TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 114
Paragraph: 12
Verse: 168
Sentence: 18
atʰa
parikramiṇaḥ
sam̐śāsti
\
<anuccʰiṣṭīkurvanta
etaṃ
caruṃ
vyuddʰr̥tya
prāśnītātʰaitāṃ
carustʰālīm̐
sakṣāmakāṣām
etan
mekṣaṇam
etaṃ
vedam
etad
barhiś
catuṣṭayam
udayanīyāya
nidʰattāt>
\
iti
Sentence: 20
śaṃyvantaḥ
prāyaṇīyaḥ
saṃtiṣṭhate
\
Verse: 169
Sentence: 1
atraitat
pūrṇapātram
antarvedi
ninayati
\
atʰaitad
dʰruvājyam
āpyāyya
sruci
caturgr̥hītaṃ
gr̥hītvā
sūtreṇa
hiraṇyaṃ
niṣṭarkyaṃ
baddʰvā
darbʰanāḍyāṃ
pragratʰya
srucy
avadadʰāti
\
<iyaṃ
te
śukra
tanūr
idaṃ
varcas
tayā
saṃbʰava
bʰrājaṃ
gaccʰa>
\
iti
\
Sentence: 4
atraitāṃ
darbʰanāḍīm̐
srugdaṇḍa
upasaṃgr̥hyāhavanīye
juhoty
anvārabdʰe
yajamāne
<jūr
asi
dʰr̥tā
manasā
juṣṭā
viṣṇave>
<tasyās
te
satyasavasaḥ
prasave
vāco
yantram
aśīya
svāhā>
\
iti
\
Sentence: 7
aparaṃ
caturgr̥hītaṃ
gr̥hītvātʰa
yācati
spʰyam
udapātraṃ
barhir
hiraṇyam
iti
\
Sentence: 8
etat
samādāyāha
\
<ehi
yajamāna>
\
iti
\
anvag
yajamāno
'nūcī
patnī
stʰālīṃ
paddʰaraṇīm
ādāya
pūrvayā
{
F
dvāropaniṣkramyāgreṇa}
*
{
BI
dvāropaniṣkrimyāgreṇa}
śālāṃ
tiṣṭhan
yajamānam
ājyam
avekṣayati
<śukram
asy
amr̥tam
asi
vaiśvadevam̐
havis>
\
iti
\
Sentence: 8Fn62
{FN
emended
.
Ed
:
dvāropaniṣkrimyāgreṇa
. }
Sentence: 11
atʰainam̐
hiraṇyam
antardʰāyādityam
udīkṣayati
<sūryasya
cakṣur
āruham
agner
akṣṇaḥ
kanīnikāṃ
yad
etaśebʰir
īyase
bʰrājamāno
vipaścitā>
\
iti
\
Sentence: 13
atʰaitām̐
somakrayaṇīm
agreṇa
śālām
udīcīm
ativitsayanti
Sentence: 14
tām
anumantrayate
<cid
asi>
<manāsi>
\
ity
āntād
anuvākasya
\
atʰāha
<dakṣiṇasyermasya
saptamaṃ
padaṃ
joṣayadʰvam>
iti
Sentence: 15
tasyai
ṣaṭ
padāny
anunikrāmati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.