TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 106
Paragraph: 4
Verse: 159
Sentence: 18
<ākūtyai
prayuje
'gnaye
svāhā>
<medʰāyai
manase
'gnaye
svāhā>
<dīkṣāyai
tapase
'gnaye
svāhā>
<sarasvatyai
pūṣṇe
'gnaye
svāhā>
\
iti
\
Sentence: 19
atʰa
sruci
caturgr̥hītaṃ
gr̥hītvā
srucā
pañcamīṃ
juhoti
\
<āpo
devīr
br̥hatīr
viśvaśambʰuvo
dyāvāpr̥tʰivī
urv
antarikṣaṃ
br̥haspatir
no
haviṣā
vr̥dʰātu
svāhā>
\
iti
\
Verse: 160
Sentence: 3
aparaṃ
caturgr̥hītaṃ
gr̥hītvājyasya
pūrṇām̐
srucam
audgrahaṇaṃ
juhoti
<visve
devasya
netur
marto
vr̥ṇīta
sakʰyam
/>
<viśve
rāya
iṣudʰyasi
dyumnaṃ
vr̥ṇīta
puṣyase
svāhā>
\
iti
\
Sentence: 5
atraitat
pūrṇapātram
antarvedi
ninayati
\
Sentence: 6
atʰāgreṇāhavanīyaṃ
paryāhr̥tya
yajamānāya
prayaccʰati
kr̥ṣṇājinaṃ
ca
kr̥ṣṇaviṣāṇāṃ
ca
vāsaś
ca
mekʰalāṃ
caudumbaraṃ
daṇḍaṃ
pañcamam
uṣṇīṣam̐
ṣaṣṭham
Sentence: 8
atʰa
pratiprastʰātā
patnyai
prayaccʰati
kumbaṃ
ca
kurīraṃ
ca
vāsaś
ca
yoktraṃ
ca
śaṅkuṃ
ca
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.