TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 118
Paragraph: 16
Verse: 173
Sentence: 17
<somāya
krītāya
prohyamāṇāyānubrūhi>
<subrahmaṇya
subrahmaṇyām
āhvaya>
<mā
tu
tvam
āhvās>
\
<yajamāna
āhvāsyati>
\
iti
Sentence: 18
yadā
yajamānas
trir
upām̐śv
āhvayate
'tʰaiṣa
subrahmaṇyo
'ntareṇeṣe
tiṣṭhan
palāśaśākʰāṃ
dʰārayan
subrahmaṇyām
āhvayati
<subrahmaṇyom̐
subrahmaṇyom>
iti
tris
Sentence: 21
triruktāyāṃ
pracyāvayanti
<pracyavasva
bʰuvaspate
viśvāny
abʰi
dʰāmāni
mā
tvā
pariparī
vidan
mā
tvā
paripantʰino
vidan
mā
tvā
vr̥kā
agʰāyavo
mā
gandʰarvo
viśvāvasur
ādagʰat>
\
<śyeno
bʰūtvā
parāpata
yajamānasya
no
gr̥he
devaiḥ
sam̐skr̥tam>iti
Verse: 174
Sentence: 3
pradakṣiṇam̐
rājānaṃ
parivahanti
\
Sentence: 4
atʰaitāv
añjasopasaṃkrāmato
'dʰvaryuś
ca
yajamānaś
ca
<yajamānasya
svastyayany
asi>
\
<api
pantʰām
agasmahi
svastigām
anehasaṃ
yena
viśvāḥ
pari
dviṣo
vr̥ṇakti
vindate
vasu>
\
iti
\
Sentence: 6
atʰāgreṇa
śālāṃ
tiṣṭhann
ohyamānam̐
rājānaṃ
pratimantrayate
<namo
mitrasya
varuṇasya
cakṣase
maho
dvāya
tad
r̥tam̐
saparyata
dūredr̥śe
devajātāya
ketave
divas
putrāya
sūryāya
śam̐sata>
\
iti
\
Sentence: 9
atʰaitat
somavāhanam
ano
'greṇa
śālām
udagīṣam
upastʰāpayanti
Sentence: 10
tad
upastabʰnoti
<varuṇasya
skambʰanam
asi>
\
iti
Sentence: 11
<varuṇasya
skambʰasarjanam
asi>
\
iti
śamyām
udgūhati
\
<unmukto
varuṇasya
pāśas>
\
iti
yoktram
Sentence: 12
atʰa
vai
bʰavati
<vimukto
'nyo
'naḍvān
bʰavaty
avimukto
'nyo
'tʰātitʰyaṃ
gr̥hṇāti
yajñasya
saṃtatyai
patny
anvārabʰate>
\
iti
brāhmaṇam
Sentence: 14
atʰāha
\
<ehi
yajamāna>
\
iti
pūrvayā
dvārā
śālāṃ
prapādya
pr̥ṣṭhyām̐
stīrtvāpaḥ
praṇīyātitʰyaṃ
nirvapaty
anvārabdʰāyāṃ
patnyām
Sentence: 15
atʰa
<devasya
tvā
savituḥ
prasave>
\
iti
pratipadaṃ
kr̥tvā
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.