TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 107
Previous part

Paragraph: 5 
Verse: 160 
Sentence: 10    atʰa yajamānāyatane kr̥ṣṇājinaṃ prācīnagrīvam uttaralomopastr̥ṇāti
Sentence: 11    
tasya śuklakr̥ṣṇe saṃmr̥śati śukle 'ṅguṣṭho bʰavati kr̥ṣṇe 'ṅgulir <r̥ksāmayoḥ śilpe stʰas te vām ārabʰe te pātam āsya yajñasyodr̥cas> \ iti \
Sentence: 13    
atʰa dakṣiṇaṃ jānvācyābʰisarpati \ <imāṃ dʰiyam̐ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa sam̐śiśādʰi /> <yayāti viśvā duritā tarema sutarmāṇam adʰi nāvam̐ ruhema> \ iti \
Sentence: 15    
atʰopastʰaṃ kr̥tvā pradakṣiṇaṃ mekʰalāṃ paryasyati \ <ūrgasy āṅgirasy ūrṇamradā ūrjaṃ me yaccʰa> \ iti
Sentence: 17    
<pāhi him̐sīs> \ iti niṣṭarkyaṃ grantʰiṃ gratʰnāti \
   
etasmin kāle pratiprastʰātā yoktreṇa patnīm̐ saṃnahyati \ <āśāsānā saumanasam> \ <saṃ tvā nahyāmi> \ iti dvābʰyām
Sentence: 19    
atʰa yajamānaṃ vāsasā prorṇoti <viṣṇoḥ śarmāsi śarma yajamānasya śarma me yaccʰa> \ iti
Sentence: 21    
vasanasyātīkāśeṣu vācayati <nakṣatrāṇāṃ mātīkāśāt pāhi> \ iti
Sentence: 22    
pratikr̥ṣya vasanasyāntān pradakṣiṇam uṣṇīṣeṇa śiro veṣṭayati <śriyā te śiro veṣṭayāmi śriyai yaśase brahmavarcasāya> \ iti \

Verse: 161 
Sentence: 1    
etasmin kāle pratiprastʰātā patnyai kumbakurīram adʰyūhati tūṣṇīm
Sentence: 2    
atʰāsyaiṣā kr̥ṣṇaviṣāṇā trivalir pañcavalir śāṇyā rajjvā paritr̥ṇā maṇḍacaravad vigratʰitā
Sentence: 4    
tāṃ yajamānāya prayaccʰati \ <indrasya yonir asi> \ iti
Sentence: 5    
<mā him̐sīs> \ iti yajamānaḥ pratigr̥hṇāti
   
tāṃ vasanasyāntamāyāṃ daśāyāṃ baddʰvā tayāntarvedi loṣṭam uddʰanti <kr̥ṣyai tvā susasyāyai> \ iti
Sentence: 7    
<supippalābʰyas tvauṣadʰībʰyas> \ iti dakṣiṇaṃ godānaṃ kaṇḍūyate \
Sentence: 8    
etasmin kāle pratiprastʰātā patnyai śaṅkum ābadʰnāti \ <etena kaṇḍūyasva> \ iti \
Sentence: 9    
atʰāsmā ūrdʰvāgram audumbaraṃ daṇḍaṃ prayaccʰati mukʰena saṃmitam \ <sūpastʰā devo vanaspatis> \ iti \
Sentence: 10    
<ūrdʰvo pāhy odr̥cas> \ iti yajamānaḥ pratigr̥hṇāti \
Sentence: 11    
atʰainaṃ yajñasyānvārambʰaṃ vācayati <svāhā yajñaṃ manasā svāhā dyāvāpr̥tʰivībʰyām̐ svāhoror antarikṣāt svāhā yajñaṃ vātād ārabʰe> \ iti \
Sentence: 13    
atra muṣṭī karoti vācaṃ yaccʰati \
Sentence: 14    
atʰāha \ <adīkṣiṣṭāyaṃ brāhmaṇo 'sāv ittʰaṃgotro 'muṣya putro 'muṣya pautro 'muṣya naptā> <tam indrāyendrāgnibʰyāṃ vasubʰyo rudrebʰya ādityebʰyo viśvebʰo devebʰyo brāhmaṇebʰyaś ca somapebʰyaḥ prabrūmas> \ iti

Verse: 162 
Sentence: 1    
trir upām̐śv āha
   
devebʰya evainaṃ prāha
   
trir uccair upaniṣkramya \
Sentence: 2    
<ubʰayebʰya evainaṃ devamanuṣyebʰyaḥ prāha> \ iti brāhmaṇam
   
atʰainam̐ sam̐śāsti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.