TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 110
Previous part

Paragraph: 8 
Verse: 164 
Sentence: 18    <candram asi> \ iti hiraṇyam \
   
<vastram asi> \ iti vāsas \
   
<usrāsi> \ iti gām \
Sentence: 19    
<hayo 'si> \ ity aśvam \
   
<cʰāgo 'si> \ iti cʰāgam \
   
<meṣo 'si> \ iti meṣam
   
atʰa yad brāhmaṇenānādiṣṭaṃ bʰavati <prājāpatyam asi mama bʰogāya bʰava> \ ity eva tat pratigr̥hṇāti
Sentence: 21    
tāḥ samudāyutya rakṣanti
   
tāsāṃ naśyati mriyate <vāyave tvā> \ iti tām anudiśati

Verse: 165 
Sentence: 1    
yāpsu pāśe <varuṇāya tvā> \ iti tām \
Sentence: 2    
saṃ śīryate gartaṃ patati <nirr̥tyai tvā> \ iti tām \
Sentence: 3    
yāmahir vyāgʰro hanti <rudrāya tvā> \ iti tām \
   
tāsāṃ tisraḥ parācyas \
Sentence: 4    
atʰa yeyaṃ naṣṭā yadi vindeyuḥ katʰam̐ syād iti \
Sentence: 5    
etad anudiṣṭaiva syād ity etad ekam \
   
kam asyā ataḥ śreyām̐saṃ pratigrahītāraṃ labʰeta
Sentence: 6    
dakṣiṇābʰir evainām̐ saha dadyād ity ekam \
Sentence: 7    
vāyavyayaivainayā yajetety etad aparam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.