TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 119
Previous part

Paragraph: 17 
Verse: 174 
Sentence: 17    <agner ātitʰyam asi> <* viṣṇave tvā juṣṭaṃ nirvapāmi> \ iti \
Sentence: 17Fn64       
{FN @TS.1.2.10.1.a is complemented with juṣtaṃ nirvapāmi. }
   
etām eva pratipadaṃ kr̥tvā <somasyātitʰyam asi> <* viṣṇave tvā juṣṭaṃ nirvapāmi> \ iti \
Sentence: 17Fn65       
{FN @TS.1.2.10.1.a is complemented with juṣtaṃ nirvapāmi. }
Sentence: 19    
etām eva pratipadaṃ kr̥tvā \ <atitʰer ātitʰyam asi> <* viṣṇave tvā juṣṭaṃ nirvapāmi> \ iti \
Sentence: 19Fn66       
{FN @TS.1.2.10.1.a is complemented with juṣtaṃ nirvapāmi. }
Sentence: 20    
etām eva pratipadaṃ kr̥tvā \ <agnaye tvā rāyaspoṣadāvne> <* viṣṇave tvā juṣṭaṃ nirvapāmi> \ iti \
Sentence: 20Fn67       
{FN @TS.1.2.10.1.a is complemented with juṣtaṃ nirvapāmi. }
Sentence: 21    
etām eva pratipadaṃ kr̥tvā <śyenāya tvā somabʰr̥te> <* viṣṇave tvā juṣṭaṃ nirvapāmi> \ iti
Sentence: 21Fn68       
{FN @TS.1.2.10.1.a is complemented with juṣtaṃ nirvapāmi. }

Verse: 175 
Sentence: 1    
pañcakr̥tvo yajuṣā
Sentence: 2    
haviṣkr̥tā vācaṃ visr̥jyaitayaivāvr̥tottaram anaḍvāhaṃ vimuñcati \
   
atʰaite brāhmaṇāś catvāra āsandīm ādadate \
Sentence: 3    
atʰa yajamāno nīḍād rājānam ādatte <yā te dʰāmāni haviṣā yajanti> <tā te viśvā paribʰūr astu yajñam> iti
Sentence: 5    
pūrva evāsandyā pratipadyante \
   
anvag rājñā yajamāno 'nvak cʰūdra udapātreṇa
Sentence: 6    
pūrvayā dvārā śālāṃ prapādayati <gayaspʰānaḥ prataraṇaḥ suvīras> \ <avīraḥ pracarā soma dūryān> iti \
Sentence: 7    
atʰaitām āsandīm agreṇāhavanīyaṃ paryāhr̥tya dakṣiṇato nidadʰati
Sentence: 8    
tasyāṃ kr̥ṣṇājinam āstr̥ṇāti \ <adityāḥ sado 'si> \ iti \
Sentence: 9    
<adityāḥ sada āsīda> \ iti kr̥ṣṇājine rājānam
Sentence: 10    
atʰainam upatiṣṭhate <varuṇo 'si dʰr̥tavratas> \ <vāruṇam asi> \ iti
Sentence: 11    
samuccitya kr̥ṣṇājinasyāntān spandyayā vigratʰya vam̐śe pragratʰnāti <śaṃyor devānām̐ sakʰyāt> \ iti \
Sentence: 12    
atʰāparāv āsandīpādāv antareṇa brāhmaṇo 'bʰiṣiñcati śūdraḥ prakṣālayati <mā devānām apasaś cʰitsmahi> \ iti \
Sentence: 14    
atʰainaṃ vāruṇyarcā paricarati <tat tvā yāmi brahmaṇā vandamānas> \ iti \
Sentence: 15    
atʰainam̐ sam̐śāsti <mā rājānaṃ cāhavanīyaṃ cāntareṇa kaścana saṃcārīt> \ <mainam̐ sāyudʰo sadaṇḍo saccʰattro soṣṇīṣo sādʰaspādyo 'nuprapādīt> \ iti \
Sentence: 17    
atʰāsmai madʰuparkaṃ ca gāṃ ca prāhus
Sentence: 18    
tām adʰvaryur viśāsti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.