TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 108
Paragraph: 6
Verse: 162
Sentence: 4
<dīkṣito
'si>
<dīkṣitavādaṃ
vada>
<satyam
eva
vada
mānr̥tam>
\
<mā
smayiṣṭhās>
\
<mā
kaṇḍūyatʰās>
\
<māpāvr̥tʰās>
\
<yadi
smayāsā
apigr̥hya
smayāsai>
<yadi
kaṇḍūyāsai
kr̥ṣṇaviṣāṇayā
kaṇḍūyāsai>
<yadi
vācaṃ
visr̥jer
vaiṣṇavīm
r̥cam
anudravatāt>
\
<mā
tvānyatra
dīkṣitavimitāt
sūryo
'bʰyudiyāt>
\
<mābʰinimruktāt>
\
<yāni
devatānāmāni
yatʰākʰyātaṃ
tāny
ācakṣvātʰa
yāny
adevatānāmāni
yatʰākʰyātaṃ
tāny
ācakṣāṇa
upariṣṭād
vicakṣaṇaṃ
dʰehi>
<canasitavatīṃ
vicakṣaṇavatīṃ
vācaṃ
vada>
<kr̥ṣṇājinān
mā
vyavaccʰettʰā
daṇḍāc
ca>
\
iti
Sentence: 11
sa
evam
evaitat
sarvaṃ
karoti
\
Sentence: 12
atʰopasamindʰanavelāyām
uttareṇāhavanīyaṃ
tiṣṭhan
saṃpraiṣam
āha
\
<agnīñ
jyotiṣmataḥ
kuruta>
<dīkṣita
vācaṃ
yaccʰa>
<patni
vācaṃ
yaccʰa>
\
iti
Sentence: 14
saṃpreṣya
vācaṃyamayor
vrate
dohayatas
\
atʰādʰvaryuḥ
pūrvayā
dvāropaniṣkramya
dohayitvaitenaiva
yatʰetam
etya
gārhapatye
'gnihotravidʰiṃ
ceṣṭitvā
taptvodag
udvāsya
śītīkr̥tvātacya
vānātacya
vottare
śālākʰaṇḍe
śikya
āsajati
\
Sentence: 17
atʰa
pratiprastʰātā
dakṣiṇayā
dvāropaniṣkramya
dohayitvaitenaiva
yatʰetam
etya
vrataśrapaṇe
taptvodag
udvāsya
śītīkr̥tvātacya
vānātacya
vā
dakṣiṇe
śālākʰaṇḍe
śikya
āsajati
\
Verse: 163
Sentence: 1
atʰoditeṣu
nakṣatreṣu
yajamānaḥ
kr̥ṣṇājinam
āsajya
pūrvayā
dvāropaniṣkramyāgreṇa
śālāṃ
tiṣṭhan
<bʰūr
bʰuvaḥ
suvar>
<vrataṃ
kr̥ṇuta>
<vrataṃ
kr̥ṇuta>
\
iti
trir
vācaṃ
visr̥jate
\
Sentence: 3
atʰātitʰīnām
upastʰām
eti
canasitavatīṃ
vicakṣaṇavatīṃ
vācaṃ
vadati
Sentence: 4
sa
yady
u
hāmedʰyam
upādʰigaccʰati
taj
japati
\
<abaddʰaṃ
mano
daridraṃ
cakṣuḥ
sūryo
jyotiṣām̐
śreṣṭho
dīkṣe
mā
mā
hāsīs>
\
iti
\
Sentence: 6
atʰa
yady
enam
abʰivarṣati
\
<undatīr
balaṃ
dʰattaujo
dʰatta
balaṃ
dʰatta
ma
me
dīkṣāṃ
mā
tapo
nirvadʰiṣṭa>
\
ity
evaṃ
tatra
japati
Sentence: 8
tasyaite
yajuṣī
pariplave
ā
sam̐stʰāyai
bʰavatas
\
Sentence: 9
atʰāsmai
nipataḥ
kāle
yajamānāyatane
kr̥ṣṇājinaṃ
prācīnagrīvam
uttaralomopastr̥ṇāti
Sentence: 10
sa
yadi
bahutayam
upastīrṇaṃ
bʰavati
kr̥ṣṇājinād
evānantarhitaḥ
saṃviśati
\
Sentence: 11
atʰa
saṃveśanayajur
japati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.