TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 122
Previous part

Paragraph: 20 
Verse: 178 
Sentence: 19    atʰa pravargyasyāvr̥tā pravargyeṇa carati \
   
atʰa spʰyam ādadāna āha \ <agnīn madantīr adʰiśraya> <havir adʰiśraya> \ <ihy upasīda> \ iti \
Sentence: 20    
etāsv eva madantīṣu bʰūyasīr apa ānayati \
Sentence: 21    
ājyam adʰiśrayati
   
tad dʰavis \
   
atʰaitasyaiva barhiṣa stīrṇasya paryavalopam̐ stambayajur harati \

Verse: 179 
Sentence: 1    
idam eva prasiddʰaṃ pauroḍāśikam \
Sentence: 2    
trir yajuṣā tūṣṇīṃ caturtʰam \
   
pūrvaṃ parigrāhaṃ parigr̥hṇāti
Sentence: 3    
karaṇaṃ japati \
   
uddʰanti \
   
uddʰatād āgnīdʰras trir harati
   
yad āgnīdʰras trir haraty atʰottaraṃ parigrāhaṃ parigr̥hya yoyupitvā tiryañcam̐ spʰyam̐ stabdʰvā {F saṃpraiṣam}* {BI sapraiṣam} āha <madantīr āsādayedʰmābarhir upasādaya sruvaṃ ca srucau ca saṃmr̥ḍḍhi haviṣodehi> \ iti \
Sentence: 3Fn70       
{FN emended. Ed: sapraiṣam. }
Sentence: 6    
āhr̥tāsu madantīṣūdasya spʰyaṃ mārjayitvedʰmābarhir upasādya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya sruvaṃ ca srucau ca saṃmārṣṭi
Sentence: 8    
haviṣodeti
   
haviś ca madantīś cotpūyāṣṭau kr̥tvo juhvāṃ gr̥hṇīte
Sentence: 9    
caturupabʰr̥ti \
   
ājyastʰālyāṃ tr̥tīyām utpradāya madantībʰir upottiṣṭhati \
Sentence: 10    
idʰmaṃ prokṣati
   
vediṃ prokṣati
   
barhiḥ prokṣati
   
barhirāsannaṃ prokṣyopaninīya purastād āśvavālaṃ prastaraṃ gr̥hṇāti \
Sentence: 11    
ekavidʰaṃ barhi stīrtvā prastarapāṇiḥ prāṅ abʰisr̥pya kārṣmaryamayān paridʰīn paridadʰāti \
Sentence: 13    
ūrdʰve samidʰāv ādadʰāti \
   
aikṣavī vidʰr̥tī tiraścī sādayati
Sentence: 14    
vidʰr̥tyor āśvavālaṃ prastaram \
   
prastare juhūm \
   
barhiṣītare
   
<ete asadatām> iti samabʰimr̥śya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya jagʰanena gārhapatyam upaviśya devapatnīr vyācaṣṭe \
Sentence: 16    
atʰaitenaiva yatʰetam etyātʰedʰmāt samidʰam ādadāna āha \ <agnaye samidʰyamānāyānubrūhi> \ iti \
Sentence: 17    
abʰyādadʰātīdʰmam̐ sakr̥d trir
Sentence: 18    
na samidʰaṃ pariśinaṣṭi
   
vedenopavājayati \
   
anūktāsu sāmidʰenīṣu sruveṇāgʰāram āgʰārayati
Sentence: 19    
saṃmr̥ṣṭe na srugbʰyām uttaram
Sentence: 20    
atʰa pravaraṃ pravr̥ṇīte \
   
atʰāśrāvayati \ <o śrāvaya> \ <astu śrauṣaṭ> <sīda hotar> ity etāvān pravaraḥ
Sentence: 21    
sīdati hotā
   
prasavam ākāṅkṣati
   
prasūtaḥ srucāv ādadāna āha //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.