TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 109
Previous part

Paragraph: 7 
Verse: 163 
Sentence: 12    <agne tvam̐ su jāgr̥hi> <vayam̐ su mandiṣīmahi /> <gopāya naḥ svastaye> <prabudʰe naḥ punar dadas> \ iti
Sentence: 13    
<dakṣiṇataḥ śaya etad vai yajamānasyāyatanam̐ sva evāyatane śaye 'gnim abʰyāvr̥tya śaye devatā eva yajñam abʰyāvr̥tya śaye> \ iti brāhmaṇam
Sentence: 15    
atʰaiṣā patnī jagʰanena gārhapatyam̐ saṃviśati tūṣṇīm
Sentence: 16    
atʰādʰvaryur madʰyarātra ādrutya prabuddʰayajur vācayati <tvam agne vratapā asi> <deva ā martyeṣv ā /> <tvaṃ yajñeṣv īḍyas> \ iti \
Sentence: 18    
atʰāpa ācāmati <daivīṃ dʰiyaṃ manāmahe> <sumr̥ḍīkām abʰiṣṭaye /> <varcodʰām yajñavāhasam> \ <supārā no asad vaśe> \ iti \

Verse: 164 
Sentence: 1    
atʰāsmai kam̐se camase niḥṣicya vrataṃ prayaccʰati
Sentence: 2    
tad dakṣiṇataḥ pariśritya vratayati <ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu> <te no 'vantu> <tebʰyo namas> <tebʰyaḥ svāhā> \ iti \
Sentence: 4    
yajuṣā yāvanmātraṃ vratayitvā tūṣṇīṃ bʰūyo vratayati \
   
etasmin kāle pratiprastʰātā patnyai pātre niḥṣicya vrataṃ prayaccʰati
Sentence: 6    
tat pariśritya vratayati tūṣṇīm \
   
nirṇijya pātre prayaccʰatas \
Sentence: 7    
atʰa tatʰaiva purā nakṣatrāṇām antardʰānāt saṃpreṣya vācaṃyamayor vrate dohayatas \
Sentence: 8    
atʰodita āditye yajamānaḥ kr̥ṣṇājinam āsajya pūrvayā dvāropaniṣkramyāgreṇa śālāṃ tiṣṭhan <bʰūr bʰuvaḥ suvar> <vrataṃ kr̥ṇuta> <vrataṃ kr̥ṇuta> \ iti trir vācaṃ visr̥jate
Sentence: 10    
samāno vāco visargaḥ samānam̐ saṃveśanayajuḥ samānaṃ prabuddʰayajuḥ samānam apām ācamanam̐ samānaṃ vratanam
Sentence: 12    
atʰa sanīhārān prahiṇoti
   
sa yaṃ manyate na pratyākʰyāsyatīti taṃ pratʰamam abʰi prahiṇoti <viśve devā abʰi mām āvavr̥tran> <pūṣā sanyā> <somo rādʰasā> <devaḥ savitā vasor vasudāvā> \ iti \
Sentence: 15    
āharantaṃ dr̥ṣṭvā japati nānāharantam \ <rāsveyat soma> \ bʰūyo bʰara> <mā pr̥ṇan pūrtyā virādʰi> <māham āyuṣā> \ iti
Sentence: 16    
sa yatʰārūpaṃ pratigr̥hṇāti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.