TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 120
Paragraph: 18
Verse: 175
Sentence: 19
śrapayanty
etam
ātitʰyaṃ
vaiṣṇavaṃ
navakapālam
\
tena
saha
madantīr
adʰiśrayati
Sentence: 20
śilpavad
etad
idʰmābarhir
ātitʰyasya
bʰavati
kārṣmaryamayaiḥ
paridʰibʰir
āśvavālena
prastareṇaikṣavībʰyāṃ
vidʰr̥tībʰyāṃ
tena
śilpavat
Verse: 176
Sentence: 2
tvacaṃ
puroḍāśasya
grāhayitvā
śrapayitvābʰivāsya
prāṅ
etyāpy
ebʰyo
ninīya
stambayajur
harati
\
Sentence: 3
idam
eva
prasiddʰaṃ
pauroḍāśikaṃ
trir
yajuṣā
tūṣṇīṃ
caturtʰam
\
Sentence: 4
pūrvaṃ
parigrāhaṃ
parigr̥hṇāti
karaṇaṃ
japati
\
uddʰanti
\
Sentence: 5
uddʰatād
āgnīdʰras
trir
harati
yad
āgnīdʰras
trir
haraty
atʰottaraṃ
parigrāhaṃ
parigrāhya
yoyupitvā
tiryañcam̐
spʰyam̐
stabdʰvā
saṃpraiṣam
āha
<prokṣaṇīr
āsādaya>
\
<idʰmābarhir
upasādaya>
<sruvaṃ
ca
srucaś
ca
saṃmr̥ḍḍhi>
\
<ājyenodehi>
\
iti
\
Sentence: 8
āhr̥tāsu
prokṣāṇīṣūdasya
spʰyaṃ
mārjayitvedʰmābarhir
upasādya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
sruvaṃ
ca
srucaś
ca
saṃmārṣṭy
ājyenodetyājyaṃ
ca
prokṣaṇīś
cotpūya
prasiddʰaṃ
caturgr̥hītāni
vā
pañcagr̥hītāni
vājyāni
gr̥hītvā
prokṣaṇībʰir
upottiṣṭhati
\
Sentence: 11
idʰmaṃ
prokṣati
Sentence: 12
vediṃ
prokṣati
barhiḥ
prokṣati
barhir
āsannaṃ
prokṣyopaninīya
purastād
āśvavālaṃ
prastaraṃ
gr̥hṇāti
Sentence: 13
pañcavidʰaṃ
barhi
stīrtvā
prastara
pāṇiḥ
prāṅ
abʰisr̥pya
kārṣmaryamayān
paridʰīn
paridadʰāti
\
Sentence: 14
ūrdʰve
samidʰāv
ādadʰāti
\
Sentence: 15
aikṣavī
vidʰr̥tī
tiraścī
sādayati
vidʰr̥tyor
āśvavālaṃ
prastaram
\
Sentence: 16
prastare
juhūm
\
barhiṣītare
<etā
asadan>
\
iti
samabʰimr̥śya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutyātʰaitaṃ
puroḍāśam
upastīrṇābʰigʰāritam
udvāsya
caturhotrātitʰyam
āsādayati
\
Sentence: 18
atra
saṃbʰārān
vyācaṣṭe
\
atʰa
nirmantʰyasyāvr̥tā
nirmantʰyena
carati
Sentence: 19
prahr̥tyābʰihutyātʰedʰmāt
samidʰam
ādadāna
āha
\
<agnaye
samidʰyamānāyānubrūhi>
\
iti
\
Sentence: 20
abʰyādadʰātīdʰmam
\
Sentence: 21
na
samidʰaṃ
paiśinaṣṭi
vedenopavājyayati
\
anūktāsu
sāmidʰenīṣu
sruveṇāgʰāram
āgʰārayati
Verse: 177
Sentence: 1
saṃmr̥ṣṭe
srugbʰyām
uttaram
atʰāsam̐sparśayan
srucāv
udaṅṅ
atyākramya
juhvā
dʰruvām̐
samajya
sādayitvā
srucau
pravaraṃ
pravr̥nīte
Sentence: 3
prasiddʰam̐
hotāraṃ
vr̥ṇīte
sīdati
hotā
prasavam
ākāṅkṣati
Sentence: 4
prasūtaḥ
srucāv
ādāyātyākramyāśrāvyāha
<samidʰo
yaja>
\
iti
Sentence: 5
vaṣaṭkr̥te
juhoti
<yaja
yaja>
\
iti
caturtʰaṃ
yakṣyann
atraitad
aupabʰr̥tam
ājyam̐
sarvaśa
eva
juhvām̐
samānayate
Sentence: 6
pañca
prayājān
iṣṭvodaṅṅ
atyākramya
sam̐srāveṇa
dʰruvām
abʰigʰārya
puroḍāśam
abʰigʰārayati
nopabʰr̥tam
Sentence: 7
atʰāgnaye
somāyety
ājyabʰāgābʰyāṃ
carati
\
Sentence: 8
upām̐śu
haviṣā
carati
<viṣṇave
'nubrūhi>
<viṣṇuṃ
yaja>
\
iti
\
Sentence: 9
atʰa
sviṣṭakr̥tā
carati
\
iḍānta
ātitʰyaḥ
saṃtiṣṭhate
\
Sentence: 10
atraitat
pūrṇapātram
antarvedi
ninayati
\
atraitad
dʰruvājyam
āpyāyya
kam̐saṃ
vā
camasaṃ
vā
yācati
Sentence: 11
tamantarvedi
nidʰāya
tasminn
etat
tānūnaptraṃ
nigr̥hṇāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.