TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 113
Paragraph: 11
Verse: 167
Sentence: 17
<
"patʰyāyai
svastaye
"> \
ity
upām̐śu
\ <
"anubrūhi
"> \
ity
uccais
\
atyākramyāśrāvyāha
<
"patʰyām̐
svastim
">
ity
upām̐śu
<
"yaja
"> \
ity
uccais
\
Sentence: 18
vaṣaṭkr̥te
pūrvārdʰe
juhoti
\
atʰa
catura
evājyasya
gr̥hṇāna
āha
\ <
"agnaye
"> \
ity
upām̐śu
\ <
"anubrūhi
"> \
ity
uccais
\
Sentence: 19
atyākramyāśrāvyāha
\ <
"agnim
">
ity
upām̐śu
<
"yaja
"> \
ity
uccais
\
Sentence: 20
vaṣaṭkr̥te
dakṣiṇārdʰe
juhoti
\
Verse: 168
Sentence: 1
atʰa
catura
evājyasya
gr̥hṇāna
āha
<
"somāya
"> \
ity
upām̐śu
\ <
"anubrūhi
"> \
ity
uccais
\
Sentence: 2
atyākramyāśrāvyāha
<
"somam
">
ity
upām̐śu
<
"yaja
"> \
ity
uccais
\
vaṣaṭkr̥te
'parārdʰe
juhoti
\
Sentence: 3
atʰa
catura
evājyasya
gr̥hṇāna
āha
<
"savitre
"> \
ity
upām̐śu
\ <
"anubrūhi
"> \
ity
uccais
\
Sentence: 4
atyākramyāśrāvyāha
<
"savitāram
">
ity
upām̐śu
<
"yaja
"> \
ity
uccais
\
Sentence: 5
vaṣaṭkr̥ta
uttarārdʰe
juhoti
\
atʰopastīrya
pūrvārdʰāc
caror
avadyann
āha
\ <
"adityai
"> \
ity
upām̐śu
\ <
"anubrūhi
"> \
ity
uccaiḥ
Sentence: 6
pūrvārdʰād
avadāyāparārdʰād
avadyaty
abʰigʰārayati
pratyanakti
\
Sentence: 7
atyākramyāśrāvyāha
\ <
"aditim
">
ity
upām̐śu
<
"yaja
"> \
ity
uccais
\
Sentence: 8
vaṣaṭkr̥te
madʰye
juhoti
\
atʰa
vai
bʰavati
\
<aditim
iṣṭvā
mārutīm
r̥cam
anvāha>
Sentence: 9
<maruto
yad
dʰa
vo
divas>
\
iti
\
atʰopastīryottarārdʰāc
caror
avadyann
āha
\
<agnaye
sviṣṭakr̥te
'nubrūhi>
\
iti
\
Sentence: 10
atʰa
vai
bʰavati
\
<aṣṭāvattaḥ
sviṣṭakr̥d
dvādaśāvatteḍā>
Sentence: 11
dvir
abʰigʰārayati
na
pratyanakti
\
atʰaitan
mekṣaṇam
adʰo'dʰaḥ
srucāv
āgnīdʰrāyotprayaccʰann
āha
\
<ativālayatād
eva
mānuprahārṣīs>
\
iti
\
Sentence: 13
atyākramyāśrāvyāha
\
<agnim̐
sviṣṭakr̥taṃ
yaja>
\
iti
vaṣaṭkr̥ta
uttarārdʰapūrvārdʰe
'tihāya
pūrvā
āhutīr
juhoti
\
Sentence: 14
atraitan
mekṣaṇam
āhavanīye
'tivālyādbʰir
abʰyukṣyottarataḥ
sādayaty
atʰodaṅṅ
atyākramya
yatʰāyatanam̐
srucau
sādayitvā
prāśitram
avadāyeḍām
avadyati
\
Sentence: 16
upahūtāyām
iḍāyām
agnīdʰa
ādadʰāti
ṣaḍavattam
\
Sentence: 17
prāśnanti
mārjayante
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.