TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 116
Paragraph: 14
Verse: 170
Sentence: 13
atʰātraiva
tiṣṭhan
yācati
candraṃ
ca
cʰāgāṃ
ca
kr̥ṣṇabalakṣyāv
ūrṇāstuke
uṣṇīṣaṃ
dve
vāsasī
dve
kr̥ṣṇājine
somakrayaṇīm
iti
\
Sentence: 14
atʰa
pr̥ccʰati
<somavikrayiñ
cʰuddʰas
te
{
somā3
<
somā3s
} >
iti
Sentence: 15
<śuddʰas>
\
itītaraḥ
pratyāha
Verse: 171
Sentence: 1
suvicitam̐
rājānaṃ
purastād
bʰāgābʰir
upatiṣṭhate
\
<eṣa
te
gāyatro
bʰāga
iti
me
somāya
brūtāt>
\
<eṣa
te
traiṣṭubʰo
bʰāga
iti
me
somāya
brūtāt>
\
<eṣa
te
jāgato
bʰāga
iti
me
somāya
brūtāt>
\
<cʰandomānām̐
sāmrājyaṃ
gaccʰeti
me
somāya
brūtāt>
\
iti
\
Sentence: 5
atʰaitad
rohitaṃ
carmānaḍuham
uttaralomāstīrya
\
atʰaitad
dviguṇaṃ
vāsaḥ
prācīnadaśam
uttarārdʰe
carmaṇa
upastr̥ṇāti
\
Sentence: 6
atʰa
hiraṇyavatā
pāṇinā
rājānam
abʰimr̥śati
\
<am̐śunā
te
am̐śuḥ
pr̥cyatāṃ
paruṣā
parus>
\
<gandʰas
te
kāmam
avatu
madāya
raso
acyutas>
\
<amātyo
'si>
<śukras
te
grahas>
\
iti
\
Sentence: 9
atʰainam
aticcʰandasarcā
mimīte
\
ekayaikayotsagaṃ
mimīte
\
Sentence: 10
ayātayāmniyāyātayāmniyaivainaṃ
mimīte
sarvāsv
aṅguṣṭham
upanigr̥hṇāti
\
<abʰi
tyaṃ
devam̐
savitāram
ūṇyoḥ
kavikratum
arcāmi
satyasavasam̐
ratnadʰām
abʰi
priyaṃ
matim
/>
<ūrdʰvā
yasyāmatir
bʰā
adidyutat
savīmani
hiraṇyapāṇir
amimīta
sukratuḥ
kr̥pā
suvar>
iti
Sentence: 13
pañcakr̥tvo
yajuṣā
pañcakr̥tvas
tūṣṇīm
\
Sentence: 14
daśakr̥tvo
mimāno
'rdʰavelām̐
rājño
mimīte
\
Sentence: 15
atʰātiśiṣṭam̐
rājānaṃ
<prajābʰyas
tvā>
\
ity
upasamūhati
samuccitya
vasanasyāntān
pradakṣiṇam
uṣṇīṣeṇopanahyati
<prāṇāya
tvā>
\
iti
Sentence: 17
<vyānāya
tvā>
\
ity
anuśr̥ntʰati
\
atʰopariṣṭādaṅgulyāvakāśaṃ
kr̥tvā
yajamānam
avekṣayati
<prajās
tvam
anu
prāṇihi
prajās
tvām
anu
prāṇantu>
\
iti
\
Sentence: 18
atʰainaṃ
carmaṇi
nidadʰāti
Sentence: 19
taṃ
tataḥ
kautsa
ādatte
\
adbʰir
abʰyukṣya
carmodūhati
\
Verse: 172
Sentence: 1
atʰopottʰāya
pr̥ccʰati
<somavikrayin
krayyas
te
{
somā3
<
somā3s
} >
iti
Sentence: 2
<krayyas>
\
itītaraḥ
pratyāha
<
{mūjavatā3
<mūjavatā3s}
>
iti
<mūjavato
hi>
\
itītaraḥ
pratyāha
\
Sentence: 3
atʰainaṃ
gavā
paṇate
<gavā
te
krīṇāni>
\
iti
<krītaḥ
somas>
\
ityāha
somavikrayī
<vayām̐si
vyācakṣva>
\
iti
\
Sentence: 4
<eṣā
te
somakrayaṇī
candraṃ
te
cʰāgā
te
vastraṃ
te>
\
iti
\
Sentence: 5
atʰainam̐
hiraṇyena
paṇate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.