TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 117
Paragraph: 15
Verse: 172
Sentence: 6
<somaṃ
te
krīṇāmy
ūrjasvantaṃ
payasvantaṃ
{
F
vīryavantam}
*
{
TS
vīryā̀vantam}
{
BI
vīryavantam}
abʰimātiṣāham̐
śukraṃ
te
śukreṇa
krīṇāmi
candraṃ
candreṇāmr̥tam
amr̥tena
saṃyat
te
gos>
\
ity
uktvā
\
<asme
candrāṇi>
\
iti
yajamānāya
prayaccʰati
\
Sentence: 6Fn63
{FN
@TS.1.2.7.1.a
:
vīryā̀vantam
. }
Sentence: 8
atʰainaṃ
pratīcīnagrīvayājayā
paṇate
<tapasas
tanūr
asi
prajāpater
varṇas
tasyās
te
sahasrapoṣaṃ
puṣyantyāś
carameṇa
paśunā
krīṇāmi>
\
iti
\
Sentence: 10
<asme
te
bandʰus>
\
iti
yajamānam
īkṣate
Sentence: 11
<mayi
te
rāyaḥ
śrayantām>
ity
ātmānam
atʰaināṃ
pradakṣiṇam
āvartyādbʰir
abʰyukṣyodīcīm
utsr̥jati
Sentence: 12
saiṣā
kautsasya
bʰavati
\
atʰa
kautsād
rājānam
ādatte
<mitro
na
ehi
sumitradʰās>
\
iti
Sentence: 13
taṃ
yajamānasyorau
dakṣiṇa
āsādayati
\
<indrasyorum
āviśa
dakṣiṇam
uśann
uśantam̐
syonaḥ
syonam>
iti
\
Sentence: 15
atʰainaṃ
pratyaporṇute
yajamānas
\
adbʰir
abʰyukṣya
kautsāya
vā
parikarmiṇe
voṣṇīṣaṃ
prayaccʰati
\
Sentence: 16
atʰa
yajamānam̐
śuklayorṇāstukayādʰyasyati
\
<asme
jyotis>
\
iti
\
Sentence: 17
atʰaitāṃ
kr̥ṣṇām
upagratʰnāti
\
<idam
aham̐
sarpāṇāṃ
dandaśūkānāṃ
grīvā
upagratʰnāmi>
\
iti
Sentence: 18
tayā
somavikrayiṇaṃ
vidʰyati
<somavikrayiṇi
tamas>
\
iti
\
Sentence: 19
atʰa
somakrayaṇān
anudiśati
<svāna
bʰrājāṅgʰāre
bambʰāre
hasta
suhasta
kr̥śānav
ete
vaḥ
somakrayaṇās
tān
rakṣadʰvaṃ
mā
vo
dabʰan>
\
iti
\
Verse: 173
Sentence: 1
atʰainam
ādāyopottiṣṭhati
\
<ud
āyuṣā
svāyuṣā>
\
<ud
oṣadʰīnām̐
rasena>
\
<ut
parjanyasya
śuṣmeṇa>
\
<ud
astʰām
amr̥tām̐
anu>
\
iti
Sentence: 3
dakṣiṇata
etat
somavāhanam
anaḥ
prāgīṣaṃ
yogyakr̥tam
upastʰitaṃ
bʰavati
Sentence: 4
tad
abʰipraiti
\
<urv
antarikṣam
anvihi>
\
iti
tasya
nīḍe
kr̥ṣṇājinam
āstr̥ṇāti
\
<adityāḥ
sado
'si>
\
iti
\
Sentence: 5
<adityāḥ
sada
āsīda>
\
iti
kr̥ṣṇājine
rājānam
Sentence: 6
atʰainam
upatiṣṭhate
\
<astabʰnād
dyām
r̥ṣabʰo
antarikṣam>
<amimīta
varimāṇaṃ
pr̥tʰivyās>
\
<āsīdad
viśvā
bʰuvanāni
samrāḍ>
<viśvet
tāni
varuṇasya
vratāni>
\
iti
\
Sentence: 8
atʰainaṃ
vāsasā
paritanoti
<vaneṣu
vy
antarikṣaṃ
tatāna>
<vājam
arvatsu
payo
agʰniyāsu>
<hr̥tsu
kratuṃ
varuṇo
vikṣv
agnim>
\
<divi
sūryam
adadʰāt
somam
adrau>
\
iti
\
Sentence: 10
atʰa
\
<ud
u
tyaṃ
jātavedasam>
iti
sauryarcā
kr̥ṣṇājinaṃ
purastāt
pratyānahyati
\
Sentence: 11
atʰa
somavāhanāv
ānīyamānau
pratimantrayate
\
<usrāv
etaṃ
dʰūrṣāhāv
anaśrū
avīrahaṇau
brahmacodanau>
\
iti
Sentence: 13
tayor
dakṣiṇaṃ
pūrvaṃ
yunakti
<varuṇasya
skambʰanam
asi>
\
iti
Sentence: 14
<varuṇasya
skambʰasarjanam
asi>
\
iti
śamyāmavagūhati
Sentence: 15
<pratyasto
varuṇasya
pāśas>
\
iti
yoktram
etayaivāvr̥tottaram
anaḍvāhaṃ
yunakti
\
Sentence: 16
atʰa
dakṣiṇām
īṣām
anvārabʰya
saṃpraiṣam
āha
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.