TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 115
Paragraph: 13
Verse: 169
Sentence: 17
<vasvy
asi
rudrāsy
aditir
asy
ādityāsi
śukrāsi
candrāsi>
\
iti
Sentence: 18
saptamaṃ
padam
abʰigr̥hṇāti
<br̥haspatis
tvā
sumne
raṇvatu
rudro
vasubʰir
āciketu>
\
iti
\
Sentence: 19
atʰaitasmin
pade
hiraṇyaṃ
nidʰāya
saṃparistīryābʰijuhoti
<pr̥tʰivyās
tvā
mūrdʰann
ājigʰarmi
devayajana
iḍāyāḥ
pade
gʰr̥tavati
svāhā>
\
iti
\
Sentence: 21
apoddʰr̥tya
hiraṇyam̐
spʰyena
vā
kr̥ṣṇaviṣāṇayā
vā
padaṃ
parilikʰati
<parilikʰitam̐
rakṣaḥ
parilikʰitā
arātaya
idam
aham̐
rakṣaso
grīvā
apikr̥ntāmi>
<yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣma
idam
asya
grīvā
apikr̥ntāmi>
\
iti
\
Verse: 170
Sentence: 3
atʰainat
spʰyenopasaṃgrāhaṃ
yāvat
tmūtaṃ
paddʰaraṇyām̐
saṃvapati
\
<asme
rāyas>
\
<asme
rāyas>
\
iti
tris
\
Sentence: 4
<tve
rāyas>
\
iti
yajamānāya
prayaccʰati
Sentence: 5
<tote
rāyas>
\
iti
yajamānaḥ
patnyās
\
Sentence: 6
atʰa
patnīm̐
somakrayaṇyā
samīkṣayati
<saṃ
devi
devyorvaśyā
paśyasva>
\
iti
\
Sentence: 7
atʰa
patnī
yajamānam
īkṣate
<tvaṣṭīmatī
te
sapeya
suretā
reto
dadʰānā
vīraṃ
videya
tava
saṃdr̥śi>
\
iti
\
Sentence: 8
atʰa
yajamānaḥ
somakrayaṇīm
īkṣate
<māham̐
rāyas
poṣeṇa
viyoṣam>
iti
\
Sentence: 9
atʰainad
dʰiraṇyam
adbʰiḥ
prakṣālya
madʰyamāyām
aṅgulau
badʰnīte
\
Sentence: 10
atʰainaṃ
padāśayam
adbʰir
upasr̥jati
\
Sentence: 11
utsr̥janti
somakrayaṇīm
\
nayanti
patnīm
\
ni
pada
dadʰati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.