TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 108
Previous part

Paragraph: 6 
Verse: 162 
Sentence: 4    <dīkṣito 'si> <dīkṣitavādaṃ vada> <satyam eva vada mānr̥tam> \ <mā smayiṣṭhās> \ <mā kaṇḍūyatʰās> \ <māpāvr̥tʰās> \ <yadi smayāsā apigr̥hya smayāsai> <yadi kaṇḍūyāsai kr̥ṣṇaviṣāṇayā kaṇḍūyāsai> <yadi vācaṃ visr̥jer vaiṣṇavīm r̥cam anudravatāt> \ <mā tvānyatra dīkṣitavimitāt sūryo 'bʰyudiyāt> \ <mābʰinimruktāt> \ <yāni devatānāmāni yatʰākʰyātaṃ tāny ācakṣvātʰa yāny adevatānāmāni yatʰākʰyātaṃ tāny ācakṣāṇa upariṣṭād vicakṣaṇaṃ dʰehi> <canasitavatīṃ vicakṣaṇavatīṃ vācaṃ vada> <kr̥ṣṇājinān vyavaccʰettʰā daṇḍāc ca> \ iti
Sentence: 11    
sa evam evaitat sarvaṃ karoti \
Sentence: 12    
atʰopasamindʰanavelāyām uttareṇāhavanīyaṃ tiṣṭhan saṃpraiṣam āha \ <agnīñ jyotiṣmataḥ kuruta> <dīkṣita vācaṃ yaccʰa> <patni vācaṃ yaccʰa> \ iti
Sentence: 14    
saṃpreṣya vācaṃyamayor vrate dohayatas \
   
atʰādʰvaryuḥ pūrvayā dvāropaniṣkramya dohayitvaitenaiva yatʰetam etya gārhapatye 'gnihotravidʰiṃ ceṣṭitvā taptvodag udvāsya śītīkr̥tvātacya vānātacya vottare śālākʰaṇḍe śikya āsajati \
Sentence: 17    
atʰa pratiprastʰātā dakṣiṇayā dvāropaniṣkramya dohayitvaitenaiva yatʰetam etya vrataśrapaṇe taptvodag udvāsya śītīkr̥tvātacya vānātacya dakṣiṇe śālākʰaṇḍe śikya āsajati \

Verse: 163 
Sentence: 1    
atʰoditeṣu nakṣatreṣu yajamānaḥ kr̥ṣṇājinam āsajya pūrvayā dvāropaniṣkramyāgreṇa śālāṃ tiṣṭhan <bʰūr bʰuvaḥ suvar> <vrataṃ kr̥ṇuta> <vrataṃ kr̥ṇuta> \ iti trir vācaṃ visr̥jate \
Sentence: 3    
atʰātitʰīnām upastʰām eti
   
canasitavatīṃ vicakṣaṇavatīṃ vācaṃ vadati
Sentence: 4    
sa yady u hāmedʰyam upādʰigaccʰati taj japati \ <abaddʰaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣām̐ śreṣṭho dīkṣe hāsīs> \ iti \
Sentence: 6    
atʰa yady enam abʰivarṣati \ <undatīr balaṃ dʰattaujo dʰatta balaṃ dʰatta ma me dīkṣāṃ tapo nirvadʰiṣṭa> \ ity evaṃ tatra japati
Sentence: 8    
tasyaite yajuṣī pariplave ā sam̐stʰāyai bʰavatas \
Sentence: 9    
atʰāsmai nipataḥ kāle yajamānāyatane kr̥ṣṇājinaṃ prācīnagrīvam uttaralomopastr̥ṇāti
Sentence: 10    
sa yadi bahutayam upastīrṇaṃ bʰavati kr̥ṣṇājinād evānantarhitaḥ saṃviśati \
Sentence: 11    
atʰa saṃveśanayajur japati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.