TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 111
Paragraph: 9
Verse: 165
Sentence: 8
atʰātaḥ
prayāṇasyaiva
mīmām̐sā
dīkṣtitaṃ
vāyogakṣemo
vindaty
anyatra
vā
devayajanād
dīkṣate
sam̐sr̥janti
vrate
Sentence: 9
saṃbadʰnanti
vratadugʰayor
vatsau
\
Sentence: 10
ādadʰati
yadāgʰeyaṃ
bʰavati
nīḍe
gārhapatyaṃ
prauga
āhavanīyam
Sentence: 11
api
vāraṇyor
agnīn
samārohya
br̥haspativatyarcā
prayāti
<bʰadrād
abʰi
śreyaḥ
prehi>
<br̥haspatiḥ
puraetā
te
astu>
\
iti
\
Sentence: 12
atʰa
yady
enaṃ
yāntaṃ
vratanavelopādʰigaccʰaty
uttarato
'raṇī
nidʰāya
dakṣiṇataḥ
pariśritya
vratayati
Sentence: 14
tūṣṇīṃ
tr̥ṇodakāyāvasyati
\
atʰa
yady
aparyāṇā
apa
upādʰigaccʰati
taj
japati
<devīr
āpo
apāṃ
napād
ya
ūrmir
haviṣya
indriyāvān
madintamas
taṃ
vo
māvakramiṣam>
<accʰinnaṃ
tantuṃ
pr̥tʰivyā
anu
geṣam>
iti
Verse: 166
Sentence: 2
saṃ
vā
gāhate
saṃ
vā
tarati
Sentence: 3
<setum
eva
kr̥tvātyeti>
\
iti
{
F
brāhmaṇam}
*
{
BI
brahmaṇam}
Sentence: 3Fn61
{FN
emended
.
Ed
:
brahmaṇam
. }
atʰa
yatra
vatsyan
bʰavati
tad
avasyati
\
<atʰem
avasya
vara
ā
pr̥tʰivyās>
\
iti
\
Sentence: 4
atʰādityam
udyantam
upatiṣṭhate
\
<āre
śatrūn
kr̥ṇuhi
sarvavīras>
\
iti
\
Sentence: 5
atʰa
yatra
yakṣyamāṇo
bʰavati
tad
avasyati
\
<edam
aganma
devayajanaṃ
pr̥tʰivyās>
\
ity
āntād
anuvākasya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.