TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 107
Paragraph: 5
Verse: 160
Sentence: 10
atʰa
yajamānāyatane
kr̥ṣṇājinaṃ
prācīnagrīvam
uttaralomopastr̥ṇāti
Sentence: 11
tasya
śuklakr̥ṣṇe
saṃmr̥śati
śukle
'ṅguṣṭho
bʰavati
kr̥ṣṇe
'ṅgulir
<r̥ksāmayoḥ
śilpe
stʰas
te
vām
ārabʰe
te
mā
pātam
āsya
yajñasyodr̥cas>
\
iti
\
Sentence: 13
atʰa
dakṣiṇaṃ
jānvācyābʰisarpati
\
<imāṃ
dʰiyam̐
śikṣamāṇasya
deva
kratuṃ
dakṣaṃ
varuṇa
sam̐śiśādʰi
/>
<yayāti
viśvā
duritā
tarema
sutarmāṇam
adʰi
nāvam̐
ruhema>
\
iti
\
Sentence: 15
atʰopastʰaṃ
kr̥tvā
pradakṣiṇaṃ
mekʰalāṃ
paryasyati
\
<ūrgasy
āṅgirasy
ūrṇamradā
ūrjaṃ
me
yaccʰa>
\
iti
Sentence: 17
<pāhi
mā
mā
mā
him̐sīs>
\
iti
niṣṭarkyaṃ
grantʰiṃ
gratʰnāti
\
etasmin
kāle
pratiprastʰātā
yoktreṇa
patnīm̐
saṃnahyati
\
<āśāsānā
saumanasam>
\
<saṃ
tvā
nahyāmi>
\
iti
dvābʰyām
Sentence: 19
atʰa
yajamānaṃ
vāsasā
prorṇoti
<viṣṇoḥ
śarmāsi
śarma
yajamānasya
śarma
me
yaccʰa>
\
iti
Sentence: 21
vasanasyātīkāśeṣu
vācayati
<nakṣatrāṇāṃ
mātīkāśāt
pāhi>
\
iti
Sentence: 22
pratikr̥ṣya
vasanasyāntān
pradakṣiṇam
uṣṇīṣeṇa
śiro
veṣṭayati
<śriyā
te
śiro
veṣṭayāmi
śriyai
yaśase
brahmavarcasāya>
\
iti
\
Verse: 161
Sentence: 1
etasmin
kāle
pratiprastʰātā
patnyai
kumbakurīram
adʰyūhati
tūṣṇīm
Sentence: 2
atʰāsyaiṣā
kr̥ṣṇaviṣāṇā
trivalir
vā
pañcavalir
vā
śāṇyā
rajjvā
paritr̥ṇā
maṇḍacaravad
vigratʰitā
Sentence: 4
tāṃ
yajamānāya
prayaccʰati
\
<indrasya
yonir
asi>
\
iti
Sentence: 5
<mā
mā
him̐sīs>
\
iti
yajamānaḥ
pratigr̥hṇāti
tāṃ
vasanasyāntamāyāṃ
daśāyāṃ
baddʰvā
tayāntarvedi
loṣṭam
uddʰanti
<kr̥ṣyai
tvā
susasyāyai>
\
iti
Sentence: 7
<supippalābʰyas
tvauṣadʰībʰyas>
\
iti
dakṣiṇaṃ
godānaṃ
kaṇḍūyate
\
Sentence: 8
etasmin
kāle
pratiprastʰātā
patnyai
śaṅkum
ābadʰnāti
\
<etena
kaṇḍūyasva>
\
iti
\
Sentence: 9
atʰāsmā
ūrdʰvāgram
audumbaraṃ
daṇḍaṃ
prayaccʰati
mukʰena
saṃmitam
\
<sūpastʰā
devo
vanaspatis>
\
iti
\
Sentence: 10
<ūrdʰvo
mā
pāhy
odr̥cas>
\
iti
yajamānaḥ
pratigr̥hṇāti
\
Sentence: 11
atʰainaṃ
yajñasyānvārambʰaṃ
vācayati
<svāhā
yajñaṃ
manasā
svāhā
dyāvāpr̥tʰivībʰyām̐
svāhoror
antarikṣāt
svāhā
yajñaṃ
vātād
ārabʰe>
\
iti
\
Sentence: 13
atra
muṣṭī
karoti
vācaṃ
yaccʰati
\
Sentence: 14
atʰāha
\
<adīkṣiṣṭāyaṃ
brāhmaṇo
'sāv
ittʰaṃgotro
'muṣya
putro
'muṣya
pautro
'muṣya
naptā>
<tam
indrāyendrāgnibʰyāṃ
vasubʰyo
rudrebʰya
ādityebʰyo
viśvebʰo
devebʰyo
brāhmaṇebʰyaś
ca
somapebʰyaḥ
prabrūmas>
\
iti
Verse: 162
Sentence: 1
trir
upām̐śv
āha
devebʰya
evainaṃ
prāha
trir
uccair
upaniṣkramya
\
Sentence: 2
<ubʰayebʰya
evainaṃ
devamanuṣyebʰyaḥ
prāha>
\
iti
brāhmaṇam
atʰainam̐
sam̐śāsti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.