TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 118
Previous part

Paragraph: 16 
Verse: 173 
Sentence: 17    <somāya krītāya prohyamāṇāyānubrūhi> <subrahmaṇya subrahmaṇyām āhvaya> <mā tu tvam āhvās> \ <yajamāna āhvāsyati> \ iti
Sentence: 18    
yadā yajamānas trir upām̐śv āhvayate 'tʰaiṣa subrahmaṇyo 'ntareṇeṣe tiṣṭhan palāśaśākʰāṃ dʰārayan subrahmaṇyām āhvayati <subrahmaṇyom̐ subrahmaṇyom> iti tris
Sentence: 21    
triruktāyāṃ pracyāvayanti <pracyavasva bʰuvaspate viśvāny abʰi dʰāmāni tvā pariparī vidan tvā paripantʰino vidan tvā vr̥kā agʰāyavo gandʰarvo viśvāvasur ādagʰat> \ <śyeno bʰūtvā parāpata yajamānasya no gr̥he devaiḥ sam̐skr̥tam>iti

Verse: 174 
Sentence: 3    
pradakṣiṇam̐ rājānaṃ parivahanti \
Sentence: 4    
atʰaitāv añjasopasaṃkrāmato 'dʰvaryuś ca yajamānaś ca <yajamānasya svastyayany asi> \ <api pantʰām agasmahi svastigām anehasaṃ yena viśvāḥ pari dviṣo vr̥ṇakti vindate vasu> \ iti \
Sentence: 6    
atʰāgreṇa śālāṃ tiṣṭhann ohyamānam̐ rājānaṃ pratimantrayate <namo mitrasya varuṇasya cakṣase maho dvāya tad r̥tam̐ saparyata dūredr̥śe devajātāya ketave divas putrāya sūryāya śam̐sata> \ iti \
Sentence: 9    
atʰaitat somavāhanam ano 'greṇa śālām udagīṣam upastʰāpayanti
Sentence: 10    
tad upastabʰnoti <varuṇasya skambʰanam asi> \ iti
Sentence: 11    
<varuṇasya skambʰasarjanam asi> \ iti śamyām udgūhati \
   
<unmukto varuṇasya pāśas> \ iti yoktram
Sentence: 12    
atʰa vai bʰavati
   
<vimukto 'nyo 'naḍvān bʰavaty avimukto 'nyo 'tʰātitʰyaṃ gr̥hṇāti yajñasya saṃtatyai patny anvārabʰate> \ iti brāhmaṇam
Sentence: 14    
atʰāha \ <ehi yajamāna> \ iti
   
pūrvayā dvārā śālāṃ prapādya pr̥ṣṭhyām̐ stīrtvāpaḥ praṇīyātitʰyaṃ nirvapaty anvārabdʰāyāṃ patnyām
Sentence: 15    
atʰa <devasya tvā savituḥ prasave> \ iti pratipadaṃ kr̥tvā //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.