TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 112
Previous part

Paragraph: 10 
Verse: 166 
Sentence: 7    atʰātaḥ krayasyaivopavasatʰaḥ paryāplavate
   
sa upakalpayate candraṃ ca cʰāgāṃ ca kr̥ṣṇabalakṣyāv ūrṇāstuke uṣṇīṣaṃ dve vāsasī dve kr̥ṣṇājine somakrayaṇīm̐ saiṣāruṇā piṅgalaikahāyanī bʰavati somavāhanāv anaḍvāhau somavāhanam anaḥ prakṣālitam uddʰr̥tapʰalakam̐ rohitaṃ carmānaḍuhaṃ dvayam idʰmābarhiḥ kārṣmaryamayān paridʰīn āśvavālaṃ prastaram aikṣavī vidʰr̥tī stʰālīṃ paddʰaraṇīm am̐śugrahaṇam̐ hiraṇyam audumbarīm̐ rājāsandīṃ tasyai nābʰidagʰnāḥ pādā bʰavanty aratnimātrāṇi śīrṣāṇy anūcyāni
Sentence: 14    
mauñjībʰī rajjubʰir vyūtā bʰavaty ekasarābʰis \
Sentence: 15    
manāgvarṣīyasīm iva samrāḍāsandīṃ yadi pravargyavān somo bʰavati \
Sentence: 16    
atʰādʰvaryur apararātra ādrutya sam̐śāsti <tristanavrataṃ dohayata> \ iti

Verse: 167 
Sentence: 1    
prātarudita āditye visr̥ṣṭāyāṃ vācy agreṇa śālāṃ tiṣṭhan devayajanam adʰyavasyati yadi purastād anadʰyavasitaṃ bʰavati \
Sentence: 2    
atʰāha \ <ehi yajamāna> \ iti
Sentence: 3    
pūrvayā dvārā śālāṃ prapādya pr̥ṣṭhyām̐ stīrtvāpaḥ praṇīyādityaṃ carum prāyaṇīyām iṣṭiṃ nirvapati
Sentence: 4    
haviṣkr̥tā vācaṃ visr̥jya gārhapatya ājyaṃ vilāpyotpūyāhavanīye sruvāhutiṃ juhoti <kavir yajñasya vitanoti pantʰāṃ nākasya pr̥ṣṭhe adʰi rocane divaḥ /> <yena havyaṃ vahasi yāsi dūta itaḥ pracetā amutaḥ sanīyān svāhā> \ iti \
Sentence: 8    
atʰopaniṣkramya saṃpraiṣam āha <somavikrayin somam̐ śodʰayoparavāṇāṃ kāle rohite carmaṇy ānaḍuhe 'pāmante brāhmaṇo dakṣiṇata āstāṃ gāvo dūraṃ guryāsu somakrayaṇī ca somavāhanau cānaḍvāhau somavāhanam anaḥ prakṣālayatoddʰr̥tapʰalakam> iti
Sentence: 12    
yatʰāsaṃpraiṣaṃ te kurvanti \
   
atʰaitenaiva yatʰetam etya \
   
atʰaitaṃ carum̐ śrapayitvābʰigʰāryodañcam udvāsya ṣaḍḍhotrā prāyaṇīyam āsādayati
Sentence: 14    
samānaṃ karmā prayājebʰyaḥ
   
pañca prayājān iṣṭvodaṅṅ atyākramya sam̐srāveṇa pañcakr̥tvo dʰruvām abʰigʰārya carum abʰigʰārayaty upabʰr̥tam antatas \
Sentence: 16    
atʰa catura ājyasya gr̥hṇāna āha //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.