TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 110
Paragraph: 8
Verse: 164
Sentence: 18
<candram
asi>
\
iti
hiraṇyam
\
<vastram
asi>
\
iti
vāsas
\
<usrāsi>
\
iti
gām
\
Sentence: 19
<hayo
'si>
\
ity
aśvam
\
<cʰāgo
'si>
\
iti
cʰāgam
\
<meṣo
'si>
\
iti
meṣam
atʰa
yad
brāhmaṇenānādiṣṭaṃ
bʰavati
<prājāpatyam
asi
mama
bʰogāya
bʰava>
\
ity
eva
tat
pratigr̥hṇāti
Sentence: 21
tāḥ
samudāyutya
rakṣanti
tāsāṃ
yā
naśyati
vā
mriyate
vā
<vāyave
tvā>
\
iti
tām
anudiśati
Verse: 165
Sentence: 1
yāpsu
vā
pāśe
vā
<varuṇāya
tvā>
\
iti
tām
\
Sentence: 2
yā
saṃ
vā
śīryate
gartaṃ
vā
patati
<nirr̥tyai
tvā>
\
iti
tām
\
Sentence: 3
yāmahir
vā
vyāgʰro
vā
hanti
<rudrāya
tvā>
\
iti
tām
\
tāsāṃ
tisraḥ
parācyas
\
Sentence: 4
atʰa
yeyaṃ
naṣṭā
yadi
vindeyuḥ
katʰam̐
syād
iti
\
Sentence: 5
etad
anudiṣṭaiva
syād
ity
etad
ekam
\
kam
asyā
ataḥ
śreyām̐saṃ
pratigrahītāraṃ
labʰeta
Sentence: 6
dakṣiṇābʰir
evainām̐
saha
dadyād
ity
ekam
\
Sentence: 7
vāyavyayaivainayā
yajetety
etad
aparam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.