TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 121
Previous part

Paragraph: 19 
Verse: 177 
Sentence: 13    <āpataye tvā gr̥hṇāmi> <paripataye tvā gr̥hṇāmi> <tanūnaptre tvā gr̥hṇāmi> <śākvarāya tvā gr̥hṇāmi> <śakmann ojiṣṭhāya tvā gr̥hṇāmi> \ iti
Sentence: 15    
sa yāvanta r̥tvijas ta enat samavamr̥śanti \ <anādʰr̥ṣṭam asy anādʰr̥ṣyaṃ devānām ojo 'bʰiśastipā anabʰiśastenyam> iti
Sentence: 16    
yajamānam ativācayati \ <anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatis> \ <añjasā satyam upageṣam> \ <suvite dʰās> \ iti
Sentence: 18    
sa yāvanta r̥tvijas teṣūpahavam iṣṭvā yajamāna eva trir avajigʰrati <prajāpatau tvā manasi juhomi> \ iti \
Sentence: 20    
atʰainad adbʰir abʰyunnīyottarataḥ siñcati \
   
atʰāha \ <agnīn madanty {āpā3 <āpā3s} > iti
Sentence: 21    
<madanti devīr amr̥tā r̥tāvr̥dʰas> \ iti
   
<tābʰir ādrava> \ iti \
   
atʰa madantīr upaspr̥śyopottʰāya visrasya hiraṇyam avadʰāya rājānam āpyāyayanti \ <am̐śuram̐śus te deva somāpyāyatām indrāyaikadʰanavide> \ tubʰyam indraḥ pyāyatām> tvam indrāya pyāyasva> \ iti

Verse: 178 
Sentence: 3    
yajamānam ativācayati \ <āpyāyaya sakʰīnt sanyā medʰayā svasti te deva soma {F sutyām}* {TSw sutyā́m} {TSgols sutyā́m} {BI sūtyām} aśīya> \ iti \
Sentence: 3Fn69       
{FN emended. Ed: sūtyām. }
Sentence: 5    
atʰāpa upaspr̥śya yatʰāyatanam upaviśanti \
   
atʰādʰvaryur vājavatībʰyām̐ srucau vyūhati
Sentence: 6    
vidʰr̥tībʰyāṃ prastaram̐ samullupyāpratiśr̥ṇam̐s tredʰānakti
Sentence: 7    
na prastarāyāśrāvayati
   
na barhir anupraharati
   
taṃ dakṣiṇārdʰe vedyai nidʰāya tasmin dakṣiṇottariṇo nihnuvate \ <eṣṭā rāyaḥ preṣe bʰagāyartam r̥tavādibʰyo namo dive namaḥ pr̥tʰivyai> \ iti
Sentence: 10    
paridʰiṣu śakalān upasaṃgr̥hṇāti prastare barhir yāvanmātram̐ spandyayā vigratʰyāhavanīye 'tivālyādbʰir abʰyukṣyottarataḥ sādayati \
Sentence: 11    
atʰa yajamānam avāntaradīkṣām upanayati \ <agne vratapate tvaṃ vratānāṃ vratapatir asi> <yā mama tanūr eṣā tvayi tava tanūr iyam̐ mayi> <saha nau vratapate vratinor vratāni> \ iti \
Sentence: 14    
atʰainam̐ sam̐śāsti <saṃtaraṃ mekʰalām̐ samāyaccʰasva> <saṃtarāṃ muṣṭī kuruṣva> <taptavrata edʰi> <madantībʰir mārjayasva> \ <utpūrvaṃ vratanam̐ sr̥ja> <yā te agne rudriyā tanūs tayā naḥ pāhi tasyās te svāhety etenāto 'dʰi vrataya> \ iti
Sentence: 17    
sa evam evaitat sarvaṃ karoti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.