TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 120
Previous part

Paragraph: 18 
Verse: 175 
Sentence: 19    śrapayanty etam ātitʰyaṃ vaiṣṇavaṃ navakapālam \
   
tena saha madantīr adʰiśrayati
Sentence: 20    
śilpavad etad idʰmābarhir ātitʰyasya bʰavati
   
kārṣmaryamayaiḥ paridʰibʰir āśvavālena prastareṇaikṣavībʰyāṃ vidʰr̥tībʰyāṃ tena śilpavat

Verse: 176 
Sentence: 2    
tvacaṃ puroḍāśasya grāhayitvā śrapayitvābʰivāsya prāṅ etyāpy ebʰyo ninīya stambayajur harati \
Sentence: 3    
idam eva prasiddʰaṃ pauroḍāśikaṃ trir yajuṣā tūṣṇīṃ caturtʰam \
Sentence: 4    
pūrvaṃ parigrāhaṃ parigr̥hṇāti
   
karaṇaṃ japati \
   
uddʰanti \
Sentence: 5    
uddʰatād āgnīdʰras trir harati
   
yad āgnīdʰras trir haraty atʰottaraṃ parigrāhaṃ parigrāhya yoyupitvā tiryañcam̐ spʰyam̐ stabdʰvā saṃpraiṣam āha <prokṣaṇīr āsādaya> \ <idʰmābarhir upasādaya> <sruvaṃ ca srucaś ca saṃmr̥ḍḍhi> \ <ājyenodehi> \ iti \
Sentence: 8    
āhr̥tāsu prokṣāṇīṣūdasya spʰyaṃ mārjayitvedʰmābarhir upasādya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya sruvaṃ ca srucaś ca saṃmārṣṭy ājyenodetyājyaṃ ca prokṣaṇīś cotpūya prasiddʰaṃ caturgr̥hītāni pañcagr̥hītāni vājyāni gr̥hītvā prokṣaṇībʰir upottiṣṭhati \
Sentence: 11    
idʰmaṃ prokṣati
Sentence: 12    
vediṃ prokṣati
   
barhiḥ prokṣati
   
barhir āsannaṃ prokṣyopaninīya purastād āśvavālaṃ prastaraṃ gr̥hṇāti
Sentence: 13    
pañcavidʰaṃ barhi stīrtvā prastara pāṇiḥ prāṅ abʰisr̥pya kārṣmaryamayān paridʰīn paridadʰāti \
Sentence: 14    
ūrdʰve samidʰāv ādadʰāti \
Sentence: 15    
aikṣavī vidʰr̥tī tiraścī sādayati
   
vidʰr̥tyor āśvavālaṃ prastaram \
Sentence: 16    
prastare juhūm \
   
barhiṣītare
   
<etā asadan> \ iti samabʰimr̥śya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutyātʰaitaṃ puroḍāśam upastīrṇābʰigʰāritam udvāsya caturhotrātitʰyam āsādayati \
Sentence: 18    
atra saṃbʰārān vyācaṣṭe \
   
atʰa nirmantʰyasyāvr̥tā nirmantʰyena carati
Sentence: 19    
prahr̥tyābʰihutyātʰedʰmāt samidʰam ādadāna āha \ <agnaye samidʰyamānāyānubrūhi> \ iti \
Sentence: 20    
abʰyādadʰātīdʰmam \
Sentence: 21    
na samidʰaṃ paiśinaṣṭi
   
vedenopavājyayati \
   
anūktāsu sāmidʰenīṣu sruveṇāgʰāram āgʰārayati

Verse: 177 
Sentence: 1    
saṃmr̥ṣṭe srugbʰyām uttaram
   
atʰāsam̐sparśayan srucāv udaṅṅ atyākramya juhvā dʰruvām̐ samajya sādayitvā srucau pravaraṃ pravr̥nīte
Sentence: 3    
prasiddʰam̐ hotāraṃ vr̥ṇīte
   
sīdati hotā
   
prasavam ākāṅkṣati
Sentence: 4    
prasūtaḥ srucāv ādāyātyākramyāśrāvyāha <samidʰo yaja> \ iti
Sentence: 5    
vaṣaṭkr̥te juhoti <yaja yaja> \ iti
   
caturtʰaṃ yakṣyann atraitad aupabʰr̥tam ājyam̐ sarvaśa eva juhvām̐ samānayate
Sentence: 6    
pañca prayājān iṣṭvodaṅṅ atyākramya sam̐srāveṇa dʰruvām abʰigʰārya puroḍāśam abʰigʰārayati nopabʰr̥tam
Sentence: 7    
atʰāgnaye somāyety ājyabʰāgābʰyāṃ carati \
Sentence: 8    
upām̐śu haviṣā carati <viṣṇave 'nubrūhi> <viṣṇuṃ yaja> \ iti \
Sentence: 9    
atʰa sviṣṭakr̥tā carati \
   
iḍānta ātitʰyaḥ saṃtiṣṭhate \
Sentence: 10    
atraitat pūrṇapātram antarvedi ninayati \
   
atraitad dʰruvājyam āpyāyya kam̐saṃ camasaṃ yācati
Sentence: 11    
tamantarvedi nidʰāya tasminn etat tānūnaptraṃ nigr̥hṇāti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.