TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 112
Paragraph: 10
Verse: 166
Sentence: 7
atʰātaḥ
krayasyaivopavasatʰaḥ
paryāplavate
sa
upakalpayate
candraṃ
ca
cʰāgāṃ
ca
kr̥ṣṇabalakṣyāv
ūrṇāstuke
uṣṇīṣaṃ
dve
vāsasī
dve
kr̥ṣṇājine
somakrayaṇīm̐
saiṣāruṇā
piṅgalaikahāyanī
bʰavati
somavāhanāv
anaḍvāhau
somavāhanam
anaḥ
prakṣālitam
uddʰr̥tapʰalakam̐
rohitaṃ
carmānaḍuhaṃ
dvayam
idʰmābarhiḥ
kārṣmaryamayān
paridʰīn
āśvavālaṃ
prastaram
aikṣavī
vidʰr̥tī
stʰālīṃ
paddʰaraṇīm
am̐śugrahaṇam̐
hiraṇyam
audumbarīm̐
rājāsandīṃ
tasyai
nābʰidagʰnāḥ
pādā
bʰavanty
aratnimātrāṇi
śīrṣāṇy
anūcyāni
Sentence: 14
sā
mauñjībʰī
rajjubʰir
vyūtā
bʰavaty
ekasarābʰis
\
Sentence: 15
manāgvarṣīyasīm
iva
samrāḍāsandīṃ
yadi
pravargyavān
somo
bʰavati
\
Sentence: 16
atʰādʰvaryur
apararātra
ādrutya
sam̐śāsti
<tristanavrataṃ
dohayata>
\
iti
Verse: 167
Sentence: 1
prātarudita
āditye
visr̥ṣṭāyāṃ
vācy
agreṇa
śālāṃ
tiṣṭhan
devayajanam
adʰyavasyati
yadi
purastād
anadʰyavasitaṃ
bʰavati
\
Sentence: 2
atʰāha
\
<ehi
yajamāna>
\
iti
Sentence: 3
pūrvayā
dvārā
śālāṃ
prapādya
pr̥ṣṭhyām̐
stīrtvāpaḥ
praṇīyādityaṃ
carum
prāyaṇīyām
iṣṭiṃ
nirvapati
Sentence: 4
haviṣkr̥tā
vācaṃ
visr̥jya
gārhapatya
ājyaṃ
vilāpyotpūyāhavanīye
sruvāhutiṃ
juhoti
<kavir
yajñasya
vitanoti
pantʰāṃ
nākasya
pr̥ṣṭhe
adʰi
rocane
divaḥ
/>
<yena
havyaṃ
vahasi
yāsi
dūta
itaḥ
pracetā
amutaḥ
sanīyān
svāhā>
\
iti
\
Sentence: 8
atʰopaniṣkramya
saṃpraiṣam
āha
<somavikrayin
somam̐
śodʰayoparavāṇāṃ
kāle
rohite
carmaṇy
ānaḍuhe
'pāmante
brāhmaṇo
dakṣiṇata
āstāṃ
tā
gāvo
dūraṃ
mā
guryāsu
somakrayaṇī
ca
somavāhanau
cānaḍvāhau
somavāhanam
anaḥ
prakṣālayatoddʰr̥tapʰalakam>
iti
Sentence: 12
yatʰāsaṃpraiṣaṃ
te
kurvanti
\
atʰaitenaiva
yatʰetam
etya
\
atʰaitaṃ
carum̐
śrapayitvābʰigʰāryodañcam
udvāsya
ṣaḍḍhotrā
prāyaṇīyam
āsādayati
Sentence: 14
samānaṃ
karmā
prayājebʰyaḥ
pañca
prayājān
iṣṭvodaṅṅ
atyākramya
sam̐srāveṇa
pañcakr̥tvo
dʰruvām
abʰigʰārya
carum
abʰigʰārayaty
upabʰr̥tam
antatas
\
Sentence: 16
atʰa
catura
ājyasya
gr̥hṇāna
āha
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.