TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 111
Previous part

Paragraph: 9 
Verse: 165 
Sentence: 8    atʰātaḥ prayāṇasyaiva mīmām̐sā
   
dīkṣtitaṃ vāyogakṣemo vindaty anyatra devayajanād dīkṣate sam̐sr̥janti vrate
Sentence: 9    
saṃbadʰnanti vratadugʰayor vatsau \
Sentence: 10    
ādadʰati yadāgʰeyaṃ bʰavati nīḍe gārhapatyaṃ prauga āhavanīyam
Sentence: 11    
api vāraṇyor agnīn samārohya br̥haspativatyarcā prayāti <bʰadrād abʰi śreyaḥ prehi> <br̥haspatiḥ puraetā te astu> \ iti \
Sentence: 12    
atʰa yady enaṃ yāntaṃ vratanavelopādʰigaccʰaty uttarato 'raṇī nidʰāya dakṣiṇataḥ pariśritya vratayati
Sentence: 14    
tūṣṇīṃ tr̥ṇodakāyāvasyati \
   
atʰa yady aparyāṇā apa upādʰigaccʰati taj japati <devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo māvakramiṣam> <accʰinnaṃ tantuṃ pr̥tʰivyā anu geṣam> iti

Verse: 166 
Sentence: 2    
saṃ gāhate saṃ tarati
Sentence: 3    
<setum eva kr̥tvātyeti> \ iti {F brāhmaṇam}* {BI brahmaṇam}
Sentence: 3Fn61       
{FN emended. Ed: brahmaṇam. }
   
atʰa yatra vatsyan bʰavati tad avasyati \ <atʰem avasya vara ā pr̥tʰivyās> \ iti \
Sentence: 4    
atʰādityam udyantam upatiṣṭhate \ <āre śatrūn kr̥ṇuhi sarvavīras> \ iti \
Sentence: 5    
atʰa yatra yakṣyamāṇo bʰavati tad avasyati \ <edam aganma devayajanaṃ pr̥tʰivyās> \ ity āntād anuvākasya //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.