TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 114
Previous part

Paragraph: 12 
Verse: 168 
Sentence: 18    atʰa parikramiṇaḥ sam̐śāsti \ <anuccʰiṣṭīkurvanta etaṃ caruṃ vyuddʰr̥tya prāśnītātʰaitāṃ carustʰālīm̐ sakṣāmakāṣām etan mekṣaṇam etaṃ vedam etad barhiś catuṣṭayam udayanīyāya nidʰattāt> \ iti
Sentence: 20    
śaṃyvantaḥ prāyaṇīyaḥ saṃtiṣṭhate \

Verse: 169 
Sentence: 1    
atraitat pūrṇapātram antarvedi ninayati \
   
atʰaitad dʰruvājyam āpyāyya sruci caturgr̥hītaṃ gr̥hītvā sūtreṇa hiraṇyaṃ niṣṭarkyaṃ baddʰvā darbʰanāḍyāṃ pragratʰya srucy avadadʰāti \ <iyaṃ te śukra tanūr idaṃ varcas tayā saṃbʰava bʰrājaṃ gaccʰa> \ iti \
Sentence: 4    
atraitāṃ darbʰanāḍīm̐ srugdaṇḍa upasaṃgr̥hyāhavanīye juhoty anvārabdʰe yajamāne <jūr asi dʰr̥tā manasā juṣṭā viṣṇave> <tasyās te satyasavasaḥ prasave vāco yantram aśīya svāhā> \ iti \
Sentence: 7    
aparaṃ caturgr̥hītaṃ gr̥hītvātʰa yācati spʰyam udapātraṃ barhir hiraṇyam iti \
Sentence: 8    
etat samādāyāha \ <ehi yajamāna> \ iti \
   
anvag yajamāno 'nūcī patnī stʰālīṃ paddʰaraṇīm ādāya pūrvayā {F dvāropaniṣkramyāgreṇa}* {BI dvāropaniṣkrimyāgreṇa} śālāṃ tiṣṭhan yajamānam ājyam avekṣayati <śukram asy amr̥tam asi vaiśvadevam̐ havis> \ iti \
Sentence: 8Fn62       
{FN emended. Ed: dvāropaniṣkrimyāgreṇa. }
Sentence: 11    
atʰainam̐ hiraṇyam antardʰāyādityam udīkṣayati <sūryasya cakṣur āruham agner akṣṇaḥ kanīnikāṃ yad etaśebʰir īyase bʰrājamāno vipaścitā> \ iti \
Sentence: 13    
atʰaitām̐ somakrayaṇīm agreṇa śālām udīcīm ativitsayanti
Sentence: 14    
tām anumantrayate <cid asi> <manāsi> \ ity āntād anuvākasya \
   
atʰāha <dakṣiṇasyermasya saptamaṃ padaṃ joṣayadʰvam> iti
Sentence: 15    
tasyai ṣaṭ padāny anunikrāmati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.