TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 106
Previous part

Paragraph: 4 
Verse: 159 
Sentence: 18    <ākūtyai prayuje 'gnaye svāhā> <medʰāyai manase 'gnaye svāhā> <dīkṣāyai tapase 'gnaye svāhā> <sarasvatyai pūṣṇe 'gnaye svāhā> \ iti \
Sentence: 19    
atʰa sruci caturgr̥hītaṃ gr̥hītvā srucā pañcamīṃ juhoti \ <āpo devīr br̥hatīr viśvaśambʰuvo dyāvāpr̥tʰivī urv antarikṣaṃ br̥haspatir no haviṣā vr̥dʰātu svāhā> \ iti \

Verse: 160 
Sentence: 3    
aparaṃ caturgr̥hītaṃ gr̥hītvājyasya pūrṇām̐ srucam audgrahaṇaṃ juhoti <visve devasya netur marto vr̥ṇīta sakʰyam /> <viśve rāya iṣudʰyasi dyumnaṃ vr̥ṇīta puṣyase svāhā> \ iti \
Sentence: 5    
atraitat pūrṇapātram antarvedi ninayati \
Sentence: 6    
atʰāgreṇāhavanīyaṃ paryāhr̥tya yajamānāya prayaccʰati kr̥ṣṇājinaṃ ca kr̥ṣṇaviṣāṇāṃ ca vāsaś ca mekʰalāṃ caudumbaraṃ daṇḍaṃ pañcamam uṣṇīṣam̐ ṣaṣṭham
Sentence: 8    
atʰa pratiprastʰātā patnyai prayaccʰati kumbaṃ ca kurīraṃ ca vāsaś ca yoktraṃ ca śaṅkuṃ ca //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.