TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 116
Previous part

Paragraph: 14 
Verse: 170 
Sentence: 13    atʰātraiva tiṣṭhan yācati candraṃ ca cʰāgāṃ ca kr̥ṣṇabalakṣyāv ūrṇāstuke uṣṇīṣaṃ dve vāsasī dve kr̥ṣṇājine somakrayaṇīm iti \
Sentence: 14    
atʰa pr̥ccʰati <somavikrayiñ cʰuddʰas te { somā3 < somā3s } > iti
Sentence: 15    
<śuddʰas> \ itītaraḥ pratyāha

Verse: 171 
Sentence: 1    
suvicitam̐ rājānaṃ purastād bʰāgābʰir upatiṣṭhate \ <eṣa te gāyatro bʰāga iti me somāya brūtāt> \ <eṣa te traiṣṭubʰo bʰāga iti me somāya brūtāt> \ <eṣa te jāgato bʰāga iti me somāya brūtāt> \ <cʰandomānām̐ sāmrājyaṃ gaccʰeti me somāya brūtāt> \ iti \
Sentence: 5    
atʰaitad rohitaṃ carmānaḍuham uttaralomāstīrya \
   
atʰaitad dviguṇaṃ vāsaḥ prācīnadaśam uttarārdʰe carmaṇa upastr̥ṇāti \
Sentence: 6    
atʰa hiraṇyavatā pāṇinā rājānam abʰimr̥śati \ <am̐śunā te am̐śuḥ pr̥cyatāṃ paruṣā parus> \ <gandʰas te kāmam avatu madāya raso acyutas> \ <amātyo 'si> <śukras te grahas> \ iti \
Sentence: 9    
atʰainam aticcʰandasarcā mimīte \
   
ekayaikayotsagaṃ mimīte \
Sentence: 10    
ayātayāmniyāyātayāmniyaivainaṃ mimīte
   
sarvāsv aṅguṣṭham upanigr̥hṇāti \ <abʰi tyaṃ devam̐ savitāram ūṇyoḥ kavikratum arcāmi satyasavasam̐ ratnadʰām abʰi priyaṃ matim /> <ūrdʰvā yasyāmatir bʰā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kr̥pā suvar> iti
Sentence: 13    
pañcakr̥tvo yajuṣā pañcakr̥tvas tūṣṇīm \
Sentence: 14    
daśakr̥tvo mimāno 'rdʰavelām̐ rājño mimīte \
Sentence: 15    
atʰātiśiṣṭam̐ rājānaṃ <prajābʰyas tvā> \ ity upasamūhati
   
samuccitya vasanasyāntān pradakṣiṇam uṣṇīṣeṇopanahyati <prāṇāya tvā> \ iti
Sentence: 17    
<vyānāya tvā> \ ity anuśr̥ntʰati \
   
atʰopariṣṭādaṅgulyāvakāśaṃ kr̥tvā yajamānam avekṣayati <prajās tvam anu prāṇihi prajās tvām anu prāṇantu> \ iti \
Sentence: 18    
atʰainaṃ carmaṇi nidadʰāti
Sentence: 19    
taṃ tataḥ kautsa ādatte \
   
adbʰir abʰyukṣya carmodūhati \

Verse: 172 
Sentence: 1    
atʰopottʰāya pr̥ccʰati <somavikrayin krayyas te { somā3 < somā3s } > iti
Sentence: 2    
<krayyas> \ itītaraḥ pratyāha
   
< {mūjavatā3 <mūjavatā3s} > iti
   
<mūjavato hi> \ itītaraḥ pratyāha \
Sentence: 3    
atʰainaṃ gavā paṇate <gavā te krīṇāni> \ iti
   
<krītaḥ somas> \ ityāha somavikrayī <vayām̐si vyācakṣva> \ iti \
Sentence: 4    
<eṣā te somakrayaṇī candraṃ te cʰāgā te vastraṃ te> \ iti \
Sentence: 5    
atʰainam̐ hiraṇyena paṇate //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.