TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 119
Paragraph: 17
Verse: 174
Sentence: 17
<agner
ātitʰyam
asi>
<
*
viṣṇave
tvā
juṣṭaṃ
nirvapāmi>
\
iti
\
Sentence: 17Fn64
{FN
@TS.1.2.10.1.a
is
complemented
with
juṣtaṃ
nirvapāmi
. }
etām
eva
pratipadaṃ
kr̥tvā
<somasyātitʰyam
asi>
<
*
viṣṇave
tvā
juṣṭaṃ
nirvapāmi>
\
iti
\
Sentence: 17Fn65
{FN
@TS.1.2.10.1.a
is
complemented
with
juṣtaṃ
nirvapāmi
. }
Sentence: 19
etām
eva
pratipadaṃ
kr̥tvā
\
<atitʰer
ātitʰyam
asi>
<
*
viṣṇave
tvā
juṣṭaṃ
nirvapāmi>
\
iti
\
Sentence: 19Fn66
{FN
@TS.1.2.10.1.a
is
complemented
with
juṣtaṃ
nirvapāmi
. }
Sentence: 20
etām
eva
pratipadaṃ
kr̥tvā
\
<agnaye
tvā
rāyaspoṣadāvne>
<
*
viṣṇave
tvā
juṣṭaṃ
nirvapāmi>
\
iti
\
Sentence: 20Fn67
{FN
@TS.1.2.10.1.a
is
complemented
with
juṣtaṃ
nirvapāmi
. }
Sentence: 21
etām
eva
pratipadaṃ
kr̥tvā
<śyenāya
tvā
somabʰr̥te>
<
*
viṣṇave
tvā
juṣṭaṃ
nirvapāmi>
\
iti
Sentence: 21Fn68
{FN
@TS.1.2.10.1.a
is
complemented
with
juṣtaṃ
nirvapāmi
. }
Verse: 175
Sentence: 1
pañcakr̥tvo
yajuṣā
Sentence: 2
haviṣkr̥tā
vācaṃ
visr̥jyaitayaivāvr̥tottaram
anaḍvāhaṃ
vimuñcati
\
atʰaite
brāhmaṇāś
catvāra
āsandīm
ādadate
\
Sentence: 3
atʰa
yajamāno
nīḍād
rājānam
ādatte
<yā
te
dʰāmāni
haviṣā
yajanti>
<tā
te
viśvā
paribʰūr
astu
yajñam>
iti
Sentence: 5
pūrva
evāsandyā
pratipadyante
\
anvag
rājñā
yajamāno
'nvak
cʰūdra
udapātreṇa
Sentence: 6
pūrvayā
dvārā
śālāṃ
prapādayati
<gayaspʰānaḥ
prataraṇaḥ
suvīras>
\
<avīraḥ
pracarā
soma
dūryān>
iti
\
Sentence: 7
atʰaitām
āsandīm
agreṇāhavanīyaṃ
paryāhr̥tya
dakṣiṇato
nidadʰati
Sentence: 8
tasyāṃ
kr̥ṣṇājinam
āstr̥ṇāti
\
<adityāḥ
sado
'si>
\
iti
\
Sentence: 9
<adityāḥ
sada
āsīda>
\
iti
kr̥ṣṇājine
rājānam
Sentence: 10
atʰainam
upatiṣṭhate
<varuṇo
'si
dʰr̥tavratas>
\
<vāruṇam
asi>
\
iti
Sentence: 11
samuccitya
kr̥ṣṇājinasyāntān
spandyayā
vigratʰya
vam̐śe
pragratʰnāti
<śaṃyor
devānām̐
sakʰyāt>
\
iti
\
Sentence: 12
atʰāparāv
āsandīpādāv
antareṇa
brāhmaṇo
'bʰiṣiñcati
śūdraḥ
prakṣālayati
<mā
devānām
apasaś
cʰitsmahi>
\
iti
\
Sentence: 14
atʰainaṃ
vāruṇyarcā
paricarati
<tat
tvā
yāmi
brahmaṇā
vandamānas>
\
iti
\
Sentence: 15
atʰainam̐
sam̐śāsti
<mā
rājānaṃ
cāhavanīyaṃ
cāntareṇa
kaścana
saṃcārīt>
\
<mainam̐
sāyudʰo
mā
sadaṇḍo
mā
saccʰattro
mā
soṣṇīṣo
mā
sādʰaspādyo
'nuprapādīt>
\
iti
\
Sentence: 17
atʰāsmai
madʰuparkaṃ
ca
gāṃ
ca
prāhus
Sentence: 18
tām
adʰvaryur
viśāsti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.