TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 109
Paragraph: 7
Verse: 163
Sentence: 12
<agne
tvam̐
su
jāgr̥hi>
<vayam̐
su
mandiṣīmahi
/>
<gopāya
naḥ
svastaye>
<prabudʰe
naḥ
punar
dadas>
\
iti
Sentence: 13
<dakṣiṇataḥ
śaya
etad
vai
yajamānasyāyatanam̐
sva
evāyatane
śaye
'gnim
abʰyāvr̥tya
śaye
devatā
eva
yajñam
abʰyāvr̥tya
śaye>
\
iti
brāhmaṇam
Sentence: 15
atʰaiṣā
patnī
jagʰanena
gārhapatyam̐
saṃviśati
tūṣṇīm
Sentence: 16
atʰādʰvaryur
madʰyarātra
ādrutya
prabuddʰayajur
vācayati
<tvam
agne
vratapā
asi>
<deva
ā
martyeṣv
ā
/>
<tvaṃ
yajñeṣv
īḍyas>
\
iti
\
Sentence: 18
atʰāpa
ācāmati
<daivīṃ
dʰiyaṃ
manāmahe>
<sumr̥ḍīkām
abʰiṣṭaye
/>
<varcodʰām
yajñavāhasam>
\
<supārā
no
asad
vaśe>
\
iti
\
Verse: 164
Sentence: 1
atʰāsmai
kam̐se
vā
camase
vā
niḥṣicya
vrataṃ
prayaccʰati
Sentence: 2
tad
dakṣiṇataḥ
pariśritya
vratayati
<ye
devā
manojātā
manoyujaḥ
sudakṣā
dakṣapitāras
te
naḥ
pāntu>
<te
no
'vantu>
<tebʰyo
namas>
<tebʰyaḥ
svāhā>
\
iti
\
Sentence: 4
yajuṣā
yāvanmātraṃ
vratayitvā
tūṣṇīṃ
bʰūyo
vratayati
\
etasmin
kāle
pratiprastʰātā
patnyai
pātre
niḥṣicya
vrataṃ
prayaccʰati
Sentence: 6
tat
sā
pariśritya
vratayati
tūṣṇīm
\
nirṇijya
pātre
prayaccʰatas
\
Sentence: 7
atʰa
tatʰaiva
purā
nakṣatrāṇām
antardʰānāt
saṃpreṣya
vācaṃyamayor
vrate
dohayatas
\
Sentence: 8
atʰodita
āditye
yajamānaḥ
kr̥ṣṇājinam
āsajya
pūrvayā
dvāropaniṣkramyāgreṇa
śālāṃ
tiṣṭhan
<bʰūr
bʰuvaḥ
suvar>
<vrataṃ
kr̥ṇuta>
<vrataṃ
kr̥ṇuta>
\
iti
trir
vācaṃ
visr̥jate
Sentence: 10
samāno
vāco
visargaḥ
samānam̐
saṃveśanayajuḥ
samānaṃ
prabuddʰayajuḥ
samānam
apām
ācamanam̐
samānaṃ
vratanam
Sentence: 12
atʰa
sanīhārān
prahiṇoti
sa
yaṃ
manyate
na
mā
pratyākʰyāsyatīti
taṃ
pratʰamam
abʰi
prahiṇoti
<viśve
devā
abʰi
mām
āvavr̥tran>
<pūṣā
sanyā>
<somo
rādʰasā>
<devaḥ
savitā
vasor
vasudāvā>
\
iti
\
Sentence: 15
āharantaṃ
dr̥ṣṭvā
japati
nānāharantam
\
<rāsveyat
soma>
\
<ā
bʰūyo
bʰara>
<mā
pr̥ṇan
pūrtyā
virādʰi>
<māham
āyuṣā>
\
iti
Sentence: 16
sa
yatʰārūpaṃ
pratigr̥hṇāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.