TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 117
Previous part

Paragraph: 15 
Verse: 172 
Sentence: 6    <somaṃ te krīṇāmy ūrjasvantaṃ payasvantaṃ {F vīryavantam}* {TS vīryā̀vantam} {BI vīryavantam} abʰimātiṣāham̐ śukraṃ te śukreṇa krīṇāmi candraṃ candreṇāmr̥tam amr̥tena saṃyat te gos> \ ity uktvā \ <asme candrāṇi> \ iti yajamānāya prayaccʰati \
Sentence: 6Fn63       
{FN @TS.1.2.7.1.a: vīryā̀vantam. }
Sentence: 8    
atʰainaṃ pratīcīnagrīvayājayā paṇate <tapasas tanūr asi prajāpater varṇas tasyās te sahasrapoṣaṃ puṣyantyāś carameṇa paśunā krīṇāmi> \ iti \
Sentence: 10    
<asme te bandʰus> \ iti yajamānam īkṣate
Sentence: 11    
<mayi te rāyaḥ śrayantām> ity ātmānam
   
atʰaināṃ pradakṣiṇam āvartyādbʰir abʰyukṣyodīcīm utsr̥jati
Sentence: 12    
saiṣā kautsasya bʰavati \
   
atʰa kautsād rājānam ādatte <mitro na ehi sumitradʰās> \ iti
Sentence: 13    
taṃ yajamānasyorau dakṣiṇa āsādayati \ <indrasyorum āviśa dakṣiṇam uśann uśantam̐ syonaḥ syonam> iti \
Sentence: 15    
atʰainaṃ pratyaporṇute yajamānas \
   
adbʰir abʰyukṣya kautsāya parikarmiṇe voṣṇīṣaṃ prayaccʰati \
Sentence: 16    
atʰa yajamānam̐ śuklayorṇāstukayādʰyasyati \ <asme jyotis> \ iti \
Sentence: 17    
atʰaitāṃ kr̥ṣṇām upagratʰnāti \ <idam aham̐ sarpāṇāṃ dandaśūkānāṃ grīvā upagratʰnāmi> \ iti
Sentence: 18    
tayā somavikrayiṇaṃ vidʰyati <somavikrayiṇi tamas> \ iti \
Sentence: 19    
atʰa somakrayaṇān anudiśati <svāna bʰrājāṅgʰāre bambʰāre hasta suhasta kr̥śānav ete vaḥ somakrayaṇās tān rakṣadʰvaṃ vo dabʰan> \ iti \

Verse: 173 
Sentence: 1    
atʰainam ādāyopottiṣṭhati \ <ud āyuṣā svāyuṣā> \ <ud oṣadʰīnām̐ rasena> \ <ut parjanyasya śuṣmeṇa> \ <ud astʰām amr̥tām̐ anu> \ iti
Sentence: 3    
dakṣiṇata etat somavāhanam anaḥ prāgīṣaṃ yogyakr̥tam upastʰitaṃ bʰavati
Sentence: 4    
tad abʰipraiti \ <urv antarikṣam anvihi> \ iti
   
tasya nīḍe kr̥ṣṇājinam āstr̥ṇāti \ <adityāḥ sado 'si> \ iti \
Sentence: 5    
<adityāḥ sada āsīda> \ iti kr̥ṣṇājine rājānam
Sentence: 6    
atʰainam upatiṣṭhate \ <astabʰnād dyām r̥ṣabʰo antarikṣam> <amimīta varimāṇaṃ pr̥tʰivyās> \ <āsīdad viśvā bʰuvanāni samrāḍ> <viśvet tāni varuṇasya vratāni> \ iti \
Sentence: 8    
atʰainaṃ vāsasā paritanoti <vaneṣu vy antarikṣaṃ tatāna> <vājam arvatsu payo agʰniyāsu> <hr̥tsu kratuṃ varuṇo vikṣv agnim> \ <divi sūryam adadʰāt somam adrau> \ iti \
Sentence: 10    
atʰa \ <ud u tyaṃ jātavedasam> iti sauryarcā kr̥ṣṇājinaṃ purastāt pratyānahyati \
Sentence: 11    
atʰa somavāhanāv ānīyamānau pratimantrayate \ <usrāv etaṃ dʰūrṣāhāv anaśrū avīrahaṇau brahmacodanau> \ iti
Sentence: 13    
tayor dakṣiṇaṃ pūrvaṃ yunakti <varuṇasya skambʰanam asi> \ iti
Sentence: 14    
<varuṇasya skambʰasarjanam asi> \ iti śamyāmavagūhati
Sentence: 15    
<pratyasto varuṇasya pāśas> \ iti yoktram
   
etayaivāvr̥tottaram anaḍvāhaṃ yunakti \
Sentence: 16    
atʰa dakṣiṇām īṣām anvārabʰya saṃpraiṣam āha //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.