TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 115
Previous part

Paragraph: 13 
Verse: 169 
Sentence: 17    <vasvy asi rudrāsy aditir asy ādityāsi śukrāsi candrāsi> \ iti
Sentence: 18    
saptamaṃ padam abʰigr̥hṇāti <br̥haspatis tvā sumne raṇvatu rudro vasubʰir āciketu> \ iti \
Sentence: 19    
atʰaitasmin pade hiraṇyaṃ nidʰāya saṃparistīryābʰijuhoti <pr̥tʰivyās tvā mūrdʰann ājigʰarmi devayajana iḍāyāḥ pade gʰr̥tavati svāhā> \ iti \
Sentence: 21    
apoddʰr̥tya hiraṇyam̐ spʰyena kr̥ṣṇaviṣāṇayā padaṃ parilikʰati <parilikʰitam̐ rakṣaḥ parilikʰitā arātaya idam aham̐ rakṣaso grīvā apikr̥ntāmi> <yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikr̥ntāmi> \ iti \

Verse: 170 
Sentence: 3    
atʰainat spʰyenopasaṃgrāhaṃ yāvat tmūtaṃ paddʰaraṇyām̐ saṃvapati \ <asme rāyas> \ <asme rāyas> \ iti tris \
Sentence: 4    
<tve rāyas> \ iti yajamānāya prayaccʰati
Sentence: 5    
<tote rāyas> \ iti yajamānaḥ patnyās \
Sentence: 6    
atʰa patnīm̐ somakrayaṇyā samīkṣayati <saṃ devi devyorvaśyā paśyasva> \ iti \
Sentence: 7    
atʰa patnī yajamānam īkṣate <tvaṣṭīmatī te sapeya suretā reto dadʰānā vīraṃ videya tava saṃdr̥śi> \ iti \
Sentence: 8    
atʰa yajamānaḥ somakrayaṇīm īkṣate <māham̐ rāyas poṣeṇa viyoṣam> iti \
Sentence: 9    
atʰainad dʰiraṇyam adbʰiḥ prakṣālya madʰyamāyām aṅgulau badʰnīte \
Sentence: 10    
atʰainaṃ padāśayam adbʰir upasr̥jati \
Sentence: 11    
utsr̥janti somakrayaṇīm \
   
nayanti patnīm \
   
ni pada dadʰati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.