TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 121
Paragraph: 19
Verse: 177
Sentence: 13
<āpataye
tvā
gr̥hṇāmi>
<paripataye
tvā
gr̥hṇāmi>
<tanūnaptre
tvā
gr̥hṇāmi>
<śākvarāya
tvā
gr̥hṇāmi>
<śakmann
ojiṣṭhāya
tvā
gr̥hṇāmi>
\
iti
Sentence: 15
sa
yāvanta
r̥tvijas
ta
enat
samavamr̥śanti
\
<anādʰr̥ṣṭam
asy
anādʰr̥ṣyaṃ
devānām
ojo
'bʰiśastipā
anabʰiśastenyam>
iti
Sentence: 16
yajamānam
ativācayati
\
<anu
me
dīkṣāṃ
dīkṣāpatir
manyatām
anu
tapas
tapaspatis>
\
<añjasā
satyam
upageṣam>
\
<suvite
mā
dʰās>
\
iti
Sentence: 18
sa
yāvanta
r̥tvijas
teṣūpahavam
iṣṭvā
yajamāna
eva
trir
avajigʰrati
<prajāpatau
tvā
manasi
juhomi>
\
iti
\
Sentence: 20
atʰainad
adbʰir
abʰyunnīyottarataḥ
siñcati
\
atʰāha
\
<agnīn
madanty
{āpā3
<āpā3s}
>
iti
Sentence: 21
<madanti
devīr
amr̥tā
r̥tāvr̥dʰas>
\
iti
<tābʰir
ādrava>
\
iti
\
atʰa
madantīr
upaspr̥śyopottʰāya
visrasya
hiraṇyam
avadʰāya
rājānam
āpyāyayanti
\
<am̐śuram̐śus
te
deva
somāpyāyatām
indrāyaikadʰanavide>
\
<ā
tubʰyam
indraḥ
pyāyatām>
<ā
tvam
indrāya
pyāyasva>
\
iti
Verse: 178
Sentence: 3
yajamānam
ativācayati
\
<āpyāyaya
sakʰīnt
sanyā
medʰayā
svasti
te
deva
soma
{
F
sutyām}
*
{
TSw
sutyā́m}
{
TSgols
sutyā́m}
{
BI
sūtyām}
aśīya>
\
iti
\
Sentence: 3Fn69
{FN
emended
.
Ed
:
sūtyām
. }
Sentence: 5
atʰāpa
upaspr̥śya
yatʰāyatanam
upaviśanti
\
atʰādʰvaryur
vājavatībʰyām̐
srucau
vyūhati
Sentence: 6
vidʰr̥tībʰyāṃ
prastaram̐
samullupyāpratiśr̥ṇam̐s
tredʰānakti
Sentence: 7
na
prastarāyāśrāvayati
na
barhir
anupraharati
taṃ
dakṣiṇārdʰe
vedyai
nidʰāya
tasmin
dakṣiṇottariṇo
nihnuvate
\
<eṣṭā
rāyaḥ
preṣe
bʰagāyartam
r̥tavādibʰyo
namo
dive
namaḥ
pr̥tʰivyai>
\
iti
Sentence: 10
paridʰiṣu
śakalān
upasaṃgr̥hṇāti
prastare
barhir
yāvanmātram̐
spandyayā
vigratʰyāhavanīye
'tivālyādbʰir
abʰyukṣyottarataḥ
sādayati
\
Sentence: 11
atʰa
yajamānam
avāntaradīkṣām
upanayati
\
<agne
vratapate
tvaṃ
vratānāṃ
vratapatir
asi>
<yā
mama
tanūr
eṣā
sā
tvayi
yā
tava
tanūr
iyam̐
sā
mayi>
<saha
nau
vratapate
vratinor
vratāni>
\
iti
\
Sentence: 14
atʰainam̐
sam̐śāsti
<saṃtaraṃ
mekʰalām̐
samāyaccʰasva>
<saṃtarāṃ
muṣṭī
kuruṣva>
<taptavrata
edʰi>
<madantībʰir
mārjayasva>
\
<utpūrvaṃ
vratanam̐
sr̥ja>
<yā
te
agne
rudriyā
tanūs
tayā
naḥ
pāhi
tasyās
te
svāhety
etenāto
'dʰi
vrataya>
\
iti
Sentence: 17
sa
evam
evaitat
sarvaṃ
karoti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.