TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 122
Paragraph: 20
Verse: 178
Sentence: 19
atʰa
pravargyasyāvr̥tā
pravargyeṇa
carati
\
atʰa
spʰyam
ādadāna
āha
\
<agnīn
madantīr
adʰiśraya>
<havir
adʰiśraya>
\
<ihy
upasīda>
\
iti
\
Sentence: 20
etāsv
eva
madantīṣu
bʰūyasīr
apa
ānayati
\
Sentence: 21
ājyam
adʰiśrayati
tad
dʰavis
\
atʰaitasyaiva
barhiṣa
stīrṇasya
paryavalopam̐
stambayajur
harati
\
Verse: 179
Sentence: 1
idam
eva
prasiddʰaṃ
pauroḍāśikam
\
Sentence: 2
trir
yajuṣā
tūṣṇīṃ
caturtʰam
\
pūrvaṃ
parigrāhaṃ
parigr̥hṇāti
Sentence: 3
karaṇaṃ
japati
\
uddʰanti
\
uddʰatād
āgnīdʰras
trir
harati
yad
āgnīdʰras
trir
haraty
atʰottaraṃ
parigrāhaṃ
parigr̥hya
yoyupitvā
tiryañcam̐
spʰyam̐
stabdʰvā
{
F
saṃpraiṣam}
*
{
BI
sapraiṣam}
āha
<madantīr
āsādayedʰmābarhir
upasādaya
sruvaṃ
ca
srucau
ca
saṃmr̥ḍḍhi
haviṣodehi>
\
iti
\
Sentence: 3Fn70
{FN
emended
.
Ed
:
sapraiṣam
. }
Sentence: 6
āhr̥tāsu
madantīṣūdasya
spʰyaṃ
mārjayitvedʰmābarhir
upasādya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
sruvaṃ
ca
srucau
ca
saṃmārṣṭi
Sentence: 8
haviṣodeti
haviś
ca
madantīś
cotpūyāṣṭau
kr̥tvo
juhvāṃ
gr̥hṇīte
Sentence: 9
caturupabʰr̥ti
\
ājyastʰālyāṃ
tr̥tīyām
utpradāya
madantībʰir
upottiṣṭhati
\
Sentence: 10
idʰmaṃ
prokṣati
vediṃ
prokṣati
barhiḥ
prokṣati
barhirāsannaṃ
prokṣyopaninīya
purastād
āśvavālaṃ
prastaraṃ
gr̥hṇāti
\
Sentence: 11
ekavidʰaṃ
barhi
stīrtvā
prastarapāṇiḥ
prāṅ
abʰisr̥pya
kārṣmaryamayān
paridʰīn
paridadʰāti
\
Sentence: 13
ūrdʰve
samidʰāv
ādadʰāti
\
aikṣavī
vidʰr̥tī
tiraścī
sādayati
Sentence: 14
vidʰr̥tyor
āśvavālaṃ
prastaram
\
prastare
juhūm
\
barhiṣītare
<ete
asadatām>
iti
samabʰimr̥śya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
jagʰanena
gārhapatyam
upaviśya
devapatnīr
vyācaṣṭe
\
Sentence: 16
atʰaitenaiva
yatʰetam
etyātʰedʰmāt
samidʰam
ādadāna
āha
\
<agnaye
samidʰyamānāyānubrūhi>
\
iti
\
Sentence: 17
abʰyādadʰātīdʰmam̐
sakr̥d
vā
trir
vā
Sentence: 18
na
samidʰaṃ
pariśinaṣṭi
vedenopavājayati
\
anūktāsu
sāmidʰenīṣu
sruveṇāgʰāram
āgʰārayati
Sentence: 19
saṃmr̥ṣṭe
na
srugbʰyām
uttaram
Sentence: 20
atʰa
pravaraṃ
pravr̥ṇīte
\
atʰāśrāvayati
\
<o
śrāvaya>
\
<astu
śrauṣaṭ>
<sīda
hotar>
ity
etāvān
pravaraḥ
Sentence: 21
sīdati
hotā
prasavam
ākāṅkṣati
prasūtaḥ
srucāv
ādadāna
āha
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.