TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 113
Previous part

Paragraph: 11 
Verse: 167 
Sentence: 17    <"patʰyāyai svastaye"> \ ity upām̐śu \ <"anubrūhi"> \ ity uccais \
   
atyākramyāśrāvyāha <"patʰyām̐ svastim"> ity upām̐śu <"yaja"> \ ity uccais \
Sentence: 18    
vaṣaṭkr̥te pūrvārdʰe juhoti \
   
atʰa catura evājyasya gr̥hṇāna āha \ <"agnaye"> \ ity upām̐śu \ <"anubrūhi"> \ ity uccais \
Sentence: 19    
atyākramyāśrāvyāha \ <"agnim"> ity upām̐śu <"yaja"> \ ity uccais \
Sentence: 20    
vaṣaṭkr̥te dakṣiṇārdʰe juhoti \

Verse: 168 
Sentence: 1    
atʰa catura evājyasya gr̥hṇāna āha <"somāya"> \ ity upām̐śu \ <"anubrūhi"> \ ity uccais \
Sentence: 2    
atyākramyāśrāvyāha <"somam"> ity upām̐śu <"yaja"> \ ity uccais \
   
vaṣaṭkr̥te 'parārdʰe juhoti \
Sentence: 3    
atʰa catura evājyasya gr̥hṇāna āha <"savitre"> \ ity upām̐śu \ <"anubrūhi"> \ ity uccais \
Sentence: 4    
atyākramyāśrāvyāha <"savitāram"> ity upām̐śu <"yaja"> \ ity uccais \
Sentence: 5    
vaṣaṭkr̥ta uttarārdʰe juhoti \
   
atʰopastīrya pūrvārdʰāc caror avadyann āha \ <"adityai"> \ ity upām̐śu \ <"anubrūhi"> \ ity uccaiḥ
Sentence: 6    
pūrvārdʰād avadāyāparārdʰād avadyaty abʰigʰārayati pratyanakti \
Sentence: 7    
atyākramyāśrāvyāha \ <"aditim"> ity upām̐śu <"yaja"> \ ity uccais \
Sentence: 8    
vaṣaṭkr̥te madʰye juhoti \
   
atʰa vai bʰavati \
   
<aditim iṣṭvā mārutīm r̥cam anvāha>
Sentence: 9    
<maruto yad dʰa vo divas> \ iti \
   
atʰopastīryottarārdʰāc caror avadyann āha \ <agnaye sviṣṭakr̥te 'nubrūhi> \ iti \
Sentence: 10    
atʰa vai bʰavati \
   
<aṣṭāvattaḥ sviṣṭakr̥d dvādaśāvatteḍā>
Sentence: 11    
dvir abʰigʰārayati na pratyanakti \
   
atʰaitan mekṣaṇam adʰo'dʰaḥ srucāv āgnīdʰrāyotprayaccʰann āha \ <ativālayatād eva mānuprahārṣīs> \ iti \
Sentence: 13    
atyākramyāśrāvyāha \ <agnim̐ sviṣṭakr̥taṃ yaja> \ iti
   
vaṣaṭkr̥ta uttarārdʰapūrvārdʰe 'tihāya pūrvā āhutīr juhoti \
Sentence: 14    
atraitan mekṣaṇam āhavanīye 'tivālyādbʰir abʰyukṣyottarataḥ sādayaty atʰodaṅṅ atyākramya yatʰāyatanam̐ srucau sādayitvā prāśitram avadāyeḍām avadyati \
Sentence: 16    
upahūtāyām iḍāyām agnīdʰa ādadʰāti ṣaḍavattam \
Sentence: 17    
prāśnanti
   
mārjayante //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.