sentence: 20
etayaivāvr̥tottaram
upapakṣam
adbʰir
unatti
tūṣṇīm
eva
Sentence: 21
nāpitāya
kṣuraṃ
prayaccʰann
āha
<nāpitoptopapakṣāṃ
me
nikr̥ttanakʰāṃ
prabrūtāt>
\
iti
Sentence: 22
tāṃ
tatʰā
prāha
\
atʰainām
adbʰir
abʰiṣiñcati
tūṣṇīm
\
Verse: 159
Sentence: 1
tūṣṇīm̐
saṃpradʰāvya
rajaḥ
praplāvayati
tūṣṇīm
adbʰir
udeti
tūṣṇīm
\
Sentence: 2
vasanasyāntena
praticcʰādyāpa
ācāmati
tūṣṇīṃ
pradakṣiṇam
ahataṃ
vāsaḥ
paridʰatte
Sentence: 3
tūṣṇīm
abʰyaṅkte
tūṣṇīm
āṅkte
\
Sentence: 4
atʰainām
aparimitair
darbʰapuñjīlaiḥ
pavayati
tūṣṇīṃtūṣṇīm
eva
\
atʰainām
ānīyāparayā
dvārā
śālāṃ
prapādya
prācīm
udānayan
vācayati
<praitu
brahmaṇaspatnī>
<vediṃ
varṇena
sīdatu
/>
<atʰāham
anukāminī>
<sve
loke
viśā
iha>
\
iti
\
Sentence: 7
atʰa
jagʰanena
gārhapatyam
upasīdati
<suprajasas
tvā
vayam>
\
<supatnīr
upasedima
/>
<agne
sapatnadambʰanam>
<adabdʰāso
adābʰyam>
iti
\
Sentence: 8
atʰa
pr̥ṣṭhyām̐
stīrtvāpaḥ
praṇīyāgnāvaiṣṇavam
ekādaśakapālaṃ
dīkṣaṇīyām
iṣṭiṃ
nirvapati
Sentence: 10
tasyai
daśatayam
utsīdati
na
yajamānaṃ
vratam
upanayati
na
patnīm̐
saṃnahyati
na
yajamānabʰāgaṃ
karoti
na
brahmabʰāgaṃ
na
barhiṣadaṃ
puroḍāśaṃ
karoti
nānvāhāryaṃ
yācati
na
pʰalīkaraṇahomena
carati
na
samiṣṭayajur
juhoti
na
pūrṇapātre
yajamānaṃ
vācayati
na
viṣṇukramān
kramate
\
Sentence: 14
atʰādʰvayuḥ
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
patnīḥ
saṃyājya
prāṅ
etya
dʰruvām
āpyāyyājyastʰālyāṃ
pratyavanīyājyastʰālyāḥ
sruveṇopagʰātaṃ
dīkṣāhutīr
juhoti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.